युधिष्ठिरः-
हीने परमके धर्मे सर्वलोकातिलङ्घने
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने
केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते
असन्त्यजन्पुत्रपौत्राननुक्रोशात्पितामह
भीष्मः-
विज्ञानबलमास्थाय जीवितव्यं तदा भवेत्
सर्वं साध्वर्थमेवेदमसाध्वर्थं न किञ्चन
असाधुभ्योऽर्थमादाय साधुभ्यस्सम्प्रयच्छति
आत्मानं सङ्क्रमं कृत्वा कृच्छ्रधर्मकृदेव सः
अरोषेणात्मनो राजन्राष्ट्रे स्थितिमकोपयन्
अदत्तमप्याददीत भ्रातुर्वित्तं ममेति वा
विज्ञानबलपूतो यो वर्तते निन्दितेष्वपि
वृत्तिविज्ञानवान्धीरः कस्तं वक्तुमिहार्हति
येषां बहुमता बुद्धिस्तेषामन्या न रोचते
तेजसा ते प्रवर्तन्ते बलवन्तो युधिष्ठिर
यदेवमकृतं शास्त्रं जनस्तदनुवर्तते
तदैवमध्यासेवन्ते मेधावी चाऽप्यथोत्तरम्
ऋत्विक्पुरोहिताचार्यान्सत्कृतैरपि सत्कृताः
नाब्राह्मणान्याजयीत दोषान्प्राप्नोति याजयन्
एतत्प्रमाणं लोकस्य चक्रिरे तत्सनातनम्
तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा
बहवो ग्रामवास्तव्या दोषान्ब्रूयुः परस्परम्
न तेषां वचनाद्राजा सत्कुर्याद्घातयीत वा
न वाच्यः परिवादो वै न श्रोतव्यः कथञ्चन
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः
न सतां शीलमेतद्वै परिवादो न पैशुनम्
गुणानामेव वक्तारस्सन्तो नित्यं युधिष्ठिर
यथा समधुरौ दम्यौ सुदान्तौ साधुवाहिनौ
धुरमुद्यम्य वहतस्तथा वर्तेत वै द्विजः
यथा यथाऽस्य बहवस्सहायास्स्युस्तथा चरेत्
आचारमेव मन्यन्ते गरीयो धर्मलक्षणम्
अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः
अर्थक्षीणेऽथ वा लुब्धास्ते ब्रूयुर्वाक्यमीदृशम्
आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य पातनम्
न चार्षात्सदृशं किञ्चित्प्रमाणं दृश्यते क्वचित्
देवा ह्यपि विकर्मस्थं घातयन्ति नराधमम्
व्याजेन वित्तं न्विन्दन्हि धर्मतः परिहीयते
सर्वतस्सत्कृतस्सद्भिर्भूतिप्रवरकारणैः
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति
यश्चतुर्गुणसम्पन्नं धर्मं वेद स धर्मवित्
अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम्
यथा मृगस्य विद्धस्य मृगव्याधः पदं नयेत्
कक्षे रुधिरपातेन तथा धर्मपथं नयेत्
यथा सम्यग्विनीतेन पथा गन्तव्यमप्युत
राजर्षीणां वृत्तमेतदेवं गच्छ युधिष्ठिर