ब्राह्मणः-
अतिभारोद्यतस्येव भारापनयनं महत्
पर्याश्वासकरं वाक्यमिदं मे भवतश्श्रुतम्
अध्वक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम्
तृषितस्येव पानीयं क्षुधितस्येव भोजनम्
ईप्सितस्येव सम्प्राप्तिरर्थस्य समयेऽतिथेः
एषितस्यात्मजे काले वृद्धस्येव सुतोद्भवः
मनसा चिन्तितस्येव प्रीतिस्ग्धस्य दर्शनम्
प्रह्लादयति मे वाक्यं भवता यदुदीरितम्
दत्तचक्षुरिवाकाशे पश्यामि विमृशामि च
प्रज्ञानवचनाद्योऽयमुपदेशो हि मे कृतः
बाढमेवं करिष्यामि यथा मा भाषसे भवान्
इहेमां रजनीं साधो निवसस्व मया सह
प्रभाते यास्याति भावान् पर्याश्वस्तस्सुखोषितः
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्मुखः
भीष्मः-
ततस्तेन कृतातिथ्यस्सोऽतिथिश्शत्रुसूदन
उवास किल तां रात्रिं सह तेन द्विजेन वै
तत्तच्च धर्मसमयुक्तं तयोः कथयतोस्तदा
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा
ततः प्रभाते प्रययावतिथिस्ते पूजितः
ब्रह्मणेन यथाश्क्त्या स्वधर्ममभिकाङ्क्षता
ततस्स विप्रः कृतधर्मनिश्चयः कृताभ्यनुज्ञस्स्वजनेन धर्मवित्
यथोपदिष्टं भुजगेन्द्रसंश्रयं जगाम काले सुकृतैकनिश्चयः