युधिष्ठिरः-
उक्तो मन्त्रो महाराज विश्वासो नास्ति शत्रुषु
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत्
विश्वासाद्धि परं राजन्राज्ञामुत्पद्यते भयम्
कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिवः
एतन्मे संशयं छिन्धि मनो मे सम्प्रमुह्यते
अविश्वासे कथामेतामुपाश्रित्य पितामह
भीष्मः-
शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने
पूजन्या सह संवादो ब्रह्मदत्तस्य धिमतः
काम्पिल्ये ब्रह्मदत्तस्य त्वन्तःपुरनिवासिनी
पूजनी नाम शकुनिर्दीर्घकालं सहोषिता
रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः
सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिं गताऽपि सा
अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम्
समकालं च राज्ञोऽपि देव्यां पुत्रो व्यजायत
समुद्रतीरं सा गत्वा आजहार फलद्वयम्
पुष्ट्यर्थं स्वस्य पुत्रस्य राजपुत्रस्य चैव हि
फलमेकं सुतायादाद्राज्ञः पुत्राय चापरम्
अमृतास्वादसदृशं बलतेजोभिवर्धनम्
तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात्
धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा
शून्ये तु तमुपादाय पक्षिणं समजातकम्
हत्वा ततस्तं राजेन्द्र धात्र्या हस्तमुपागमत्
अथ सा शकुनी राजन्नागता तत्र भामिनी
अपश्यन्निहतं पुत्रं तेन बालेन भूतले
बाष्पपूर्णमुखी दीना दृष्ट्वा तं पतितं सुतम्
पूजनी दुःखसन्तप्ता रुदन्ती वाक्यमब्रवीत्
पूजनी-
क्षत्रिये सङ्गतिर्नास्ति न प्रीतिर्न च सौहृदम्
कारणे सान्त्वयन्त्येते कृतार्थास्सन्त्यजन्ति च
क्षत्रियेषु न विश्वासः कार्यस्सर्वापकारिषु
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम्
इयमस्य करोम्यद्य सदृशीं वैरयातनाम्
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः
सहजातस्य वृद्धस्य तथैव सहभोजिनः
शरण्यस्य वधश्चैव त्रिविधं तस्य किल्बिषम्
भीष्मः-
इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा
हृत्वा चैवाम्बरस्थेदं पूजनी वाक्यमब्रवीत्
पूजनी-
इच्छयेह कृतं पापं सद्य एवोपसर्पति
कृतं प्रतिकृतं येषां न नश्यति शुभाशुभम्
पापं कर्म कृतं किञ्चिद्यदि तस्मिन्न विद्यते
निपात्यतेऽस्य पुत्रेषु पौत्रेष्वपि च नप्तृषु
ब्रह्मदत्तः-
अस्ति ते कृतमस्माभिरस्ति प्रतिकृतं त्वया
उभयं तत्समं भूतं वस पूजनि मा गमः
पूजनी-
सकृत्कृतापराधस्य तत्रैव परिलम्बतः
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम्
सान्त्वे प्रयुक्ते विवृते वैरे चैव न विश्वसेत्
क्षिप्रं स हन्यते मूढो न हि वैरं प्रशाम्यति
अन्योन्यकृतवैराणां पुत्रपौत्रं नियच्छति
पुत्रपौत्रे विनष्टे तु परलोकं नियच्छति
सर्वेषां कृतवैराणामविश्वासस्सुखावहः
एकान्ततो न विश्वासः कार्यो विश्वासघातके
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत्
कामं विश्वासयेदन्यान्परेषां च न विश्वसेत्
माता पिता बान्धवानां वरिष्ठौ भार्या क्षेत्रं बीजमात्रं तु पुत्रः
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य आत्मा ह्येकस्सुखदुःखस्य भोक्ता
अन्योन्यकृतवैराणां न सन्धिरुपपद्यते
स च हेतुरतिक्रान्तो यदर्थमहमावसम्
पूजितस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः
हृदयं भवत्यविश्वस्तं कर्म त्रासयते बलात्
पूर्वं सम्मानना यत्र पश्चाच्चैव विमानना
जह्यात्तं बुद्धिमान्वासं सम्मानितविमानितः
उषिताऽस्मि तवागारे दीर्घकालमहिंसिता
तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम्
ब्रह्मदत्तः-
यः कृते प्रतिकुर्याद्वै न स तत्रापराध्नुते
प्रनृणस्तेन भवति वस पूजनि मागमः
पूजनी-
न कृतस्य तु कर्तुश्च सख्यं सन्धीयते पुनः
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च
ब्रह्मदत्तः-
कृतस्य चैव कर्तुश्च सख्यं सन्धीयते पुनः
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः
पूजनी-
नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत्
विश्वासाद्बध्यते लोकस्तस्माच्छ्रेयो ह्यदर्शनम्
तरसा ये न शक्यन्ते शस्त्रैस्सुनिशितैरपि
साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः
ब्रह्मदत्तः-
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि
अन्योन्यस्य हि विश्वासश्श्वानश्वपचयोरिव
अन्योन्यकृतवैराणां संवासान्मृदुतां गतम्
नावतिष्ठति तद्वैरं पुष्करस्थमिवोदकम्
वैरं पञ्चसमुत्थानं बुध्यन्ति तत्र पण्डिताः
स्त्रीकृतं वास्तुजं वाग्जं स्वसपत्नापराधजम्
तत्र सर्वं न हन्तव्यं क्षत्रियेण विशेषतः
प्रकाशं वाऽप्रकाशं वा बुद्ध्वा दोषबलाबलम्
पूजनी-
कृतपापे न विश्वासः कार्यस्त्विह सुहृद्यपि
प्रच्छन्नं तिष्ठते वैरं गूढोऽग्निरिव दारुषु
न वित्तेन न पारुष्यैर्न च सान्त्वेन च श्रुतैः
वैराग्निश्शाम्यते राजन्निमग्नोऽग्निरिवार्णवे
न हि वैराग्निरुद्भूतः कर्म चाप्यपराधजम्
अदग्ध्वा शाम्यते नॄणां विना ह्येकतरक्षयात्
सत्कृतस्यार्थमानाभ्यां तत्र सर्वापकारिणः
नैव शान्तिर्न विश्वासः कर्मणा जायते बलात्
नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान्
उषितौ वाऽपि चक्रितं नेदानीं विश्वसाम्यहम्
ब्रह्मदत्तः-
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः
कालेनैव प्रवर्तन्ते कः कस्येत्यपराध्यति
तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव हि
कार्यते चैव कालेन तन्निमित्तं न जीवति
बध्यन्ते युगपत्केचिदेकैकं चापरे तथा
पूजनी-
नास्ति वैरस्य विश्वासस्सान्त्विताऽस्मीति नाश्वसेत्
विश्वासाद्वध्यते तस्माच्छ्रेयो मेऽदर्शनं परम्
ब्रह्मदत्तः-
कालो दहति भूतानि सम्प्राप्तोऽग्निरिवेन्धनम्
नाहं प्रमाणं नैव त्वमन्योन्यं कारणं शुभे
कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम्
एवं वसेह सस्नेहा यथाकाममहिंसिता
यत्कृतं ते मया क्षान्तं त्वं च वै क्षम पूजनि
पूजनी-
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत्
कस्मादपचितिं यान्ति बान्धवा बान्धवे हते
कस्माद्देवासुरास्सर्वे अन्योन्यमभिजघ्निरे
यदि कालेन निर्याणं सुखदुःखे भवाभवौ
भिषजो भैषजं कर्तुं कस्मादिच्छन्ति रोगिणः
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम्
प्रलापस्सुमहान्कस्मात्क्रियते शोकमूर्च्छितैः
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु
तव पुत्रो ममापत्यं हतवान्हिंसितो मया
अनन्तरं त्वया चाहं बाधितव्या महीपते
अहं हि पुत्रशोकेन कृतपापा तवात्मजे
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु
भक्षार्थं क्रीडनार्थं च नरा इच्छन्ति पक्षिणः
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः
वधबन्धभयादेके मोक्षतन्त्रमुपाश्रिताः
जनीमरणजं दुःखं प्राहुर्विदुषो जनाः
सर्वस्य दयिताः प्राणास्सर्वस्य दयितास्सुताः
दुःखादुद्विजते सर्वं सर्वस्य सुखमीप्सितम्
दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः
दुःखं चानिष्टसंवासो दुःखमिष्टवियोजनम्
वैरबन्धकृतं दुःखं स्त्रीकृतं सहजं तथा
दुःखं दुःखेन सततं विवर्धति नराधिप
न दुःखं परदुःखे वै केचिदाहुरबुद्धयः
यो दुःखं नाभिजानाति स जल्पति महाजने
यस्तु शोचति दुःखार्तस्स कथं वक्तुमुत्सहेत्
रसज्ञस्तस्य दुःखस्य यथाऽऽत्मनि तथा परे
भिन्ना श्लिष्टा न शक्यन्ते शस्त्रैस्सुनिशितैरपि
साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः
यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम्
न तद्वर्षशतैश्शक्यं व्यपोहितुमरिन्दम
आवयोः कृतमन्योन्यं तस्य सन्धिर्न विद्यते
निश्चयश्चार्थशास्त्रेषु न विश्वासस्सुखोदयः
उशना चैव गाथे द्वे प्रह्लादायाब्रवीत्पुरा
ये वैरिणश्श्रद्दधते सत्ये सत्येतरेऽपि वा
वध्यन्ते श्रद्दधाना हि मधु शुष्कतृणैरिव
उपगृह्य हि वैराणि सान्त्वयन्ति नराधिपाः
अथैनं प्रतिहिंसन्ति पूर्णं घटमिवाश्मनि
सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित्
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते
ब्रह्मदत्तः-
नाविश्वासाच्चिनोत्यर्थं न चापिहति कश्चन
भयाच्चैकतरं मित्रं कृतकृत्या भवन्ति हि
पूजनी-
यस्येह व्रणिनौ पादौ पद्भ्यां च परिधावतः
क्षिण्येते तस्य तौ पादौ सुगुप्तमपि धावतः
नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते
तस्य वायुरुजा नित्यं नेत्रयोर्भवति ध्रुवम्
दुष्टं पन्थानमासाद्य यो मोहादभिपद्यते
आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम्
यस्तु वर्षमविज्ञाय क्षेत्रं कर्षति कर्षकः
हीनः पुरुषकारेण तस्य वै नाप्नुते फलम्
यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम्
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते
पथ्यं मुक्त्वा नरो योऽन्यल्लोभादश्नाति भोजनम्
परिणाममविज्ञाय तदन्तं तस्य जीवितम्
दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात्
उदात्तं कर्म वै तत्र दैवं क्लीबा उपासते
कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु
गृह्यते कर्मशीलस्तु सदाऽनर्थैरकिञ्चनः
तस्मात्साधयितव्येऽर्थे कार्य एव पराक्रमः
सर्वस्वमपि सन्त्यज्य कार्यमात्महितं नरैः
विद्या शौचं च दाक्ष्यं च बलं शौर्यं च पञ्चमम्
मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः
निवेशनं च कुप्यं च क्षेत्रं भार्यां सुहृज्जनम्
एतान्युपचितान्याहुः सर्वत्र लभते पुमान्
सर्वत्र रमते प्राज्ञस्सर्वत्र च विरोचते
न च भीषयते किञ्चिद्भीषितो न बिभेति च
नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते
दाक्ष्येण कुर्वतां कर्मं संयमात्प्रतितिष्ठति
गृहस्नेहावबद्धानां नराणामल्पमेधसाम्
कुस्त्री खादति मांसानि माघमासे गवामिव
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये
उत्पथाच्च विमानाच्च देशाद्दुर्भिक्षपीडितात्
अन्यत्र वसतिं गच्छेद्वसेद्वा नित्यमानितः
तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे
कृतमेतदनाहार्यं तव पुत्रेण पार्थिव
कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्
कुदेशं च कुसम्बन्धं दूरतः परिवर्जयेत्
कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः
कुराजनि धृतिर्नास्ति कुदेशे न प्रजीवति
कुपुत्रे सौहृदं नास्ति नित्यमस्थिरसौहृदम्
अवमानः कुस्बन्धे भवत्यर्थविपर्यये
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः
तन्मित्रं यत्र विश्वासस्स देशो यत्र जीवति
यत्र नास्ति बलात्कारस्स राजा तीव्रशासनः
स च यौनाभिसम्बन्धो यं जनोऽपि बुभूषति
भार्या देशोऽथ मित्राणि पुत्रसम्बन्धिबान्धवाः
एते सर्वे गुणवति धर्मनेत्रे महीपतौ
अधर्मज्ञस्य विषये प्रजा नश्यन्ति निग्रहात्
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन्
बलिषड्भागमुद्धृत्य फलं समुपयोजयेत्
न रक्षति प्रजास्सम्यक्स च पार्थिवतस्करः
दत्वाऽभयं यस्स्वयमेव राजा न तत्प्रमाणं कुरुतेऽर्थलोभात्
स धर्मलोकादुपलभ्य पापमधर्मबुद्धिर्निरयं प्रयाति
दत्त्वाऽभयं स्वयं राजा प्रमाणं कुरुते यदा
स सर्वं सुखमाप्नोति प्रजा धर्मेण पालयन्
पिता भ्राता गुरुश्शास्ता वह्निर्वैश्रवणो यमः
सप्त राज्ञगुणानेतान्मनुराह प्रजापतिः
पिता हि राजा लोकस्य प्रजानां योऽनुकम्पिता
तस्मिन्मिथ्यापनीते हि तिर्यग्भवति मानवः
सम्भावयति मातेव दीनमप्युपपद्यते
दहत्यग्निरिवानिष्टान्यमयत्यहितांस्तदा
इष्टेषु विसृजन्नर्थान्कुबेर इव कामदः
गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात्
यस्तु रञ्जयते राजा पौरजानपदान्गुणैः
न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात्
यः सम्यक्प्रतिगृह्णाति पौरजानपदार्चनम्
स सुखं प्रेक्षते राजा इह लोके परत्र च
नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः
विप्रलुप्यन्त्यनर्थैर्हि स गच्छति पराभवम्
प्रजा यस्य च वर्धन्ते सरसीव महोत्पलम्
स राजा सर्वसुखदस्स्वर्गलोके महीयते
बलिना विग्रहो राजन्न कदाचित्प्रशस्यते
बलिना विग्रही तस्य कुतो राज्यं कुतो रतिः
भीष्मः-
सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम्
राजानं समनुज्ञाप्य जगामाभीप्सितां दिशम्
एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम्
मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि