युधिष्ठिरः-
पितामह महाप्राज्ञ कुरूणां प्रीतिवर्धन
प्रश्नं कञ्चित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि
कीदृशा मानवास्ससेव्याः कैः प्रीतिः परमा भवेत्
आयत्यां च तदात्वे च क्षमास्तान्प्रब्रवीहि मे
न हि तत्र धनं स्फीतं न च सम्बन्धिबान्धवाः
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम
दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हि यस्सुहृत्
एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि
भीष्मः-
सन्धेयान्पुरुषान्राजन्नसन्धेयांश्च तत्त्वतः
वदतो मे निबोध त्वं निखिलेन युधिष्ठिर
लुब्धः क्रूरो ह्यधर्मिष्ठो निकृतिश्शठ एव च
क्षुद्रः पापसमाचारस्सर्वशङ्की तथाऽलसः
दीर्घसूत्रोऽनृजुः क्रुष्टो गुरुदारप्रधर्षकः
व्यसने यः परित्यागी दुरात्मा निरपत्रपः
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः
सम्प्रकीर्णेन्द्रियो लोके यः कालनिरतश्चरेत्
असौभ्यो लोकविद्विष्टस्समये चानवस्थितः
पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः
दुःशीलोऽथानृतात्मा च नृशंसः कितवस्तथा
मित्रैरर्थकृती नित्यमादत्तेऽर्थं धनेप्सया
दत्तेन च यथाशक्ति यो न तुष्यति मन्दधीः
अधुर्यमपि यो युङ्क्ते सदा मित्रं नराधमः
अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते
सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी
अल्पेऽप्यपकृते चैव संस्मरति यत्कृतम्
समेत्य चैव रिपुषु मित्रद्वेषी नराधिप
शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षविलोचनः
न तुष्यति च कल्याणे यस्त्यजेत्तादृशं नरम्
पानपो द्वेषणः क्रूरो निर्घृणः परुषस्तथा
परापकारी विप्रद्विट्तथा प्राणिवधे रतः
कृतघ्नश्चाधमो लोके न सन्धेयः कथञ्चन
मित्रद्वेषी ह्यसन्धेयस्सन्धेयानपि मे शृणु
कुलीना वाक्यसम्पन्ना ज्ञानविज्ञानकोविदाः
मित्राज्ञाश्च कृतज्ञाश्च धर्मज्ञा लोभवर्जिताः
माधुर्यगुणसम्पन्नास्सर्वलक्षणपूजिताः
व्यायामशीलास्सततं भृत्यपुत्राः कुलोद्वहाः
कृपावन्तो गुणोपेतास्तथा विद्यासमन्विताः
दोषैर्विमुक्ताः प्रथितास्ते ग्राह्याः पार्थिवेन ह
यथाशक्तिसमाचारास्सम्प्रतुष्यन्ति च प्रभो
नास्थाने कोपवन्तश्च न चाकस्माद्विरागिणः
विरक्ताश्च न दूष्यन्ते मनसाऽप्यर्थकोविदाः
आत्मानं पीडयित्वाऽपि सुहृत्कार्यपरायणाः
न विरज्यन्ति मित्रेभ्यो वासो रक्तमिवाविकम्
दोषांश्च लोभमोहादीनर्थेषु युवतीषु च
न दर्शयन्ति सुहृदो विश्वस्ता बन्धुवत्सलाः
लोष्टकाञ्चनतुल्यार्थास्सुहृत्स्वशठबुद्धयः
ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः
सङ्गृह्णन्तः परिजनं भवन्त्युत्तमपूरुषाः
ईदृशैः पुरुषश्रेष्ठैस्सन्धिं स्म कुरुते नृपः
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव
सत्त्ववन्तो जितक्रोधा बलवन्तो रणप्रियाः
क्षान्तश्शीलगुणोपेतास्सन्धेयाः पुरुषोत्तमाः
ये च दोषसमायुक्ता नराः प्रोक्ता मयाऽनघ
तेषामप्यधमो राजन्कृतघ्नो मित्रघातकः
त्यक्तव्यास्सुदुराचारास्सर्वेषामिति निश्चयः