युधिष्ठिरः-
सत्यं सर्वे प्रशंसन्ति विप्रर्षिपितृदेवताः
सत्यमिच्छाम्यहं ज्ञातुं तन्मे ब्रूहि पितामह
सत्यं किं लक्षणं राजन्कथं वा तदवाप्यते
सत्यं चापि भवेत्किं स्वित्कथं चैव तदुच्यताम्
भीष्मः-
चातुर्वर्ण्यस्य धर्माणां सङ्करो न प्रशस्यते
धर्मस्साधारणस्सत्यं सर्ववर्णेषु भारत
सत्यं सत्सु सदा धर्मस्सत्यं धर्मस्सनातनः
सत्यमेव नमस्येत सत्यं हि परमा गतिः
सत्यं मिक्षतपोयोगस्सत्यं ब्रह्म सनातनम्
सत्यं यज्ञः परः प्रोक्तस्सत्ये धर्मं प्रतिष्ठितम्
रूपं यदिह सत्यस्य यथावदनुपूर्वशः
लक्षणं च प्रवक्ष्यामि सत्यस्येह पराक्रमम्
प्राप्यते च यथा सत्यं तच्च वेत्तुं त्वमर्हसि
सत्यं त्रयोदशविधं सर्वलोकेषु भारत
सत्यं च समता चैव दमश्चैव न संशयः
अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षाऽनसूयता
त्यागो ध्यानमथार्यत्वं धृतिश्च सततं दया
अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश
सत्यं नामाव्ययं नित्यमविकारि तथैव च
सर्वधर्माविरुद्धं च योगेनैव तदाप्यते
आत्मनीष्टे तथाऽनिष्टे रिपौ च समता तथा
इच्छाद्वेषक्षये प्राप्य कामक्रोधक्षये च सा
दमो नामास्पृहा नित्यं धैर्यं गाम्भीर्यमेव च
अशाठ्यं क्रोधदमनं ज्ञानेनैतदवाप्यते
अमात्सर्यं बुधाः प्राहुर्दाने धर्मे च संयमः
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत्
अक्षमायाः क्षमायाश्च प्रियाणि ह्यप्रियाणि च
क्षमते सर्वतस्साधुस्ततः प्राप्नोति सत्यताम्
कल्याणं कुरुते नित्यं ह्रीमान्न श्राम्यते क्वचित्
प्रशान्तवाङ्मना नित्यं ह्रीस्तु धर्मादवाप्यते
धर्मार्थहेतोः क्षमते तितिक्षा धर्म उत्तमः
लोकसङ्ग्रहणार्थं वै सा तु धैर्येण लभ्यते
अनसूया तु गाम्भीर्यं दानेनैतदवाप्यते
त्यक्तस्नेहस्य यस्त्यागो विषयाणां तथैव च
रागद्वेषप्रहीणस्य त्यागो भवति नान्यथा
ध्यानं च शाठ्यमित्युक्तं मौनेनैतदवाप्यते
आर्यता नाम भूतानां यः करोति प्रयत्नतः
शुभं कर्म निराकारो वीतरागस्तथैव च
धृतिर्नाम सुखे दुःखे यया नाप्नोति विक्रियाम्
तां भजेत सदा प्राज्ञो य इच्छेद्भूतिमात्मनः
सर्वथा क्षमिणा भाव्यं तथा सत्यपरेण च
वीतहर्षभयक्रोधो धृतिमाप्नोति पण्डितः
अद्रोहस्सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश्च दानं च सतां धर्मस्सनातनः
सर्वदाऽहिंसता भाव्यं तथा सत्यपरेण च
वीतहर्षभयक्रोधस्तदवाप्निति पण्डितः
एते त्रयोदशाकाराः पृथक्सत्यैकलक्षणाः
भजन्ते सत्यमेवेह बृंहयन्ते च भारत
नान्तश्शक्यो गुणानां च वक्तुं सत्यस्य पार्थिव
अतस्सत्यं प्रशंसन्ति विप्रास्सपितृदेवताः
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम्
धृतिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत्
उपैति सत्याद्दानं हि तथा यज्ञाः सदक्षिणाः
त्रेताग्निहोत्रं वेदाश्च ये चान्ये धर्मनिश्चयाः
अश्वमेधसहस्त्रं च सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते