ब्राह्मणः-
समुत्पन्नाभिमानोऽस्मि वाङ्माधुर्येण तेऽनघ
मित्रतामभिपन्नस्त्वा किञ्चिद्वक्ष्यामि तच्छृणु
गृहस्थधर्मं विप्रेन्द्र कृत्वा धर्मं गतस्त्वहम्
धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज
अहमात्मानमात्मस्थमेक एवात्मनि स्थितः
द्रष्टुमिच्छन्न पश्यामि बद्धस्साधारणैर्गुणैः
यावदेवानतीतं मे वयः पुत्रफलाश्रितम्
तावदिच्छामि पाथेयमादातुं पारलौकिकम्
तस्मिन्हि लोकसत्कारे परं पारमभीप्सतः
उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः
समूह्यमानानि निशाम्य लोके निरुच्यमानानि च साधकानि
दृष्ट्वा च धर्मध्वजकेतुमालां प्रकीर्यमाणामुपरि प्रजानाम्
न मे मनो रज्जति भोगरागैर्दृष्ट्वा गतिं प्रार्थयतः परत्र
तेनातिथेर्बुद्धिबलाश्रयेण धर्मेण ध्रमान्विनियुङ्क्ष्व मा त्वम्
भीष्मः-
सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिलाषिणः
प्रोवाच वचनं श्लक्ष्णं प्राज्ञो मधुरया गिरा
अतिथिः-
अहमप्यत्र मुह्यामि ममाप्येष मनोरथः
कथं वा निश्चयं यामि बहुद्वारेऽत्र तिष्ठति
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः
वानप्रस्थाश्रमं केचिद्गार्हस्थ्यं केचिदाश्रिताः
राजधर्माश्रयाः केचित्केचिदात्मफलाश्रयाः
गुरुचर्याश्रयाः केचित्केचिद्वाक्यसमाश्रयाः
मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः
अहिंसया परे स्वर्गं सत्येन च तथाऽपरे
आहवेऽभिमुखाः केचिन्निहितास्त्रिदिवं गताः
केचिदुञ्छव्रतैस्सिद्धास्स्वर्गमार्गं व्यपाश्रिताः
केचिदध्ययने युक्ता वेदव्रतपराश्शुभाः
बुद्धिमन्तो गतास्स्वर्गं तुष्टात्मानो जितेन्द्रियाः
आर्जवेनापरे युक्ता निहता नार्जवैर्जनैः
ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः
एवं बहुविधैर्लोके धर्मद्वारैरनावृतैः
ममापि मतिराविद्धा मेघलेखेव वायुना