अतिथिः-
उपदेशं तु विप्रर्षे करिष्येऽहं यथागमम्
गुरुणा मे यथाखातमर्थतस्तच्च मे शृणु
यत्र पूर्वातिसर्गेण धर्मे चक्रं प्रतिष्ठितम्
नैमिशे गोमतीतीरे तत्र नागालयं महत्
समग्रैस्त्रिदशैर्यत्र इष्टमासीद्द्विजर्षभ
यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः
कृताधिवासो धर्मात्मा तत्र चक्षुश्श्रवा महान्
महापद्मो महाभागः पद्म इत्येव विश्रुतः
स वाचा क्रमणा चैव मनसा च द्विजर्षभ
प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः
साम्ना दानेन भेदेन दण्डेनेति चतुर्विधे
विषयस्थं जनं स्वं च यथा न्यायेन रक्षति
तमुपाक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षितम्
स ते परमकान्धर्मान्न मिथ्या दर्शयिष्यति
स हि सर्वातिथिर्नागो बुद्धिशास्त्रविशारदः
गुणैरनवमैर्युक्तस्समस्तैराभिकामिकैः
प्रकृत्या नित्यसफलो नित्यमध्ययने रतः
तपोदमाभ्यां संयुक्तो वृत्तेनानुपमेन च
यज्वा दानरुचिः क्षान्तो वृत्ते च परमे स्थितः
सत्यवागनसूयुश्च शीलवानिति विश्रुतः
शेषान्नभोक्ता वचनानुकूलोहतो जवोत्सृष्टकृताकृतज्ञः
अवैरकृद्भूतहितेऽभियुक्तो गङ्गाह्रदाम्भोऽभिजनोपपन्नः