भीष्मः-
तस्मात्गुणयुतान्भृत्यान्स्वस्थाने यो नरेश्वरः
नियोजयति कृत्येषु स राज्यफलमश्नुते
न वा स्वस्थानमुत्क्रम्य प्रमाणमपि सत्कृतम्
आरोप्य चापि स्वस्थानमुत्क्रम्यान्यत्प्रपद्यते
स्वजातिगुणसम्पन्नास्स्वेषु धर्मेष्ववस्थिताः
प्रकर्तव्यास्त्वया भृत्या स्वस्थाने प्रक्रियाक्षमा
अनुकूलानि कर्माणि भृत्येभ्यो यः प्रयच्छति
स भृत्यगुणसम्पन्नं राजा फलमुपाश्नुते
शरभश्शरभस्थाने सिंहस्सिंह इवोच्छ्रितः
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा
कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि
प्रतिलोमा न भृत्यास्ते स्थाप्याः कर्मफलैषिणा
यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः
भृत्यान्स्थापयतेऽबुद्ध्या स न रञ्जयति प्रजाः
न बालिशा न च क्षुद्रा नाप्राज्ञा नाजितेन्द्रियाः
नाकुलीना जनाः पार्श्वे स्थाप्या राज्ञा गुणैषिणा
साधवः कुलजाश्शूरा ज्ञानवन्तोऽनसूयकाः
अक्षुद्राश्शुचयो दक्षास्स्युर्नराः पारिपार्श्वतः
उद्भूतास्तत्पराः क्षान्ताश्चोक्षाः प्रकृतिजाश्शुभाः
स्वे स्वे स्थानेऽनुपाकृष्टास्ते स्यू राज्ञो बहिश्चराः
सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत्
सिंहस्सिंहेन सहितस्सिंहवद्विन्दते फलम्
यस्तु सिंहश्श्वभिः कीर्णस्सिंहकर्मफले रतः
न स सिंहफलं भोक्तुं शक्तश्श्वभिरुपासितः
एवमेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः
कुलीनैस्सह शक्येत कृत्स्ना जेतुं वसुन्धरा
नावैद्यो नानृजुः पार्श्वे नाप्राज्ञो नामहायशाः
सङ्ग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर
बाणवद्विसृता यान्ति स्वामिकार्यपरा नराः
ये भृत्याः पार्थिवहितास्तेषु सान्त्वं सदा चरेत्
कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः
कोशमूला हि राजानः कोशवृद्धिपरो भव
गोष्ठागारं च ते नित्यं स्फीतैधान्यैस्सुसञ्चितैः
सदा त्वरत्सु सन्न्यस्तधनधान्यपरो भव
नित्ययुक्ताश्च ते युक्ता भवन्तु रणकोविदाः
वाजिनां चात्र योगेषु वैशारद्यमिहेष्यते
ज्ञातिबन्धुजनावेक्षी मित्रसम्बन्धिसत्कृतः
पौरकार्यहितान्वेक्षी भव कौरव्य नित्यदा
एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया
श्वाते निदर्शनं तात किं भूयश्श्रोतुमिच्छसि