युधिष्ठिरः-
राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः
तदेव विस्तरेणोक्तं पूर्ववृत्तं सनातनम्
प्रणेयं राजधर्माणां प्रब्रूहि भरतर्षभ
भीष्मः-
रक्षणं सर्वभूतानामिति क्षात्रं परं मतम्
तद्यथा रक्षणं कुर्यात्यथा शृणु नराधिप
यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः
तथा बहुविधं राजा रूपं कुर्वीत धर्मवित्
तैक्ष्ण्यं मृदुत्वमादानं सत्यमार्जवमेव च
मध्यस्थस्सत्वमातिष्ठंस्तथैव सुखमृच्छति
यस्मिन्नर्थे यथैव स्यात्तदूर्णं रूपमादिशेत्
बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति
नित्यं रक्षितमन्त्रस्स्याद्यथा मूकश्शरच्छिखी
श्लक्ष्णाक्षरगतश्श्रीमान्भवेच्छास्त्रविशारदः
आयव्ययेषु युक्तस्स्याज्जलप्रस्रवणेष्विव
शैलाद्वर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत्
आत्मार्थं हि सदा राजा कुर्याद्धर्मविदुत्तमम्
नित्यमुद्यतदण्डस्स्यादाचारे चाप्रमादवान्
लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिव व्रजेत्
आज्ञावान्स्वस्य यूथ्येषु भौमानि चरणैः किरन्
जातपक्षपरिस्पन्दो रक्षेद्वैकल्यमात्मनः
दोषान्विवृणुयाच्छत्रोः परपक्षांश्च सूदयेत्
काननेष्विव पुष्पाणि बहिरर्थान्समाचरेत्
उच्छ्रितानाश्रयेत्स्फीतान्नरेन्द्रानचलोपमान्
श्रयेच्छायामिव ज्ञातिं गुप्तं शरणमाश्रयेत्
प्रावृषीवासितग्रीवो माद्येत निशि निर्जने
मायूरेण गुणेनैव स्त्रीभिरारक्षितश्चरेत्
न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना
चारभूमिष्विव ततान्पाशांश्च परिवर्जयेत्
प्रक्रीडेच्चापि तां भूमिं प्रणश्येद्ग्रहणे पुनः
एवं मयूरधर्मेण वर्तयन्सततं नरः
अन्यान्क्रुद्धानभिषहन्ये जिह्मगतयोऽहिताः
नासूयेच्चावगर्ह्याणि सन्निवासान्निवासयेत्
सदा बर्हिसमं कामं प्रशक्तं कृतमाचरेत्
सर्वतश्चाददेत्प्रज्ञां पतङ्गं गहनेष्विव
एवं मयूरवद्राजा स्वराष्ट्रं परिपालयेत्
आत्मबुद्धिकरीं नीतिं विदधीत विचक्षणः
आत्मसंयमनं बुद्ध्या परबुद्ध्या विचारणम्
बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम्
परं विश्वासयेत्साम्ना स्वशक्तिं नोपलक्षयेत्
आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत्
सान्त्वयोगमतिः प्राज्ञः कार्याकार्यविचारकः
निगूढबुद्धेर्धीरस्य वक्तव्ये वक्ष्यते तथा
सन्निकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः
स्वभावमेष्यते तप्तं कृष्णायसमिवोदके
अनुयुञ्जीत सत्यानि सर्वाण्येव महीपतिः
आगमैरुपदिष्टानि स्वस्य चैव परस्य च
मृदुं क्रूरं तथा प्राज्ञं शूरं चार्थविधानवित्
स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः
अप्यदृष्टान्यनेकानि स्वानुरूपेषु कर्मसु
सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायताः
धर्माणामविरोधेन सर्वेषां प्रियमाचरेत्
ममायमिति राजा यः सपर्वत इवाचलः
व्यवहारं समाधाय सूर्यो रश्मीनिवायतान्
धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये
कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः
मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितक्लमान्
अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान्
स्थापयेत्सर्वकार्येषु राजा सर्वार्थरक्षिणः
एतेनैव प्रकारेण कृत्यानामागतिं गतिम्
युक्त्या समनुतिष्ठेत तुष्टश्चारैः पुरस्कृतः
अमोघक्रोधहर्षस्य स्वयं कृत्यानुदर्शिनः
आत्मप्रत्ययकोशस्य वसुधेयं वसुन्धरा
व्यक्तश्चानुग्रहो यस्य यथोक्तश्चापि निग्रहः
गुप्तात्मा गुप्तराष्ट्रश्च स राजा राजधर्मवित्
नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवातपन्
चारांश्चानुचरान्विद्यात्तथा बुद्ध्या स्वयं चरेत्
कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत्
अहन्यहनि सन्दुह्यान्महीं गामिव बुद्धिमान्
यथा क्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः
तथा द्रव्यमुपादाय राजा कुर्वीत सञ्चयम्
यद्धि गुप्तावशिष्टं स्यात्तद्वित्तं धर्मकामयोः
सञ्चयादविसर्गी स्याद्राजा शास्त्रविदात्मवान्
नाल्पमर्थं परिभवेन्नावमन्येत शात्रवान्
बुद्ध्याऽनुबुद्ध्या चात्मानं न चाबुद्धेषु विश्वसेत्
धृतिर्दाक्ष्यं संयमो भूतिरात्मा धैर्यं शौर्यं देशकालाप्रमादः
अल्पस्य वा महतो वा विवृद्धौ धनस्यैतान्यष्ट समिन्धनानि
अग्निस्तोको वर्धते ह्याज्यसिक्तो बीजं चैकं बहुसहस्रमेति
क्षयोदयौ विपुलौ सन्नियम्यौ तस्मादल्पं नावमन्येत वित्तम्
बालोऽप्यबालस्स्थविरो वा रिपुर्यस्सदा प्रमत्तं पुरुषं निहन्यात्
कालेनान्यस्तस्य मूलं हरेत कालज्ञानं पार्थिवानां वरिष्ठम्
हरेत्कीर्तिं धर्ममस्योपरुन्ध्यादर्थे विघ्नं वीर्यमस्योपहन्यात्
रिपुर्द्वेष्टा दुर्बलो वा बली वा तस्माच्छत्रोर्नैव बिभ्येद्यथाऽऽत्मा
क्षयं शत्रोस्सञ्चरन्पालयन्वाऽप्युभावर्थौ सहितौ धर्मकामौ
अतश्चान्यन्मतिमान्सन्दधीत तस्माद्राजा बुद्धिमन्तं श्रयेत
बुद्धिर्दीप्ता बलवन्तं हिनस्ति बलं बुद्ध्या पाल्यते वर्धमानम्
शत्रुर्बुद्ध्या सीदते पीड्यमानो बुद्धिः पूर्वं कर्म यत्नत्प्रशस्तम्
विद्या तपो वा विपुलं धनं वा सर्वं ह्येतद्व्यवसायेन शक्यम्
यथाऽऽत्मानं प्रार्थयन्नर्थ्यमानैश्श्रेयःपात्रं पूरयतेऽप्यनाल्पम्
तस्माद्राजा प्रगृहीतः प्रजासु मूलं लक्ष्म्यास्सर्वशो ह्याददीत
दीर्घं कालं ह्यरिभिः पीड्यमानो व्युष्यात्सम्पद्व्यवसायेन शक्त्या
ब्रह्मायत्तं निवसति देहवत्सु तस्माद्विद्याद्व्यवसायं प्रभूतम्
यत्रासते मतिमन्तो मनस्विनश्शक्रो विष्णुर्यत्र सरस्वती च
वसन्ति भूतानि च यत्र नित्यं तस्माद्विद्वान्नावमन्येत देहम्
लुब्धं हन्यात्सम्प्रदानाद्धि नित्यं लुब्धस्तृप्तिं परवित्तस्य नैति
सर्वो लुब्धस्सर्वगुणोपभोगे योऽर्थैर्हीनः कामधर्मौ हिनस्ति
धनं भोज्यं पुत्रदारान्समृद्धिं सर्वं लुब्धः प्रार्थयते परेषाम्
लुब्धे दोषास्सम्भवन्तीह सर्वे तस्माद्राजा न प्रगृह्णीत लुब्धम्
सन्दर्शनेन सत्पुरुषं जघन्यमपि चोदयेत्
आरम्भान्द्विषतां प्राज्ञः पापार्थास्तु प्रसूदयेत्
धर्मान्वितेषु विज्ञाता मन्त्रगुप्तिश्च पाण्डव
आप्तो राजन्कुलीनश्च पर्याप्तो राष्ट्रसङ्ग्रहे
विधिप्रयुक्तान्नरदेवधर्मानुक्तान्समासेन निबोध बुद्ध्या
इमान्विदध्यादनुसृत्य यो वै राजा महीं पालयितुं स शक्तः
सुनीतिजं यस्य विधानजं सुखं धर्मप्रणीतं विधिवत्प्रसिद्ध्यति
न निन्दिता तस्य गतिर्महीपते स विन्दते राष्ट्रजमुत्तमं सुखम्
धनैर्विशिष्टान्मतिशीलपूजितान्गुणोपपन्नान्युधि दृष्टविक्रमान्
गुणेषु युक्तानचिरादिवात्मवांस्ततोऽभिसन्धाय निहन्ति शात्रवान्
पश्येदुपायान्विविधेषु कर्मसु न चानुपायेषु मतिं निवेशयेत्
श्रियं समृद्धां विपुलं धनं यशो न दोषदर्शी पुरुषस्समश्नुते
प्रीतिप्रवृत्तिं विनिवर्तनं च सुहृसु विज्ञाय विचार्य चोभयोः
एतान्मयोक्तास्मर राजधर्मान्नृणां च गुप्तौ मतिमादधत्स्व
यदेव मित्रं गुरुभारमाहवे तदेव सुस्निग्धमुदाहरेद्बुधः
अवाप्स्यसे पुण्यफलं सुखेन सर्वो हि लोको नृप धर्ममूलः