युधिष्ठिरः-
अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर
द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै
बभूव पुत्रो मेधावी मेधावी नाम नामतः
सोऽब्रवीत्पितरं पुत्रस्स्वाध्यायकरणे रतम्
मोक्षधर्मार्थकुशलो लोकतन्त्रविचक्षणः
पुत्रः-
धीरः किंस्वित्तात कुर्याच्छुभार्थी क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्
पितस्तदाचक्ष्व यथार्थयोगं ममानुपूर्व्याद्येन धर्मं चरेयम्
पिता-
वेदानधीत्य ब्रह्मचर्येण पुत्र पुत्रानिच्छेत्पावनार्थं पितॄणाम्
अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत्
पुत्रः-
एवमभ्याहते लोके समन्तात्परिवारिते
अमोघासु पतन्तीषु किं धीर इव भाषसे
पिता-
कथमभ्याहतो लोकः केन वा परिवारितः
अमोघाः काः पतन्तीह किं धीर इव भीषसे
पुत्रः-
मृत्युनाऽभ्याहतो लोकः केन वा परिवारितः
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे
पिता-
यथाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह
सोऽहं कथं प्रतीक्षिष्ये जालेनेवावृतश्चरन्
पुत्रः-
रात्र्यां रात्र्यां व्यतीतायामायुरल्पतरं यदा
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा
यामेव रात्रिं प्रथमां गर्भो भजति मातरम्
तामेव रात्रिं प्रस्थाति मरणायानिवर्तकः
यस्यां रात्र्यां व्यतीतायां न किञ्चिच्छुभमाचरेत्
तदेव वन्ध्यं दिवसमिति विद्याद्विचक्षणः
पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम्
वृकीवोरणमासाद्य मृत्युरादाय गच्छति
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम्
अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम्
को हि जानाति कस्याद्य मृत्युकालो भविष्यति
न मृत्युरामन्त्रयते हर्तुकामो जगत्प्रभुः
अबुद्ध एवाक्रमते मीनान्मीनग्रहो यथा
युवैव धर्मशीलस्स्यादनित्यं खलु जीवितम्
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम्
मोहेनाभिसमाविष्टः पुत्रदारार्थमुद्यतः
कृत्वा कार्यमकार्यं वा तुष्टिमेभ्यः प्रयच्छति
तं पुत्रपशुसम्मत्तं व्यासक्तमनसं नरम्
सुप्तं व्याघ्र इवामोघो मृत्युरादाय गच्छति
सञ्चिन्वानं कमयानं कामानामवितृप्तकम्
व्याघ्रः पशुमिवारण्ये मृत्युरादाय गच्छति
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्
एवमीहासमायुक्तं कृतान्तः कुरुते वशे
कृतानां फलमप्राप्तं कर्मणां फलसङ्गिनाम्
क्षेत्रापणगृहासक्तं कृतान्तः कुरुते वशे
दुर्बलं बलवन्तं च शूरं भीरुं कविं जडम्
अप्राप्तसर्वकामार्थं मृत्युरादाय गच्छति
इदं मे स्यादिदं मे स्यादित्येव मनसा नरान्
अनवाप्तेषु कामेषु कृतान्तः कुरुते वशे
मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम्
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि
जातमेवान्तकोऽन्वेति जरा चान्वेति देहिनम्
अनुषक्ता द्वयेनैते भावास्स्थावरजङ्गमाः
मृत्योर्वै गृहमेतद्धि या ग्रामे वसतो रतिः
देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः
छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः
यो हि संयच्छति प्राणान्मनोवाक्कायहेतुभिः
जीवितार्थापनयनैः प्राणिभिर्न स बध्यते
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते
ऋते सत्यमसन्त्याज्यं सत्ये ह्यमृतमाहितम्
तस्मात्सत्यव्रताचारस्सत्ययोगपरायणः
सत्यागमस्समो दान्तस्सत्येनैवान्तकं जयेत्
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम्
सोऽहं ह्यहिंस्रस्सत्यार्थी कामक्रोधबहिष्कृतः
समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत्
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः
वाङ्मनः कर्मयज्ञश्च भविष्याम्युदगायने
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति
अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत्
यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात्
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा
आत्मन्येव भविष्यामि न मां तारयति प्रजा
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः
किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च
भीष्म उवाच
पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः