भीष्मः-
अत्राप्युदाहन्तीममितिहासं पुरातनम्
यथा दस्युस्समर्यादो दस्युत्वात्सिद्धिमाप्तवान्
अरण्ये सायं पूर्वाह्णे मृगयूथप्रकोपिता
विधिज्ञो मृगजातीनां निपातानां च कोविदः
सर्वकाननदेशज्ञः पारियात्रचरस्सदा
धर्मज्ञस्सर्ववर्णानाममोघेषुर्दृढायुधः
अप्यनेकशतां सेनामेक एव जिगाय सः
स वृद्धावम्बपितरौ महारण्येऽभ्यपूजयत्
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि
सत्कृत्य भोजयामास सम्यक्परिचचार ह
आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन्
अपि तेभ्यो मृगान्हत्वा निनाय सततं वने
येऽस्मान्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया
तेषामासद्य गेहेषु एक एव स गच्छति
तं बहूनि सहस्राणि ग्रामणीत्वेऽभिवव्रिरे
निर्मर्यादानि दस्यूनां निरनुक्रोशवर्तिनाम्
दस्यवः-
मुहूर्तदेशकालज्ञः प्राज्ञश्शूरो दृढव्रतः
ग्रामणीर्भव नो मुख्यस्सर्वेषामेव सर्वतः
यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा
पालयास्मान्यथान्यायं यथा माता यथा पिता
दस्युः-
मा वधिष्ट स्त्रियं भीरुं मा शिशुं मा तपस्विनम्
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः
सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु बुध्यत
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः
सत्यं च नोपिहन्तव्यं सारविघ्नं च मा कृथाः
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयश्च ह
सर्वभूतेष्वपि वरो ब्राह्मणो मोक्षमर्हति
कार्या चापचितिस्तेषां सर्वस्वेनापि भावयेत्
यस्य त्वेते सम्प्रदुष्टास्तस्य विद्यात्पराभवम्
न तस्य त्रिषु लोकेषु त्राता भवति कश्चन
यो ब्राह्मणान्परिभवेद्विनाशं वाऽपि रोचयेत्
सूर्योदय इवावश्यं ध्वान्ते ध्रुवं तस्य पराभवः
इहैव फलमासीनः प्रत्याकाङ्क्षेत सर्वशः
ये ये नो न प्रदास्यन्ति तांस्तांसेनाऽभियास्यसि
शिक्षार्थं विहितो दण्डो न वधार्थं विधीयते
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधस्स्मृतः
ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन
तानेवानुम्रियेरंस्ते कुणपं कृमयो यथा
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः
भीष्मः-
तत्सर्वमनुचक्रुस्ते कापच्यस्यानुशासनम्
वृद्धिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन्
कापच्यः कर्मणा तेन महतीं सिद्धिमाप्तवान्
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन्
इदं कापच्यचरितं यो नित्यमनुचिन्तयेत्
नारण्येभ्यस्स भूतेभ्यो भयमृच्छेत्कथञ्चन
न भयं तस्य मर्त्येभ्यो नामर्त्येभ्यः कथञ्चन
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः