युधिष्ठिरः-
ईहमानस्समारम्भान्यदि नासादयेद्धनम्
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात्
भीष्मः-
सर्वसाम्यमनायासस्सत्यवाक्यं च भारत
निर्वेदश्च विवित्सा च यस्य स्यात्स सुखी नरः
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः
केनापि धनलेशेन क्रीतवान्दम्यगोयुगम्
सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिस्सृतौ
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम्
तयोस्सम्प्राप्तयोरुष्ट्रस्स्कन्धदेशममर्षणः
उत्थायोत्थाय दम्यौ तौ प्रससार महाजवः
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना
प्रियमाणौ तु सम्प्रेक्ष्य मङ्किस्तत्रेदमब्रवीत्
मङ्किः-
न जात्वविहितं शक्यं दक्षेणाप्तुं धनं क्वचित्
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता
पूर्वपुण्यैर्विहीनस्य युक्तस्याप्यनुतिष्ठतः
इमं पश्यत सङ्गम्य मम दैवादुपप्लवम्
उद्यम्योद्यम्य मे दम्यौ विषमेणैव गच्छतः
उत्क्षिप्य काकतालीयमुत्पथेनैव जम्बुकः
मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम
शुद्धं हि दैवमेवेदं अतो नैवास्ति पौरुषम्
यदि वाऽभ्युपपद्येत पौरुषं नाम कर्हिचित्
अन्विष्यमाणं तदपि दैवमेवावतिष्ठते
तस्मान्निर्वेद एवेह गन्तव्यस्सुखमीप्सता
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने
अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता
प्रतिष्ठमानेनारण्यं जनकस्य निवेशनात्
शुकः-
यः कामानाप्राप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत्
प्रापणात्सर्वकामानां परित्यागो विशिष्यते
नान्तं सर्वविवित्सानां गतपूर्वोऽस्ति कश्चन
शरीरे जीविते चैव तृष्णा मन्दस्य वर्धते
मङ्किः-
निवर्तस्व विधित्साभ्यश्शाम्य निर्विद्य मामकम्
असकृच्चासि निकृतो न च निर्विद्यसे मनः
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया
मा मां योजय लोभेन वृथा त्वं वित्तकामुक
सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः
कदा विमोक्ष्यसे मूढ धनेहां धनकामुक
अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव
क्लेशैर्नानाविधैर्नित्यं संयोजयसि निर्घृण
को न्वेवं जातु पुरुषः परेषां प्रेष्यतामियात्
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन्
त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि
नूनं मे हृदयं कामं वज्रसारमयं दृढम्
यदनर्थशताविष्टं शतधा न विदीर्यते
त्यजामि काम त्वां चैव यच्च किञ्चित्प्रियं तव
तवाहं प्रियमन्विच्छन्नात्मन्युपलभे सुखम्
काम जानामि ते मूलं सङ्कल्पात्किल जायसे
न त्वां सङ्कल्पयिष्यामि समूलो न भविष्यसि
ईहा धनस्य न सुखं लब्ध्वा चिन्ता च भूयसी
लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा
परित्यागे न लभते ततो दुःखतरं नु किम्
न च तुष्यति लब्धेन भूय एव च मार्गति
अभूतपूर्वमेवार्थं स्वादु गाङ्गमिवोदकम्
मद्विलापनमेतत्तु प्रतिबुद्धोऽस्मि सन्त्यज
य इमं मामकं देहं भूतग्रामस्समाश्रितः
स यात्वितो यथाकामं वसतां वा यथासुखम्
न च युष्मासु मे प्रीतिः कामलोभानुयायिषु
तस्मादुत्सृज्य वस्सर्वान्सत्वमेवाश्रयाम्यहम्
सर्वभूतान्यहं देहे पश्यन्मनसि चात्मनः
योगे बुद्धिं श्रुते सत्वं मनो ब्रह्मणि धारयन्
विहरिष्याम्यनासक्तस्सुखी लोकान्निरामयः
यथा पुनर्न मामेवं दुःखेषु प्रणिधास्यसि
त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते
तृष्णाशोकश्रमाणां हि त्वं कामप्रभवस्सदा
धननाशेऽधिकं दुःखं मन्यसे सुमहत्तरम्
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्च्युतम्
अवज्ञानसहस्रैस्तु दोषाः कष्टतरोऽधने
धने सुखकला या च सा हि दुःखैर्विधीयते
धनमस्येति पुरुषं पुरो निघ्नन्ति दस्यवः
राजानो विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च
धनलोलुपता दुःखमिति बुद्धं चिरान्मया
यद्यदालम्बसे काम तत्तदेवानुरुध्यसे
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम्
पाताल इव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि
नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया
निर्वेदमहमासाद्य दम्यनाशाद्यदृच्छया
निर्वृतिं परमां प्राप्य नाद्य कामान्विचिन्तये
अतिक्लेशं सहामीह नाहं बुद्ध्याम्यबुद्धिमान्
निकृतो धननाशेन शये सर्वाङ्गविज्वरः
परित्यजामि काम त्वां हित्वा सर्वं मनोगतम्
न त्वं पुनर्मया काम नस्योतेनेव रंस्यसे
क्षमिष्ये क्षममाणानां न हिंसिष्ये विहिंसितः
द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम्
तृप्तस्स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन्
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम्
सर्वभूतदयां चैव विद्धि मां शरणागतम्
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च
त्यजन्तु मां प्रतिष्ठन्तं सत्त्वस्थो ह्यस्मि साम्प्रतम्
प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान्
यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते
कामानपोह्य धुनुते यत्किञ्चित्पुरुषो रजः
कामक्रोधोद्भवं दुःखं लोभोह्यरतिरेव च
एष ब्रह्म प्रविष्ठोऽस्मि ग्रीष्मे शीतमिव ह्रदम्
शाम्यामि परिनिर्वामि सुखमासे च केवलम्
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्
तृष्णाक्षयसुखस्यैते नार्हतष्षोडशीं कलाम्
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम्
प्राप्यावध्यं ब्रह्मपुरं राजेव च वसाम्यहम्
भीष्मः-
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः
सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम्
दम्यनाशकृते मङ्किरमृतत्वं किलागमत्
निर्वृतिं परमां प्राप्य मङ्किः प्राप परां गतिम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं विदेहराजेन जनकेन प्रशाम्यता
जनकः-
अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन
मिथिलायां प्रदीप्तायां न मे किञ्चन दह्यते
भीष्मः-
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
नहुषस्यापि राजर्षेर्बोध्यस्य पदसञ्चयम्
निर्वेदं प्रति विन्यस्तं तं निबोध युधिष्ठिर
बोध्यं शान्तमृषिं राजा नाहुषः पर्यपृच्छत
नहुषः-
निर्वेदाच्छान्तिमापन्नं शास्त्रप्रज्ञानतर्पितम्
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे
कां विद्यां समनुप्राप्य शान्तश्चरसि निर्वृतः
बोध्यः-
उपदेशेन वर्तामि नानुशास्मीह कञ्चन
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृष्यताम्
पिङ्गला कुररस्सर्पस्सारङ्गान्वेषणं वने
इषुकारः कुमारी च षडेते गुरवो मम