युधिष्ठिरः-
नामृतस्येव पर्याप्तिर्यथाऽस्ति ब्रुवति त्वयि
तस्मात्कथय भूयोऽपि त्वं ममेह पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गौतमस्य च संवादं यमस्य च महात्मनः
पारियात्रं गिरिं प्राप्य गौतमस्याश्रमो महान्
वसते गौतमो यत्र तपसा दग्धकिल्बिषः
षष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः
तमुग्रतपसा युक्तं भावितं तपसा मुनिम्
उपयातो नरव्याघ्र लोकपालो यमस्तदा
तमपश्यत्सुतपसं स मुनिर्गौतमस्तदा
स तं विदित्वा ब्रह्मर्षिर्यममागतमोजसा
प्राञ्जलिः प्रणतो भूत्वा उपसृप्तस्तपोधनः
तं धर्मराजो दृष्ट्वैव नमस्कृत्य द्विजोत्तमम्
न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन्
गौतमः-
मातापितृभ्यामानृण्यं गत्वा सुखमवाप्नुयात्
कथं च लोकानाप्नोति पुरुषो दुर्लभाञ्शुभान्
यमः-
तपश्शौचवता नित्यं सत्यधर्मरतेन च
मातापित्रोरहरहः पूजनं कार्यमञ्जसा
अश्वमेधैश्च यष्टव्यो बहुभिस्स्वाप्तदक्षिणैः
तेन लोकानवाप्नोति पुरुषोऽद्भुतदर्शनान्