भीष्मः-
शृणु पार्थ यथावृत्तमितिहासं पुरातनम्
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरे
दुःखिताः केचिदादाय बालमप्राप्तयौवनम्
कुलसर्वस्वभूतं वै रुदन्तश्शोककर्शिताः
बालं मृतं गृहीत्वाऽथ श्मशानाभिमुखास्स्थिताः
अङ्गेनाङ्गं समाक्रम्य रुरुदुर्भूतले तदा
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत्
गृध्रः-
प्रेतात्मकमिमं काले त्यक्त्वा गच्छत मा चिरम्
इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव ह
समानीतानि कालेन किं ते वै जातु बान्धवाः
सम्पश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम्
संयोगो विप्रयोगश्च पर्यायेणैव लक्ष्यते
गृहीत्वा येऽनु गच्छन्ति अनुयान्ति च ये मृतान्
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः
अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसङ्कुले
कङ्कालबहुले घोरे सर्वप्राणिभयङ्करे
न पुनर्जीवितः कश्चित्कालधर्ममुपागतः
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी
सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता
कृतान्तविहिते मार्गे मृतं को जीवयिष्यति
दिशान्तोपचितो यावदस्तं गच्छति भास्करः
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै
भीष्मः-
ततो गृध्रवचश्श्रुत्वा विक्रोशन्तस्तदा नृप
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले
विनिश्चित्याथ च तदा सन्त्यजन्तस्स्वमात्मजम्
निराशा जीविते तस्य मार्गमारुह्य विष्ठिताः
ध्वाङ्क्षपक्षसवर्णस्तु बिलान्निस्सृत्य जम्बुकः
गच्छमानास्तु तानाह निर्घृणाः खलु मानुषाः
आदित्योऽयं स्थितो मूढास्स्नेहं कुरुत मा भयम्
बहुरूपो मुहूर्ताच्च जीवेदपि कथञ्चन
दर्भान्भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः
श्मशाने सुतमुत्सृज्य कस्माद्गच्छत निर्घृणाः
न वोऽस्त्यस्मिन्सुते स्नेहो मधुरभाषिणि प्रिये
यस्य भाषितमात्रेण प्रसादमुपगच्छत
न पश्यध्वं सुतस्नेहो यादृशं पशुपक्षिणाम्
न तेषां धारयित्वा तु कश्चिदस्ति फलागमः
चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम्
परलोकगतिस्थानां मुनियज्ञक्रिया इव
तेषां पुत्राभिरामाणामिह लोके परत्र च
न गुणो दृश्यते कश्चित्प्रजास्सन्धारयन्ति च
अपश्यतां प्रियान्पुत्रान्येषां शोको न तिष्ठति
न ते पोषणसम्प्रीता मातापितर एव हि
मानुषाणां कुतस्स्नेहो येषां शोको न विद्यते
इमं कुलकरं पुत्रं त्यक्त्वा क्व नु गमिष्यथ
चिरं मुञ्चत बाष्पं च चिरं स्नेहेन पश्यत
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः
क्षीणस्याथाभिशस्तस्य श्मशानाभिमुखस्य च
बान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते
सर्वस्य दयिताः प्राणास्सर्वस्स्नेहं च विन्दति
तिर्यग्योनिष्वपि समं स्नेहं पश्यत यादृशम्
त्यक्त्वा कथं गच्छथेमं पद्मलोलायतेक्षणम्
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम्
जम्बुकस्य वचश्श्रुत्वा कृपणं परिदेवतः
न्यवर्तन्त ततस्सर्वे बालार्थं ते हि मानुषाः
गृध्रः-
अहो धिक्सुनृशंसेन जम्बुकेनाल्पमेधसा
पञ्चभूतपरित्यक्तं शुष्कं काष्ठत्वमागतम्
क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ
कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ
तपः कुरुध्वं वै तीव्रं मुच्यध्वं येन किल्बिषात्
तपसा लभ्यते सर्वं विलापः किं करिष्यति
अनिष्टानि च भाग्यानि जानीत स्वं स्वमात्मना
येन गच्छति बालोऽयं त्यक्त्वा शोकमनन्तकम्
धनं गावस्सुवर्णं च मणिरत्नमथापि च
अपत्यं च तपोमूलं तपो योगाच्च लभ्यते
यथा कृता च भूतेषु प्राप्यते सुखदुःखिता
गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च
न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा
मार्गेणान्येन गच्छन्ति बद्धास्सुकृतदुष्कृतैः
धर्मं चरत यत्नेन तथाऽधर्मान्निवर्तत
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च
शोकं त्यजत दैन्यं च सुतस्नेहं विमुञ्चत
त्यज्यतामयमाकाशे ततश्शीघ्रं निवर्तत
यत्करोति शुभं कर्म तथा कर्म सुदारुणम्
तत्कर्तैव समश्नाति बान्धवानां किमत्र वै
इह त्यक्त्वाऽवतिष्ठन्ति बान्धवा बान्धवं प्रियम्
स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः
किं करिष्यथ शोचित्वा मृतं किमनुशोचथ
सर्वस्य हि प्रभुः कालो धर्मतस्समदर्शनः
यौवनस्थांश्च बालांश्च बृद्धान्गर्भगतानपि
सर्वानाविशते मृत्युरेवम्भूतमिदं जगत्
जम्बुकः-
अहो मन्दीकृतस्स्नेहो गृध्रेणेहाल्पबुद्धिना
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम्
प्राज्ञो वा यदि वा मूर्खस्सधनो निर्धनोऽपि वा
समैस्सम्यक्प्रयुक्तैश्च वचनैर्हेतुदर्शनैः
सर्वः कालवशं याति सुखदुःखसमन्वितः
सत्वमेतत्प्रपद्याशु कुरुतां मा विचार्यताम्
यद्गच्छथ जलस्थानं स्नेहमुत्सृज्य दुस्त्यजम्
अहो पुत्रवियोगेन मृतशून्योपसेवनात्
क्रोशतां वा भृशं दुःखं विवत्सानां गवामिव
अद्य शोकं विजानामि मानुषाणां महीतले
स्नेहं हि कारणं दृष्ट्वा ममाप्यश्रूण्यथापतन्
यत्नो हि सततं कार्यस्ततो दैवेन युज्यते
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते
अनिर्वेदस्सदा कार्यो निर्वेदाद्धि कुतस्सुखम्
प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयाः
आत्ममांसोपवृत्तं च शरीरार्धमयीं तनुम्
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ
अथ चास्तं गते सूर्ये सन्ध्याकालेऽप्युपस्थिते
ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ
गृध्रः-
अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः
न च पश्यामि जीवन्तं मृतं स्त्रीपुन्नपुंसकम्
मृता गर्भेषु जायन्ते जातमाना म्रियन्ति च
विक्रामन्तो म्रियन्ते च यौवनस्थास्तथा परे
अनित्यानि च भाग्यानि चतुष्पात्पक्षिणामपि
जङ्गमाजङ्गमानां च ह्यायुरग्रेऽवतिष्ठते
इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा
दह्यमानास्स्म शोकेन गृहान्गच्छन्ति नित्यदा
अनिष्टानां सहस्राणि तथेष्टानां शतानि च
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः
त्यज्यतामेष निस्तेजाश्शून्यः काष्ठत्वमागतः
अन्यदेहविषक्तं हि शिशुं काष्ठमुपासथ
त्यक्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छथ
निरर्थको ह्ययं स्नेहो निष्फलश्च परिश्रमः
न चक्षुर्भ्यां न कर्णाभ्यां स शृणोति स पश्यति
कस्मादेनं समुत्सृज्य स्वगृहान्गच्छताशु वै
मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः
मयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम्
प्रज्ञासञ्ज्ञानयुक्तेन बुद्धिसञ्ज्ञाप्रदायिना
वचनं श्राविता मुख्यं मानुषास्सन्निवर्तथ
जम्बुकः-
इमं कनकवर्णाभं भूषणैस्समलङ्कृतम्
गृध्रवाक्यात्कथं पुत्रं त्यक्ष्यध्वं पितृपिण्डदम्
श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात्
तथा श्वैत्यस्य राजर्षेर्बालो दिष्टान्तमागतः
मुनिना धर्मनिष्ठेन मृतस्सञ्जीवितः पुनः
तथा कश्चिद्भवेत्सिद्ध ऋषिर्वा देवताऽपि वा
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह
भीष्मः-
इत्युक्तास्ते न्यवर्तन्त शोकार्ताः पुत्रवत्सलाः
अङ्के शिरस्समाधाय रुरुदुर्बहुविस्तरम्
गृध्रः-
न स्नेहस्य विरोधोऽस्ति विलापरुदितस्य च
अश्रुपातपरिक्लिन्नः पाणिस्पर्शप्रपीडितः
मृतस्यास्य परित्यागात्तापो वो भविता ध्रुवम्
धर्मराजप्रयोगाच्च दीर्घनिद्रां प्रवेशितः
तपसाऽपि हि संयुक्तो जनः कालेन हन्यते
सर्वस्नेहावसक्तानामिदं हि स्नेहवर्तनम्
बालवृद्धसहस्राणि सदा सन्त्यज्य बान्धवाः
दिवसानि च रात्रीश्च दुःखं तिष्ठन्ति भूतले
अलं निर्बन्धमागत्य शोकस्य परिवारणम्
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम्
नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम्
मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते
न वै मूर्तिप्रदानेन जम्बुकानां शतैरपि
बालस्य जीवश्शक्योऽयमथ वर्षशतैरपि
अथ रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव च
वरमस्मै प्रयच्छन्ति ततो जीवेदयं पुनः
नैव बाष्पविमोक्षेण न च श्वासकृतेन च
न दीर्घरुदितेनायं पुनर्जीवं गमिष्यति
अहं च क्रोष्टुकश्चैव यूयं ये चास्य बान्धवाः
धर्माधर्मौ गृहीत्वैव सर्वे वर्तामहेऽध्वनि
अप्रियं परुषं चापि परद्रोहं परस्त्रियम्
अधर्ममनृतं चैव दूरात्प्राज्ञो विवर्जयेत्
धर्मं सत्यं शुभं न्याय्यं महतीं प्राणिनां दयाम्
अजिह्ममशाठत्वं च यत्नतः परिमार्गत
मातरं पितरं चैव बान्धवान्सुहृदस्तथा
जीवन्तो ये न पश्यति तेषां धर्मविपर्ययः
यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथञ्चन
तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ
भीष्मः-
इत्युक्तास्तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः
दह्यमानास्सुतस्नेहात्प्रययुर्बान्धवा गृहम्
जम्बुकः-
दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः
इष्टबन्धुवियोगश्च तथैवाल्पं च जीवितम्
बह्वलीकमसत्यं वाऽप्यतिवादात्प्रियंवदम्
इमं प्राप्य पुनर्भावं दुःखशोकविवर्धनम्
न मे मानुषलोकोऽयं मुहूर्तमपि रोचते
अहो धिग्गृध्रवाक्येन सन्निवर्तत मानुषाः
प्रदीप्ताः पुत्रशोकेन यथैवाबुद्धयस्तथा
कथं गच्छत निरस्नेहास्सुतस्नेहं विसृज्य वै
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
सुखदुःखावृते लोके नास्ति सौख्यमनन्तकम्
इमं क्षितितले त्यक्त्वा बालं रूपसमन्वितम्
कुलशोकहरं त्यक्त्वा मूढाः पुत्रं क्व यास्यथ
रूपयौवनसम्पन्नं द्योतमानमिव श्रिया
जीवन्तमेव पश्यामि मनसा नात्र संशयः
विनाशेनास्य न हि वै सुखं प्राप्स्यथ बालिशाः
पुत्रशोकाग्निग्धानां मृतमप्यद्य वः क्षमम्
दुःखसम्भावनां कृत्वा धारयित्वा सुखं स्वयम्
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धयः
भीष्मः-
तथा धर्मविरोधेन प्रियमिथ्याभिधायिनाम्
श्मशानवासिना नित्यं रात्रिं मृगयता तदा
ततो मध्यस्थतां नीता वचनैरमृतोपमैः
जम्बुकेन स्वकार्यार्थं बान्धवास्तत्र वारिताः
गृध्रः-
अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः
दारुणः काननोद्देशः कौशिकैरभिनादितः
भीमस्सुघोरश्च तथा नीलमेघसमप्रभः
अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत
भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः
तावदेनं परित्यज्य प्रेतकार्याण्युपासत
नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणम्
मृगेन्द्राः प्रतिनर्दन्ति रविरस्तं च गच्छति
चिता धूमेन नीलेन संरज्यन्ते च पादपाः
श्मशाने च निराहाराः प्रतिबुध्यन्ति देहिनः
सर्वे विकृतदेहाश्चाप्यस्मिन्देशे सुदारुणे
युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजिनः
क्रूरश्चायं वनोद्देशो भयमद्य भविष्यति
त्यज्यतां काष्ठभूतोऽयं मुच्यतां जाम्बुकं वचः
यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च
श्रोष्यथ भ्रष्टविज्ञानास्ततस्सर्वे नशिष्यथ
जम्बुकः-
श्रूयतां वो न भेतव्यं यावत्तपति भास्करः
तावदस्मिन्सुते स्नेहादनिर्वेदेन वर्तत
स्वैरं कुरुत विस्रब्धाश्चिरं स्नेहेन पश्यत
दारुणेऽस्मिन्वनोद्देशे भयं वो न भविष्यति
अयं सौम्यो वनोद्देशः पितॄणां निधनाकरः’
स्थीयतां यावदादित्यः किं वः क्रव्यादभाषितैः
यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च
गृह्णीत मोहितात्मानस्सुतो वो न भविष्यति
भीष्मः-
गृध्रो नास्तमितेऽभ्येति तिष्ठेन्नक्तं च जम्बुकः
मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ
स्वकार्यदक्षौ तौ राजन्गृध्रो जम्बुक एव च
क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः
तयोर्विज्ञानविदुषोर्द्वयोर्मृगपतत्रिणोः
वाक्यैरमृतकल्पैर्हि प्रतिष्ठन्ते व्रजन्ति च
शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा
स्वकार्ये चाकुलाभ्यां ते सम्भ्राम्यन्ते च नैपुणात्
तथा तयोर्विवदतोराहारमभिकाङ्क्षिणोः
बान्धवानां स्थितानां चाप्युपातिष्ठत शङ्करः
ततस्तानाह मनुजान्वरदोऽस्मीति शूलभृत्
ते प्रत्यूचुरिदं वाक्यं दुःखिताः प्रणतास्स्थिताः
बालबन्धवः-
एकपुत्रविहीनानां सर्वेषां जीवितार्थिनाम्
पुत्रस्य नो जीवितेश जीवितं दातुमर्हसि
भीष्मः-
एवमुक्तस्स भगवान्वारिपूर्णेन पाणिना
जीवं तस्मै कुमाराय प्रादाद्वर्षशतानि वै
तथा गोमायुगृध्राभ्यामददत्क्षुद्विनाशनम्
वरं पिनाकी भगवान्सर्वभूतहिते रतः
ततः प्रणम्य देवेशं श्रेयोहर्षसमन्विताः
कृतकृत्यास्सुसंहृष्टाः प्रातिष्ठन्त तदा विभो
अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते
पश्य दैवस्य संयोगं बान्धवानां च तिष्ठताम्
कृपणानां हि रुदतां कृतमश्रुप्रमार्जनम्
पश्य चाल्पेन कालेन निश्चयान्वेषणेन च
प्रसादं शङ्करात्प्राप्य दुःखितास्सुखमाप्नुवन्
ते विस्मिताः प्रहृष्टाश्च पुत्रसञ्जीवनात्पुनः
बभूवुर्भरतश्रेष्ठ प्रसादाच्छङ्करस्य वै
ततस्ते त्वरिता राजंस्त्यक्त्वा शोकमघोद्भवम्
विविशुः पुत्रमादाय नगरं हृष्टमानसाः
एषा बुद्धिस्समस्तानां चातुर्वर्ण्येन दर्शिता
धर्मार्थमोक्षसंयुक्तमितिहासं पुरातनम्
श्रुत्वा मनुष्यस्सततं प्रेत्य चेह च मोदते