भारद्वाजः-
मेरुमध्ये स्थितो ब्रह्मा कथं स ससृजे प्रजाः
एतन्मे सर्वमाचक्ष्व याथातथ्येन पृच्छतः
भृगुः-
प्रजाविसर्गं पूर्वं हि मानसो मनसाऽसृजत्
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम्
यः प्राणस्सर्वभूतानां वर्धन्ते येन च प्रजाः
परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम्
पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे
सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे हि ताः
भरद्वाजः-
कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान्
भृगुः-
ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे
लोकसम्भवसन्देहस्समुत्पन्नो महात्मनाम्
तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः
त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः
तेषां धर्ममयी वाणी सर्वेषां श्रोत्रमागमत्
दिव्या सरस्वती तत्र सम्बभूव नभस्तलात्
पुरा स्तिमितनिश्शब्दमाकाशमचलोपमम्
नष्टचन्द्रार्कपवनं प्रसुप्तमिव सम्बभौ
ततस्सलिलमुत्पन्नं तमसीवापरं तमः
तस्माच्च सलिलोत्पीडात्समजायत मारुतः
यथा भाजनमच्छिद्रं निश्शब्दमिव लक्ष्यते
तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः
तथा सलिलसंरुद्धे नभसोऽन्ते निरन्तरे
भित्त्वाऽर्णवतलं वायुस्समुत्पतति वेगवान्
स एष चरते वायुरर्णवोत्पीडसम्भवः
आकाशं स्थानमासाद्य प्रशान्तिं नाधिगच्छति
तस्मिन्वाय्वम्बुसङ्घर्षे दीप्ततेजा महाबलः
प्रादुर्बभूवोर्ध्वशिखः कृत्वा वितिमिरं नभः
अग्निः पवनसंयुक्तः खात्समुत्क्षिपते जलम्
अग्निमारुतसंयोगाद्घनत्वमुपपद्यते
तस्याकाशान्निपतितस्स्नेहस्तिष्ठति योऽपरः
स सङ्घातत्वमापन्नो भूमित्वमनुगच्छति
रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा
भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते