भीष्मः-
स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति
तमेव मनसा ध्यायन् कार्यवक्ता विचिन्तयन्
तमभिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर
प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः
नागः-
भो भो सौम्याभोभाषे त्वां न रोषं कर्तुमर्हसि
इह त्वमसि सम्प्राप्तः कस्यार्थे किं प्रयोजनम्
अभिमुख्यादभिक्रम्य स्नेहात् पृच्छामि ते द्विज
विवक्ते गोमतीतीरे कं वा त्वं पर्युपासते
ब्राह्मणः-
ध्रमारण्यं हि मां विद्धि नागं द्रष्टुमिहागतः
पद्मनाभं द्विजश्रेष्ठ तत्र मे कार्यमाहितम्
तस्य चेह न सान्निध्यं श्रुतवानस्मि तं गतम्
आयान्तं च प्रतीक्षामि पर्जन्यमिव कर्षकः
तस्य चाक्लेशकरणे स्वस्तिकार्यसमन्वितम्
वर्तयाम्यमृतं ब्रह्म योगयुक्तो निरामयः
नागः-
अहो कल्याणवृत्तस्त्वं साधु सज्जनवत्सलः
तमद्य त्वं महाभाग परं स्नेहेन पश्यसि
अहं स नागो विप्रर्षे यथा मां विन्दते भवान्
आज्ञापय यथास्वैरं किं करोमि प्रियं तव
ततस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज
भवन्तं स्वजनादस्मि स्मप्राप्तं श्रुतवानिह
सम्पराप्तश्च भवानद्य कृतार्थः प्रतियास्यति
विस्रब्धो मां द्विजश्रेष्ठ विषमे योक्तुमर्हसि
वयं हि भवता सर्वे गुणक्रिया विशेषतः
यस्स्त्वमात्महितं त्यक्त्वा मामेवेहानुरुन्धसे
ब्राह्मणः-
आगतोऽहं महाप्राज्ञ भवद्दर्शनलालसः
कञ्चिदर्थमनर्थज्ञः प्रष्टुकामो भुजङ्गम
अयं ह्यात्मा ममात्मस्थो मार्गते त्मसमागमम्
वासार्थिना कृतात्मानं चलचित्तमुपासते
प्रकाशितस्त्वं स्वगुणैर्यशोगर्भगभस्तिभिः
शशाङ्ककरस्ंस्पर्शैर्हृद्यैरात्मप्रकाशिभिः
तस्य मे प्रश्नमुत्पन्नमद्य च्छिन्ध्यनिलाशन
पश्चात्कार्यं वदिष्यामि श्रोतुमर्हति मे भवान्