युधिष्ठिरः-
पापस्य यदधिष्ठानं यतः पापं प्रवर्तते
एतदिच्छाम्यहं श्रोतुं तत्त्वो वै भरतर्षभ
भीष्मः-
पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप
एको लोभो महाग्राहो लोभात्पापं प्रवर्तते
अतः पापमधर्मश्च तथा दुःखमनुत्तमम्
निकृत्या मूलमेतद्धि येन पापकृतो जनाः
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते
लोभान्मोहश्च माया च मानस्तम्भः परासुता
अक्षमा ह्रीपरित्यागश्श्रीनाशो हि धनक्षयः
अभिध्या प्राज्ञता चैव सर्वं लोभात्प्रवर्तते
अत्यागश्चातितर्कश्च क्रिया चैव विकर्मसु
कुलविद्यामदश्चापि रूपैश्वर्यमदस्तथा
सर्वभूतेष्वविश्वासस्सर्वभूतेष्वसत्कता
हरणं परवित्तानां परदाराभिमर्शनम्
वाग्वेगो मनसो वेगो निन्दावेगस्तथैव च
उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः
ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुस्त्यजः
रसवेगश्च दुर्घार्यश्श्रोत्रवेगश्च दुस्सहः
कुत्सा विकत्था मात्सर्यं पापं दुष्कर्मकारिता
जातो बाल्ये च कौमारे यौवने वाऽथ मानवाः
न त्यजत्यात्मकर्मैकं यन्न जीर्यति जीर्यतः
यो न पूरयितुं शक्यो लोभः प्रीत्या कथञ्चन
नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः
न प्रहृष्यति यो लोभैः कामैश्चैव न तृप्यति
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः
ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा
स लोभस्सह मोहेन विजेतव्यो जितात्मना
दम्भो द्रोहश्च मोहश्च निन्दा च पैशून्यमत्सरे
भवन्त्येतानि कौन्तेय लुब्धानामकृतात्मनाम्
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः
भेत्तारस्संशयानां च क्लिश्यन्तीहाल्पबुद्धयः
द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः
अन्तःक्षुरा वाङ्मधुराः कृपाश्छन्नास्तृणैरिव
धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत्
कुर्वते च बहून्मार्गांस्तान्हेतुबलमाश्रिताः
सर्वमार्गान्विलुम्पन्ति लोभज्ञानेष्ववस्थिताः
धर्मस्य ह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः
या या विक्रियते संस्था ततस्साऽपि प्रपद्यते
दर्पः क्रोधो मदस्स्वप्नो हर्षश्शोकोऽविमानिता
एतदेव हि कौन्तेय दृश्यन्ते लुब्धबुद्धिषु
एतानरिष्टान्बुध्यस्व नित्यं लोभसमन्वितान्
शिष्टांश्च परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान्
येष्वावृत्तिभयं नास्ति परलोकभयं न च
नामिषेषु च सङ्गोऽस्ति न प्रियेष्वप्रियेषु च
शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः
सुखं दुःखं समं येषां सत्यं येषां परायणम्
दातारो न ग्रहीतारो दयावन्तस्तथैव च
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च
सर्वोपकारिणो धीरास्सर्वधर्मानुपालकाः
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत
न ते चालयितुं शक्या धर्मव्याहारकारिणः
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम्
तत्रासिना अचपला न रौद्रास्सत्पथे स्थिताः
ते सेव्यास्साधुभिर्नित्यमसाधूंश्च विवर्जयेत्
कामक्रोधव्यपेता ये निर्ममा निरहङ्कृताः
सुव्रतास्स्थिरमर्यादास्तानुपास्व च पृच्छ च
न वागर्थं यशोर्थं वा धर्मस्तेषां युधिष्ठिर |
अवश्यकार्यमित्येव शरीरस्य क्रिया यथा
न भयं क्रोधचापल्यं न शोकस्तेषु विद्यते
न धर्मध्वजिनश्चैव न गुह्यं किञ्चिदाश्रिताः
येष्वलोभस्तथाऽमोहो ये च सत्यार्जवे रताः
तेषु कौन्तेय रम्येथा येष्वतन्द्री ह्यनुत्तमा
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च
निर्ममा निरहङ्कारास्सत्वस्थास्समदर्शिनः
लाभालाभे सुखदुःखे च तात प्रियाप्रिये मरणं जीवितं च
समानि येषां स्थिरविक्रमाणां बुद्ध्यात्मनां सत्यपथे स्थितानाम्
सुखप्रियांश्चापि महाप्रतापान्युक्तोऽप्रमत्तश्च समर्चयेथाः
दैवात्सर्वे गुणवन्तो भवन्ति शुभाशुभा वाक्प्रलापा यथैव