युधिष्ठिरः-
सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी
तदिच्छामि परां बुद्धिं श्रोतुं भरतसत्तम
यथा राजन्विमुच्येत शत्रुभिः परिपीडितः
धर्मार्थकुशलं प्राज्ञं सर्वशास्त्रविशारदम्
पृच्छामि त्वां कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि
शत्रुभिर्बहुभिर्ग्रस्तो यथा मुच्येत पार्थिवः
एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि
विषमस्थं हि राजानं शत्रवः परिपन्थिनः
बहवोह्येकमुद्धर्तुं यतन्ते पूर्वतापिताः
सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः
एकेनैवासहायेन शक्यं स्थातुं कथं भवेत्
कथं मित्रमरिं चापि विन्देत भरतर्षभ
चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे
अजातलक्षणे राजन्नमित्रे मित्रतां गते
कथं नु पुरुषः कुर्यात्कृत्वा किं वा सुखी भवेत्
विग्रहं केन वा कुर्यात्सन्धिं वा केन योजयेत्
कथं वा शत्रुमध्यस्थो वर्तेत बलवानपि
एतद्वै सर्वकृत्यानां परं कृत्यं नराधिप
नैतस्य कश्चिद्वक्ताऽस्ति श्रोता वाऽपि सुदुर्लभः
ऋते पितामहाद्भीष्मात्सत्यसन्धाज्जितेन्द्रियात्
तदन्वीक्ष्य महाबाहो सर्वमेतद्ब्रवीहि नः
भीष्मः-
त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः
शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति
सामर्थ्ययोगात्कार्याणामनित्या हि सदा गतिः
तस्माद्विश्वसितव्यं च विग्रहं च समादिशेत्
देशं कालं च विज्ञाय कार्याकार्यविनिर्णये
सन्धातव्यं बुधैर्नित्यं व्यवस्य च हितार्थिभिः
अमित्रैरपि सन्धेयं प्राणा रक्ष्या हि भारत
यो ह्यमित्रैर्नरैर्नित्यं न सन्दध्यादपण्डितः
न सोर्थं प्राप्नुयात्किञ्चित्फलान्यपि च भारत
यस्त्वमित्रेण सन्धत्ते मित्रेण च विरुध्यते
अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मार्जारस्य च संवादं न्यग्रोधे मूषिकस्य च
वने महति कस्मिंश्चिन्न्यग्रोधस्सुमहानभूत्
लताजालपरिच्छन्नो नानाद्विजगणायुतः
स्कन्धवान्मेघसङ्काशश्शीतच्छायो मनोरमः
वैराज्यमभितो जातस्तरुर्व्यालमृगायुतः
तस्य मूलमुपाश्रित्य कृत्वा शतमुखं बिलम्
वसति स्म महाप्राज्ञः पलितो नाम मूषिकः
शाखां तस्य समाश्रित्य वसति स्म सुखं तदा
रोमशो नाम मार्जारः सर्वसत्वावसादकः
तत्र त्वागत्य चण्डालो वैराज्यकृतकेतनः
युयोज यन्त्रमुन्माथं नित्यमस्तङ्गते रवौ
तत्र स्नायुमयान्पाशान्यथावत्संविधाय च
गृहं गत्वा सुखी शेते प्रभातामेति शर्वरीम्
तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः
कदाचिदत्र मार्जारस्सम्प्रवृत्तो ह्यबध्यत
तस्मिन्बद्धे महाप्राणे शत्रौ नित्याततायिनि
तं कालं पलितो ज्ञात्वा प्रचचार सुनिर्भयः
तेनानुचरता तस्मिन्वने विश्वस्तचारिणा
भक्ष्यं मृगयमाणेन न दृष्टं मृष्टमामिषम्
स तमुन्माथमारुह्य तदामिषमभक्षयत्
तस्योपरि सपत्नस्य बद्धस्य मनसा हसन्
आमिषेषु प्रसक्तस्स कदाचिदवलोकयन्
अपश्यदपरं घोरमात्मनो रिपुमागतम्
शरप्रसूनसङ्काशं महीविवरशायिनम्
नकुलं हरिकं नाम चपलं ताम्रलोचनम्
तेन मूषिकगन्धेन त्वरमाण उपागमत्
भक्ष्यार्थं लेलिहन्वक्त्रं भूमावूर्ध्वमुखस्स्थितः
शाखागतमरिं चान्यमपश्यत्कोटरालयम्
उलूकं चन्द्रकं नाम वक्त्रतुण्डं दुरासदम्
गतस्य विषयं तस्य नकुलोलूकयोस्तयोः
अथास्यासीदियं चिन्ता तत्प्राप्तस्य महद्भयम्
आपद्यपि सुकष्टायां मरणे समुपस्थिते
समन्ताद्भय उत्पन्ने किं कार्यं वै मनीषिणा
स तथा सर्वतो रुद्धस्सर्वत्र भयकर्शितः
अभवद्भयसन्त्रस्तश्चक्रे च परमां मतिम्
मूषिकः-
आपद्विनाशभूयिष्ठं शङ्कनीयं हि जीवितम्
समन्तात्संशयस्सोऽयं अस्मांस्तावदुपस्थिता
गतं हि सहसा भूमिं नकुलो मामवाप्नुयात्
उलूकश्चेह तिष्ठन्तं मार्जारो समाप्नुयात्
न त्वेवास्मद्विधः प्राज्ञस्सम्मोहं गन्तुमर्हति
करिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहात्
न हि बुद्ध्याऽन्वितः प्राज्ञो नीतिशास्त्रविशारदः
सम्भ्रमन्त्यापदं प्राप्य महतोऽर्थानवाप्य वा
न त्वन्यामिह मार्जाराद्गतिं प्राप्स्यामि साम्प्रतम्
विषमस्थो ह्ययं शत्रुः कृत्यं चास्य महन्मया
जीवितार्थी कथं त्वद्य पार्थितश्शत्रुभिस्त्रिभिः
प्राणहेतोरिमं मित्रं मार्जारं संश्रयामि वै
अत्रैव खलु मार्जारे जीवितं सम्प्रतिष्ठितम्
अतोऽस्मै सम्प्रवक्ष्यामि हेतुमात्माभिरक्षणे
क्षत्रविधां समाश्रित्य हितं तत्रोपधारये
येनेमं शत्रुसङ्घातं मतिपूर्वेण वञ्चये
अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः
मूढो ग्राहयिता स्वार्थं सङ्गत्या यदि शक्यते
कदाजिद्व्यसनं प्राप्य सन्धिं कुर्यान्मया सह
बलिना सन्निकृष्टस्य शत्रोरपि परिग्रहः
कार्य इत्याहुराचार्या व्यसने जीवितार्थिना
श्रेयान्हि पण्डितश्शत्रुर्न हि मित्रमपण्डितम्
अपीदानीमयं शत्रुस्सङ्गत्या पण्डितो भवेत्
ततोऽस्मै सम्प्रवक्ष्यामि हेतुमात्माभिरक्षणे
भीष्मः-
ततोऽर्थगतितत्त्वज्ञस्सन्धिविग्रहकालवित्
सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषिकोऽब्रवीत्
मूषिकः-
सौहृदेनाभिभाषे त्वां कच्चिन्मार्जार जीवसे
जीवितं हि तवेच्छामि श्रेयस्साधारणं हि नौ
न ते सौम्य भयं कार्यं जीविष्यसि यथा पुरम्
अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां कृते तव
अस्ति कश्चिदुपायोऽत्र पुष्कल प्रतिभाति मे
येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयस्तथा मया
मयाह्युपायो दृष्टोऽयं विचार्य हितमात्मनः
आत्मार्थं च त्वदर्थं च श्रेयस्साधारणां हि नौ
इदं हि नकुलोलूकं पापबुद्ध्या हि संस्थितम्
न धर्षयति मार्जार तेन मे स्वस्ति साम्प्रतम्
क्रूरश्चपलनेत्रोऽयं कौशिको मां निरीक्षते
नगशाखागतस्तिष्ठंस्तस्याहं भृशमुद्विजे
सतां साप्तपदं मित्रं स सखा मेऽसि पण्डितः
सावासकं करिष्यामि नास्ति ते प्राणतो भयम्
न हि शक्नोषि मार्जार पाशं छेत्तुं मया विना
अहं छेत्स्यामि पाशं यदि मां त्वं न हिंससि
त्वमाश्रितो द्रुमस्याग्रं मूलं त्वहमुपाश्रितः
चिरोषितावुभावावां वृक्षेऽस्मिन्विदितं हि तत्
यस्मिन्नाश्वासते कश्चिद्यश्च नाश्वसिति क्वचित्
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नमानसौ
तस्माद्विवर्धतां प्रीतिस्सत्यं सङ्गतमस्तु नौ
कालातीतमिहार्थं हि न प्रशंसन्ति पण्डिताः
अर्थयुक्तिमिमां तावद्यथाभूतां निशामय
तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम्
कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम्
स तारयति तत्काष्ठं स च काष्ठेन तार्यते
ईदृशो नः क्रियायोगो भविष्यति सुविस्तरः
अहं त्वां तारयिष्यामि मां च त्वं तारयिष्यसि
भीष्मः-
एवमुक्त्वा तु पलितस्तमर्थमुभयोर्हितम्
हेतुमद्ग्रहणीयं च कालापेक्षी व्यतिष्ठत
अथ सुव्याहृतं तस्य श्रुत्वा शत्रोर्विचक्षणः
हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत्
बुद्धिमान्वाक्यसम्पन्नस्तद्वाक्यमनुवर्तयन्
स्वामवस्थां प्रतीक्ष्यान्यां साम्नैव प्रत्यपूजयत्
ततस्तीक्ष्णाग्रदशनो वैदूर्यमणिलोचनः
मूषिकं मन्दमुद्वीक्ष्य मार्जारो वाक्यमब्रबीत्
मार्जारः-
नन्दामि सौम्य भद्रं ते यो मां जीवितुमिच्छसि
श्रेयश्च यदि जानीषे क्रियतां मा विचारय
अहं हि भृशमापन्नस्त्वमापन्नतरो मया
द्वयोरापन्नयोः सन्धिः क्रियतां मा चिराय च
विधत्स्व प्राप्तकालं यत्कार्यं सिध्यतु चावयोः
मयि कृच्छ्राद्विनिर्मुक्ते न विनश्यति ते कृतम्
त्यक्ततमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा
तथा निदेशवर्ती च भवन्तं शरणं गतः
भीष्मः-
इत्येवमुक्तः पलितो मार्जारं वशमागतम्
वाक्यं हितमुवाचेदमभिजातार्थमर्थवित्
मूषिकः-
उदारं यद्भवानाह नैतच्चित्रं भवद्विधे
विहितो यस्तु मार्गो मे हितार्थं शृण्विदं मम
अहं त्वाऽनुप्रवेक्ष्यामि नकुलान्मे महद्भयम्
त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव रक्षणे
उलूकाच्चापि मां रक्ष क्षुद्रः प्रार्थयतीह माम्
अहं छेत्स्यामि ते पाशान्सखे सत्येन ते शपे
भीष्मः-
तद्वचस्सङ्गतं श्रुत्वा लोमशो युक्तमर्थवत्
हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत्
तं सम्पूज्याथ पलितं मार्जारस्सौहृदे स्थितम्
स विचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव च
मार्जारः-
क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमस्सखा
तव प्राज्ञ प्रसादाद्धि प्रियं प्राप्स्यामि जीवितम्
यद्यदेवङ्गतेनाद्य शक्यं कर्तुं मया तव
तदाज्ञापय कर्तास्मि सिद्धिरेवास्तु नौ सखे
अस्मात्ते संशयान्मुक्तस्समित्रगणबान्धवः
सर्वकार्याणि कर्ताऽहं प्रियाणि च हितानि च
मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते
प्रीतिमुत्पादयेयं न प्रतिकर्तुं च शक्नुयाम्
भीष्मः-
एवमाश्वासितो विद्वान्मार्जारेण स मूषिकः
प्रविवेश सुविस्रब्धस्सम्यगङ्गीचकार ह
ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषिकस्तथा
मार्जारोरसि विस्रब्धस्सुष्वाप पितृमातृवत्
निलीनं तस्य गात्रेषु मार्जारस्याथ मूषिकम्
तं दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर्गृहान्
लीनस्स तस्य गात्रेषु पलितो देशकालवित्
चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैश्शनैः
अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषिकम्
छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः
तमत्वरन्तं पलितं पाशानां छेदने तदा
सञ्चोदयितुमारेभे मार्जारो मूषिकं ततः
मार्जारः-
किं सौम्य नातित्वरसे किं कृतार्थोऽवमन्यसे
छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः
भीष्मः-
इत्युक्तस्त्वरताऽनेन मतिमान्पलितोऽब्रवीत्
मार्जारमकृतप्रज्ञं तथ्यमात्महितं वचः
मूषिकः-
तूष्णीं भव न ते सौम्य त्वरा कार्या न सम्भ्रमः
वयमेवात्र कालज्ञा न कालः परिहास्यते
अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते
तदेव काल आरब्धं महतेऽर्थाय कल्पते
अकाले मित्र मुक्तान्मे त्वत्त एव भवेद्भयम्
तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे
यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम्
ततश्छेत्स्यामि ते पाशं प्राप्ते साधारणे भये
तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोक्ष्यसे
न हि ते जीवितादन्यत्किञ्चित्कृत्यं भविष्यति
तस्मिन्कालेऽपि च तथा दिवाकीर्तिभयार्दितः
मम न ग्रहणे शक्तः पलायनपरायणः
ततो भवत्यपक्रान्ते त्रस्ते भीते च लुब्धकात्
अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति
भीष्मः-
एवमुक्तस्तु मार्जारो मूषिकेणात्मनो हितम्
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः
मार्जारः-
अथात्मकृत्ये त्वरितस्सम्यक्प्रणितमाचरन्
उवाच रोमशो वाक्यं मूषिकं चिरकारिणम्
नह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः
यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया
तथा हि त्वरमाणेन त्वया कार्यमिदं मम
यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत्
अथ वा पूर्ववैरं त्वं स्मरन्कालं जिहीर्षसि
पश्य दुष्कृतकर्मंस्त्वं व्यक्तमायुःक्षयो मम
यदि किञ्चिन्मयाऽज्ञानात्पुरस्ताद्दुष्कृतं कृतम्
न तन्मनसि कर्तव्यं क्षामये त्वां प्रसीद मे
भीष्मः-
तमेवंवादिनं प्राज्ञं शास्त्रविद्बुद्धिसत्तमः
उवाचेदं वचश्श्रेष्ठं मार्जारं मूषिकस्तदा
मूषिकः-
श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः
यन्मित्रं भीतवत्साध्यं यस्मिन्मित्रे भयं हितम्
आरक्षितं ततः कार्यं पाणिस्सर्पमुखादिव
कृत्वा बलवता सन्धिमात्मानं यो न रक्षति
आमिषं हि यथा युक्तं तस्यार्थाय कल्पते
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः
अर्थतस्तु निबध्यन्ते मित्राणि रिपवस्तथा
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः
न च कश्चित्कृते कार्ये कर्तारं समवेक्षते
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत्
छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः
छेत्स्याम्यहं तमप्याशु निर्वृतो भव लोमश
भीष्मः-
तयोस्संवदतोरेवं द्वयोरापन्नयोस्तदा
क्षयं जगाम सा रात्री रोमशं त्वागमद्भयम्
ततः प्रभातसमये विकटः कृष्णपिङ्गलः
स्थूलस्फिग्विनतो रूक्षश्श्वयूथपरिवारितः
शङ्कुकर्णो महावक्त्रः खनित्री घोरदर्शनः
परिघो नाम चण्डालश्शस्त्रपाणिरदृश्यत
तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः
उवाच पलितं भीतः किमिदानीं करिष्यसि
तथैव च सुसन्त्रस्तौ तं दृष्ट्वा घोरदर्शनम्
क्षणेन नकुलोलूकौ नैराश्यमुपजग्मतुः
बलिनौ मतिमन्तौ च सङ्घातं चाप्युपागतौ
अशक्त्यौ सुनयात्तस्मात्सम्प्रधर्षयितुं बलात्
कार्यार्थे कृतसन्धी तौ दृष्ट्वा मार्जारमूषिकौ
उलूकनकुलौ तूर्णं जग्मतुस्स्वं स्वमालयम्
ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषिकः
विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्द्रुमम्
स तस्मात्सम्भ्रमान्मुक्तो मुक्तो घोरेण शत्रुणा
बिलं विवेश पलितश्शाखां लेभे स लोमशः
उन्माथमप्युपादाय चण्डालोऽवेक्ष्य सर्वशः
विहताशः क्षणेनैव तस्माद्देशादपाक्रमत्
जगाम च स्वभवनं चण्डालो भरतर्षभ
ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम्
बिलस्थं पादपाग्रस्थः पलितं रोमशोऽब्रवीत्
मार्जारः-
मित्रोपभोगसमये किं हि मां नोपसर्पसि
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति
न स मित्राणि लभते कृच्छ्रात्स्वापत्सु दुर्मतिः
सत्कृतोऽहं त्वया मित्र सामर्थ्यादात्मानस्सखे
स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि
यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः
सर्वे त्वां पूजयिष्यन्ति शिष्या इव गुरुं प्रियम्
अहं च पूजयिष्ये त्वां समित्रगणबान्धवम्
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत्
ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च
अर्थानां चैव सर्वेषामनुशास्ता च मे भव
अमात्यो मे भव प्राज्ञ पितेवेह प्रशाधि माम्
न तेऽस्ति भयमस्मत्तो जीवितेनात्मनश्शपे
बुद्ध्या त्वमुशना साक्षाद्बलेत्वधिकृता वयम्
त्वं मन्त्रबलयुक्तो हि दद्या विजयमेव मे
भीष्मः-
एवमुक्तः परं सान्त्वं मार्जारेण स मूषिकः
उवाच परमार्थज्ञश्श्लक्ष्णमात्महितं वचः
मूषिकः-
यद्भवानाह तत्सर्वं मया ते रोमश श्रुतम्
ममापि तावद्ब्रुवतश्शृणु यत्प्रतिभाति मे
वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः
तस्मात्सुसूक्ष्मं लोकेऽस्मिँल्लक्ष्यते प्राज्ञसम्मतैः
शत्रुरूपा हि सुहृदो मित्ररूपाश्च शत्रवः
सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः
येषां सौम्यानि मित्राणि क्रोधनाश्चैव शत्रवः
सान्त्वितास्ते न बुध्यन्ते रागलोभवशङ्गताः
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः
यो विश्वसिति मित्रेषु न विश्वसिति शत्रुषु
अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम्
अर्थयुक्तिमविज्ञाय यश्शुभे कुरुते मनः
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः
न विश्वसेददविश्वस्ते विश्वस्ते नातिविश्वसेत्
विश्वासाद्भयमुत्पन्नमपि मूलानि कृन्तति
अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतस्तथा
मातुला भागिनेयाश्च तथा सम्बन्धिबान्धवाः
पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम्
आत्मानं रक्षते लोकः पश्य स्वार्थस्य सारताम्
सामान्ये निकृतिप्रज्ञे यो मोक्षात्प्रत्यनन्तरम्
कृत्यं मृगयते कर्तुं सुखोपायमसंशयम्
तस्मिन्निलय एवं त्वं न्यग्रोधादवतारितः
पूर्वं निविष्टमुन्माथं चपलत्वादबुद्धवान्
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम्
ब्रवीषि मधुरं यच्च प्रियो मे हि भवानिति
तन्मिथ्याकारणं सर्वं विस्तरेण हि मे शृणु
कारणात्प्रियतामेति द्वेष्यो भवति कारणात्
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः
सख्यं सोदर्ययोर्भ्रात्रोर्दम्पत्योर्वा परस्परम्
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह
यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे
स्वभावतस्ते प्रीयन्ते नेतरः प्राकृतो जनः
प्रियो भवति दानेन प्रियवादेन चापरः
मन्त्रहोमजपैरन्यः कार्यार्थे प्रीयते जनः
उत्पन्ना कारणात्प्रीतिरासीन्नौ कारणान्तरम्
प्रध्वस्ते कारणस्थाने सा प्रीतिर्नाभिवर्तते
किं नु तत्कारणं मन्ये येनाहं भवतः प्रियः
अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम्
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते
स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते
न त्वीदृशं त्वया वाच्यं विद्यते स्वार्थपण्डितः
अकालो हि समर्थस्य स्नेहहेतुरयं तव
तस्मान्नाहं चले स्वार्थात्सुस्थितस्सन्धिविग्रहे
अभ्राणामिव रूपाणि विकुर्वन्ति पदे पदे
अद्यैव हि रिपुर्भूत्वा पुनरद्यैव सौहृदम्
पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम्
आसीन्मैत्री तु तावन्नो यावद्धेतुरभूत्पुरा
सा गता सह तेनैव कालयुक्तेन हेतुना
त्वं हि मेऽत्यन्ततश्शत्रुस्सामर्थ्यान्मित्रतां गतः
सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः
प्राविशेयं कथं पार्श्वं त्वत्कृते तद्ब्रवीहि मे
त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान्
अन्योन्यानुग्रहे वृत्ते नास्ति भूयस्समागमः
त्वं हि सौम्य कृतार्थोऽद्य निवृत्तार्थास्तथा वयम्
न तेऽस्त्यद्य मया कृत्यं किञ्चिदन्यत्र भक्षणात्
अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली
नावयोर्विद्यते सन्धिर्वियुक्ते विषमे बले
स मन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम्
भक्ष्यं मृगयसे नूनं सुखोपायमसंशयम्
भक्षार्थी ह्येव सुव्यक्तो विमुक्तः प्रसृताक्षुधा
शास्त्रज्ञां बिद्धिमास्थाय प्रातराशमिहेच्छसि
जानामि क्षुधितं च त्वामाहारसमयश्च ते
स त्वं मामभिसन्धाय भक्ष्यं मृगयसे पुनः
किं चात्र पुत्रदारार्थं यद्वाणीं सृजसे मयि
शुश्रूषां नार्हसे कर्तुं सखे मम न तत्क्षमम्
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये
कस्मात्तेनैव खादेयुस्स्पृष्ट्वा प्रणयिनि त्वयि
नाहं त्वया समेष्यामि वृत्ते हेतुसमागमे
शिवं ध्यायस्व तत्रस्थस्सुकृतं स्मरसे यदि
शत्रोरन्नाद्यभूतस्सन्क्लिष्ठस्य क्षुधितस्य च
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत्
स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे
नाहं त्वया समेष्यामि निवृत्तो भव लोमश
बलवत्सन्निकर्षो हि न कदाचित्प्रशस्यते
प्रशान्तादपि हि प्राज्ञाद्भेतव्यं बलिनस्सदा
यदि त्वर्थेन ते कार्यं ब्रूहि किं करवाणि ते
कामं सर्वं प्रदास्यामि न त्वात्मानं कथञ्चन
आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनानि च
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मवान्
ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि वर्तताम्
दृष्टा हि पुनरावृत्तिर्जीवतामिति नश्श्रुतम्
न त्वात्मनस्सम्प्रदानं धनरत्नवदिष्यते
आत्मा हि सर्वथा रक्ष्यो दारैरपि धनैरपि
आत्मरक्षणतन्त्राणां सुपरीक्षितकारिणाम्
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः
शत्रुं सम्यगविज्ञातो विप्रियो ह्यबलीयसा
शङ्कनीयस्स सर्वत्र प्रियमप्याचरन्सदा
कुलजानां सुमित्राणां धार्मिकाणां महात्मनाम्’
न तेषां चाल्यते बुद्धिश्शास्त्रार्थकृतनिश्चया
भीष्मः-
इत्यभिव्यक्तमेवासौ पलितेनापहासितः
मार्जारो व्रीडितो भूत्वा मूषिकं वाक्यमब्रवीत्
मार्जारः-
सम्मन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः
उक्तवानर्थतत्त्वेन मया सम्भिन्नदर्शनः
न तु मामन्यथा साधो त्वं ग्रहीतुमिहार्हसि
प्राणप्रदानजं त्वत्तो मयि सौहृदमागतम्
धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोस्मि विशेषतः
मित्रेषु वत्सलश्चास्मि त्वद्भक्तश्च विशेषतः
त्वं मामेवं गते साधो न वाचयितुमर्हसि
भीष्मः-
इति संस्तूयमानोऽपि मार्जारेण स मूषिकः
मनसा भावगम्भीरं मार्जारमिदमब्रवीत्
मूषिकः-
साधुर्भवान्कृतार्थोऽस्मि प्रिये च न च विश्वसे
संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया
न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे
अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा
समाहितश्चरेद्बुद्ध्या कृतार्थश्च न विश्वसेत्
न विश्वसेदवश्वस्ते विश्वस्ते नातिविश्चसेत्
नित्यं विश्वासयेदन्यान्परेषां तु न विश्वसेत्
तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः
द्रव्याणि सन्ततिश्चैव सर्वं भवति जीवताम्
सङ्क्षेपो नीतिशास्त्राणामविश्वासः परो मतः
नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः
वध्यन्ते न ह्यविश्वस्ताश्शत्रुर्भिर्दुर्बला अपि
विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि शत्रुभिः
त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा
रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात्
भीष्मः-
स तस्य ब्रुवतस्त्वेवं सन्त्रासाज्जातसाध्वसः
कथां हित्वा जवेनाशु मार्जारः प्रययौ ततः
ततश्शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः
विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः
एकेन बहवोऽमित्राः पलितेनातिसन्धिताः
अरिणाऽप्यसमर्थेन सन्धिं कुर्वीत पण्डितः
मूषिकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात्
इत्येवं क्षत्रधर्मस्य मया मार्गो निदर्शितः
विस्तरेण महाराज सङ्क्षेपमपि पुनश्शृणु
अन्योन्यं कृतवैरौ तु जग्मतुः प्रीतिमुत्तमाम्
अन्योन्यमभिसन्धातुमभूच्चैव तयोर्मतिः
अत्र प्राज्ञोऽभिसन्धत्ते सम्यग्बुद्धिबलाश्रयात्
तथाऽतिसन्ध्यते प्राज्ञः प्रमादादपि चाबुधैः
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसेत्
न ह्यप्रमत्तश्चलति चलितो वा न नश्यति
काले हि रिपुणा सन्धिः काले मित्रेण विग्रहः
कार्य इत्येव तत्त्वज्ञाः प्राहुर्नित्यं युधिष्ठिर
एवं ज्ञात्वा महाराज शास्त्रार्थमभिगम्य च
अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत्
भीतवत्संहितः कार्यः प्रतिसन्धिस्तथैव च
भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा
न भयं जायते राजन्भीतस्यानागते भये
अभीतस्य च विस्रम्भात्सुमहज्जायते भयम्
न भीरुरिति चात्यन्तं मन्त्रो देयः कथञ्चन
अविज्ञानाद्धि विज्ञाने गच्छेदास्पददर्शनम्
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन्
कार्याणां गुरुतां बुद्ध्वा नादृतं किञ्चिदाचरेत्
एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर
श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुदाचर
उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा
सन्धिविग्रहकालौ च मोक्षोपायं तथाऽऽपदि
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा
समागतश्चरेद्बुद्ध्या कृतार्थश्च न विश्वसेत्
अविरुद्धां त्रिवर्गेण नीतिमेतां महीपते
अभ्युत्तिष्ठ श्रुतात्तस्माद्भूयः संरञ्जयन्प्रजाः
ब्राह्मणैश्चैव ते सार्धं यात्रा भवतु पाण्डव
ब्राह्मणाद्धि परं श्रेय इह लोके परत्र च
एते धर्मस्य वेत्तारः कृतज्ञास्सततं प्रभो
पूजिताश्शुभकर्तारः पूजयैनाञ्जाधिप
राज्यं श्रेयः परं राजन्यशश्च महदाप्स्यसे
कुलं च सन्ततिं चैव करिष्यन्ति सुपूजिताः
श्रुतं च ते भारत सन्धिविग्रहं विभावितं बुद्धिविशेषकारितम्
तथा त्ववेक्ष्य क्षितिपेन सर्वदा निषेवितव्यं नृप शत्रुमण्डलम्