युधिष्ठिरः-
हीने परमके धर्मे सर्वलोकविलङ्घिते
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते
मर्यादासु प्रभिन्नासु क्षुभिते लोकनिश्चये
राजभिः पीडिते लोके चोरैर्वाऽपि विशां पते
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च
कामाल्लोभाच्च मोहाच्च भयं पश्यत्सु भारत
अविश्वस्तेषु सर्वेषु नित्यं भीतेषु भारत
नित्यं च हन्यमानेषु वञ्चयत्सु परस्परम्
प्रदीप्तेषु च सर्वेषु ब्राह्मण्ये चाभिपीडिते
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने
केनस्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते
अतितिक्षुः पुत्रपौत्राननुक्रोशान्नराधिप
कथमापदि वर्तेत तन्मे ब्रूहि पितामह
कथं च राजा वर्तेत लोके कलुषतां गते
कथमर्थाच्च धर्माच्च न हीयेत परन्तप
भीष्मः-
राजमूला महाबाहो योगक्षेमास्सुवृष्टयः
प्रजासु व्याधयश्चैव मरणं च भयानि च
कृतं त्रेता द्वापरं च कलिश्च भरतर्षभ
राजमूला इति मतिर्मम नास्त्यत्र संशयः
तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके
विज्ञाय बलमास्थाय जीवितव्यं तदा भवेत्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे
त्रेताद्वापरयोस्सन्धौ पुरा दैवव्यतिक्रमात्
अनावृष्टिरभूद्घोरा लोके द्वादशवार्षिकी
प्रजानामतिवृद्धानां युगान्ते पर्युपस्थिते
त्रेतायां मोक्षसमये द्वापरप्रतिपादने
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः
जगाम दक्षिणं मार्गं सोमो व्यावृत्तमण्डलः
नावश्यायोऽपि रात्र्यन्ते कुतश्चैवाभ्रराजयः
नद्यस्सङ्क्षिप्ततोयौघाः किञ्चिदन्तर्गता भवन्
सरांसि सरितश्चैव कूपाः प्रस्रवणानि च
हतत्विट्का न्यदृश्यन्त निसर्गात्पूर्वकारितात्
भूमिश्शुष्कजलस्थाना विनिवृत्तसभाप्रपा
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला
उत्सन्नकृषिगोरक्षा निवृत्तविपणापणा
निवृत्तपूर्वसमया सम्प्रनष्टमहोत्सवा
अस्थिकङ्कालसङ्कीर्णा हाहाभूतनराकुला
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना
क्वचिच्चोरैः क्वचिच्छूरैः क्वचिद्राजभिरातुरैः
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना
गतदैवतसंयोगा वृद्धबालविनाकृता
गोजाविमहिषीहीना परस्परपराहता
हतविप्रा हतारक्षा प्रनष्टोत्सवसञ्चया
शवभूतनरप्राया बभूव वसुधा तदा
तस्मिन्प्रतिभये काले क्षीणधर्मे युधिष्ठिर
बभूवुः क्षुधिता पुंसः खादमानाः परस्परम्
ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदेवताः
आश्रमान्सम्परित्यज्य पर्यधावन्नितस्ततः
विश्वामित्रोऽपि भगवान्महर्षिरनिकेतनः
क्षुधापरिगतो धीमान्समन्तात्पर्यधावत
स कदाचित्परिपतञ्श्वपचानां निकेतनम्
हिंस्राणां प्राणिघातानामाससाद वने क्वचित्
विभिन्नकलशाकीर्णं श्वमांसेन च दूषितम्
वराहखरभग्नास्थिकपालघटसङ्कुलम्
मृतचेलपरिस्तीर्णं निर्माल्यक्षतभूषणम्
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमुखम्
उलूकपक्षिध्वनिभिर्देवतायतनैर्वृतम्
लोहघण्टापरिष्कारं श्वयूथपरिवारितम्
तत्प्रविश्य क्षुधाविष्टो गाधिपुत्रो महानृषिः
आहारान्वेषणे युक्तः परं यत्नं समास्थितः
न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः
मांसमन्नं फलं मूलमन्यद्वा तत्र किञ्चन
अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः
पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे
स चिन्तयामास मुनिः किं नु मे सुकृतं भवेत्
कथं वृथा न मृत्युस्स्यादिति पार्थिवसत्तम
स ददर्श श्वमांसस्य कुतन्त्रीं पतितां मुनिः
चण्डालस्य गृहे राजन्सद्यश्शस्त्रहतस्य वै
स चिन्तयामास तदा स्तेयं कार्यमितो मया
न हीदानीमुपायोऽन्यो विद्यते प्राणधारणे
आपत्सु विहितं स्तेयं विशिष्टसमहीनतः
परस्यासम्भवे पूर्वमास्थेयमिति निश्चयः
हीनादादेयमादद्यात्समाद्धा तदनन्तरम्
असम्भवे त्वाददीत विशिष्टादपि धार्मिकात्
सोऽहमन्तावसायीनां हरमाणः प्रतिग्रहात्
न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम्
एतां बुद्धिं समास्थाय विश्वामित्रो महातपाः
तस्मिन्देशे सुसुष्वाप पतितो यत्र भारत
स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे
शनैरुत्थाय भगवान्प्रविवेश कुटीमुखम्
स सुप्तश्चापि चण्डालश्श्लेष्मापिहितलोचनः
परिभिन्नस्वरो रूक्षः प्रोवाचाप्रियदर्शनः
कः कुतन्त्रीं घट्टयति सुप्ते चण्डालपक्कणे
जागर्मि नावसुप्तोऽस्मि हतोऽसीति च दारुणः
विश्वामित्रोऽहमित्येव सहसा तमुवाच ह
सहसाऽभ्यागतं भूयस्सोद्वेगस्तेन कर्मणा
चण्डालस्तद्वचश्श्रुत्वा महर्षेर्भावितात्मनः
शयनादुपसम्भ्रान्त हयेषोत्पतितुं ततः
स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः
उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम्
विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन्
विश्वामित्रः-
क्षुधितो निर्गतप्राणो हरिष्यामि श्वजाघनीम्
अवसीदन्ति मे प्राणास्स्मृतिर्मे नश्यति क्षुधा
सोऽधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम्
यदा भैक्षं न विन्दामि युष्माकमहमालये
तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम्
तृषितः कलुषापातान्नास्ति भीरशनार्थिनः
क्षुद्धर्मं नाशयत्यत्र हरिष्यामि श्वजाघनीम्
अग्निर्मुखं पुरोधाश्च देवानां शुचिषाड्विभुः
यथा च सर्वभुग्ब्रह्मा तथा मां विद्धि सर्वतः
भीष्मः-
तमुवाच स चण्डालो महर्षे शृणु मे वचः
श्रुत्वा तथा तमातिष्ठ यथा धर्मो न हीयते
मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः
तस्याप्यधम उद्देशश्शरीरस्य तु जाघनी
नेदं सम्यग्व्यवसितं महर्षे कर्म वैदिकम्
चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः
साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे
श्वमांसलोभात्तपसो नाशस्ते स्यान्महामुने
जानता विहितो मार्गो न कार्यो धर्मसङ्करः
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः
विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः
विश्वामित्रः-
निराहारस्य सुमहान्मम कालोऽभिधावतः
न विद्यते ह्युपायश्च कश्चिन्मत्प्राणधारणे
तेन तेन विशेषेण कर्मणा येनकेनचित्
उज्जिहीर्षे सीदमानस्समर्थो धर्ममाचरेत्
ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः
ब्रह्मवह्निर्मम बलं भोक्ष्यामि शमयन्क्षुधाम्
यथा यथैव जीवेत तत्कर्तव्यमलीलया
जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात्
सोऽहं जीवितमाकाङ्क्षन्नभक्ष्यस्यापि भक्षणम्
व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम्
जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि तु
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः
श्वपचः-
नैतत्त्वदन्प्राप्स्यसे प्राणमद्य नायुर्दीर्घं नामृतस्येव तृप्तिम्
भिक्षामन्यां भिक्ष मा ते रुचिस्तु श्वभक्षणे श्वा ह्यभक्ष्यो द्विजानाम्
विश्वामित्रः-
न दुर्भिक्षे सुलभं मांसमन्यच्छ्वपाक मन्ये च न वेद्मि वित्तम्
क्षुधार्तश्चाहमगतिर्निशाचर श्वजाघनीं षड्रसां साधु मन्ये
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये
परां मेध्याशनेत्येतां भक्ष्यां मन्ये श्वजाघनीम्
श्वपचः-
असिद्भिर्यस्समाचीर्णो न स धर्मस्सनातनः
अनार्यमिह कार्यं वा मा छलेनाशूभं कृथाः
विश्वामित्रः-
न पातकं नावमतमृषिस्सन्कतुमर्हसि
समौ च श्वमृगौ मन्ये तस्माद्भक्ष्या श्वजाघनी
श्वपचः-
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज
यदि शास्त्रं प्रमाणं ते माऽभक्ष्ये वै मनः कृथाः
विश्वामित्रः-
अगस्त्येनासुरो भुक्तो वातापिः क्षुधितो न वै
अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम्
श्वपचः-
भिक्षामन्यामाहरेति न च तत्कर्तुमर्हसि
कृतं नः कार्यमेतद्वै हरतेमां श्वजाघनीम्
यद्ब्राह्मणार्थे कृतमर्थिनेन तेनर्षिणा तदभक्ष्यं न कामात्
स वै धर्मो ह्यत्र न पापमस्ति सर्वैरुपायैर्गुरवोऽभिरक्ष्याः
विश्वामित्रः-
मित्रं च मे ब्राह्मणस्यायमात्मा प्रियश्च मे पूज्यतमश्च लोके
तद्भोक्तुकामोऽहमिमां जिहीर्षे नृशंसानामीदृशानां न बिभ्ये
श्वपचः-
कामं नरा जीवितं सन्त्यजन्ति न चाभक्ष्ये प्रतिकुर्वन्ति बुद्धिम्
सर्वांश्च कामान्प्राप्नुवन्तीति बुद्ध्य स्वर्गे निवासात्सहते क्षुधं ये
विश्वामित्रः-
स्थाने भवेत्संशयः प्रेत्यभावे निस्संशयः कर्मणां चापि नाशः
अहं पुनर्व्रतनित्याशयात्मा मूलं रक्षन्भक्षयिष्याम्यभक्ष्यम्
बुद्ध्यात्मके व्यक्तमस्तीति सृष्टो मोक्षात्मके त्वं यथा शिष्टचक्षुः
यद्यप्येतत्संशयादाहरामि नाहं भविष्यामि यथा त्वमात्थ
श्वपचः-
यापनीयमिदं दुःखमिति मे वर्तते मतिः
दुष्कृतिं ब्राह्मणं सन्तं यस्त्वामहमुपालभे
विश्वामित्रः-
पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि
न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः
श्वपचः-
सुहृद्भूत्वाऽनुशोचे त्वां कृपा हि त्वयि मे द्विज
तदिदं श्रेय आधत्स्व मा लोभे चेत आदधाः
विश्वामित्रः-
सृहृन्मे चेदिच्छसि त्वमापदो मां समुद्धर
जानेऽहं धर्मतो त्मानमुत्सृजेमां श्वजाघनीम्
श्वपचः-
नैवोत्सहे भवतो दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम्
उभौ स्याव श्वमलेनानुलिप्तौ दाता चाहं त्वं च विप्र प्रतीच्छन्
विश्वामित्रः-
अद्याहमेतद्वृजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम्
सम्पूजितात्मा धर्ममेवाभिपत्स्ये यदेतयोर्गुरु नस्तद्ब्रवीहि
श्वपचः-
आत्मैव साक्षी किल धर्ममाहुस्त्वमेव जानासि यदत्र दुष्कृतम्
योऽभ्यर्थयेद्भक्ष्यमिति श्वमांसं मन्ये न तस्यास्ति विवर्जनीयम्
विश्वामित्रः-
उपादाने खादने वाऽप्यदोषः कार्ये न्याये नित्यमत्रापवादः
यस्मिन्नहिंसा नानृते वाक्यलेशो भक्ष्यक्रिया यत्र न तद्गरीयः
श्वपचः-
यद्येष हेतुस्तव खादने स्यात्ततो वेदः कारणं नार्यधर्मः
तस्माद्भक्ष्याभक्षणे वा द्विजेन्द्र दोषं न पश्यामि यदर्थमात्थ
विश्वामित्रः-
न पातकं भक्षमाणस्य दृष्टं सुरां तु पीत्वा पततीति शब्दः
अन्योन्यकार्याणि यथा तथैव न लेशमात्रेण कृतं हिनस्ति
श्वपचः-
अस्थानतो हीनतः कुत्सिताद्वा तद्विद्वांसं बाधते साधु वृत्तम्
श्वानं पुनर्यो लभतेऽभिषङ्गात्तेनापि दण्डस्सहितव्य एव
भीष्मः-
एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा
विश्वामित्रो जहारैव कृतबुद्धिश्श्वजाघनीम्
ततो जग्राह स श्वाङ्गं जीवितार्थी महामुनिः
सदारस्त्वथ चाहृत्य वने भोक्तुमियेष सः
एतस्मिन्नेव काले तु प्रववर्षाथ वासवः
सञ्जीवयन्प्रजास्सर्वा जनयामास चौषधीः
विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः
कालेन महता सिद्धिमवाप परमाद्भुताम्
एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः
सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत्
एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत्
जीवन्पुण्यमवाप्नोति पुरुषो भद्रमश्नुते
तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये
बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं कृतात्मना