युधिष्ठिरः-
चातुराश्रम्ययुक्तं ते राजधर्मास्तथैव च
नानाश्रयाश्च बहव इतिहासाः पृथग्विधाः
श्रुतास्त्वत्तः कथाश्चैव धर्मयुक्ता महामते
सन्देहोऽस्ति तु कश्चिन्मे तद्भवान्वक्तुमर्हति
जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत
किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः
जपस्य च विधिं कृत्स्नं वक्तुमर्हसि मेऽनघ
जापका इति किञ्चैतत्साङ्ख्यं योगः क्रियाविधिः
किं यज्ञविधिरेवैष किमेतज्जप्यमुच्यते
एतन्मे सर्वमाचक्ष्व सर्वज्ञो ह्यसि मे मतः
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यमस्य च पुरा वृत्तं कालस्य ब्राह्मणस्य च
सन्न्यास एव वेदान्ते वर्तते जपनं प्रति
वेदवादाङ्गनिर्वृत्ता शान्तिर्ब्रह्मण्यवस्थिताः
मार्गौ तावप्युभावेतौ संश्रितौ न च संश्रितौ
यथा संश्रूयते राजन्कारणं चात्र वक्ष्यते
मनस्समाधिरत्रपि तथेन्द्रियजयस्स्मृतः
सत्यमग्निपरीचारो विविक्तानां च सेवनम्
ध्यानं तपो दमश्शान्तिरनसूया मिताशनम्
विषयप्रतिसंहारो मितजल्पस्तथा गमः
एष प्रवर्तको धर्मो निवर्तकमथो शृणु
यथा निवर्तते धर्मो जपतो ब्रह्मचारिणः
एतत्सर्वमशेषेण यथोक्तं परिवर्जयेत्
त्रिविधं मार्गमासाद्य व्यक्ताव्यक्तमनामयम्
कुशोच्चयनिषष्णस्सन्कुशहस्तः कुशस्थली
चीरैः परिवृतस्तस्मिन्मध्ये छन्नः कुशैस्तथा
विषयेभ्यो नमस्कुर्याद्विषयान्न च भावयेत्
धार्ष्ट्यमुत्पाद्य मनसा मनस्येव मनो दधत्
तद्ब्रह्म ध्यायते यो हि जपन्वै संहितां हिताम्
अथवा सन्न्यस्यति तां समाधौ पर्यवस्थितः
ध्यानमुत्पादयत्यत्र संहिताबलसंश्रयात्
शुद्धात्मा तपसा दान्तो निवृत्तद्वेषकामवान्
अरागमोहो निर्द्वन्द्वो न शोचति न सज्जते
न कर्ता करणीयानां नाकार्याणामिति स्थितिः
न चाहङ्कारयोगेन मनः प्रस्थापयेत्क्वचित्
न चानुग्रहणे युक्तो नावमानी न चाक्रियः
ध्यानक्रियापरो युक्तो ध्यानवान्ध्याननिश्चयः
ध्याने समाधिमुत्पाद्य तदपि त्यजति क्रमात्
स चैतस्यामवस्थायां सर्वत्यागकृतस्सुखी
निरीहस्त्यजति प्राणान्ब्राह्मीं संश्रयते तनुम्
अथ वा नेच्छते तत्र ब्रह्मकायनिषेवणम्
उत्क्रामति च मार्गस्थो नैव क्वचन जायते
आत्मबुद्धिं समास्थाय शान्तीभूतो निरामयः
अमृतं विरजं शुद्धमात्मानं प्रतिपद्यते