युधिष्ठिरः-
असौम्यास्सौम्यरूपेण सौम्याश्चासौम्यरूपिणः
तादृशान्पुरुषांस्तात कथं विद्यामहे वयम्
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर
पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः
परहिंसापरः क्रूरो बभूव पुरुषाधमः
स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम्
गोमायुत्वं च सम्प्राप्तो दूषितः पूर्वकर्मणा
संस्मृत्य पूर्वजातिं स्वां निर्वेदं परमं गतः
न भक्षयति मांसानि परैरुपहृतान्यपि
अहिंस्रस्सर्वभूतेषु सत्यवाक्सुदृढव्रतः
चकार च यथाकालमाहारं पतितैः फलैः
पर्णाहारः कदाचिच्च नियमव्रतवानपि
कदाचिदुदकेनापि वर्तयन्ननुयन्त्रितः
श्मशाने तस्य चावासो गोमायोस्सम्मतोऽभवत्
जन्मभूम्यनुरोधाच्च नान्यं वासमरोचयत्
तस्य शौचममृष्यन्तस्ते सर्वे सहजातयः
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः
गोमायदः-
वसन्पितृवने रौद्रे शौचं लम्भितुमिच्छसि
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः
तत्समानो भवास्माभिर्भक्ष्यं दास्याम ते वयम्
भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते
भीष्मः-
इति तेषां वचश्श्रुत्वा प्रत्युवाच समाहितः
मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः
गोमायुः-
अप्रमाणा प्रसूतिर्मे शीलतः क्रियते कुलम्
प्रार्थयामि च तत्कर्म येन विस्तीर्यते यशः
श्मशाने यदि मे वासो मे समाधिर्मे निशाम्यताम्
आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम्
आश्रमे यो द्विजं हन्याद्दानं दद्यादनाश्रमे
किं नु तत्पातकं न स्यात्तद्वा दानं वृथा भवेत्
भवन्तस्स्वार्थलोभेन केवलं भक्षणे रताः
अनुबन्धेषु ये दोषास्तान्न पश्यन्ति मोहिताः
अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम्
इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये
भीष्मः-
तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः
कृत्वाऽऽत्मसदृशीं पूजां साचिव्येऽवरयत्स्वयम्
शार्दूलः-
सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह
व्रियन्तामीप्सिता भोगाः परिहाराश्च पुष्कलाः
तीक्ष्णा इति वयं ख्याता भवन्तं ज्ञापयामहे
मृदुपूर्वं प्रशाधि त्वं श्रेयश्चापि गमिष्यसि
भीष्मः-
अथ सम्पूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः
गोमायुः प्रश्रितं वाक्यं बभाषे किञ्चिदानतः
गोमायुः-
सदृशं मृगराजेन्द्र तव वाक्यं मदन्तरे
यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन्
न शक्यं ह्यनमात्येन महत्त्वमनुशासितुम्
दुष्टामात्येन वा वीर शरीरपरिपन्थिना
सहायाननुरक्तांस्तु सहितानुपसंहितान्
परस्परमसन्तुष्टान्विजिगीषूनलोलुपान्
तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः
पूजयेथा महाभागान्यथा भ्रातॄन्यथा पितॄन्
न त्वेव मम सन्तोषाद्रोचतेऽन्यन्मृगाधिप
न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम्
न च योक्ष्यति मे शीलं न भृत्यैः पुनरातनैः
ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे
संश्रयश्श्लाघनीयस्त्वमन्येषामपि भास्वताम्
कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः
दीर्घदर्शी महोत्साहो मूलरक्षो महाबलः
कृते चामोघकर्ताऽसि भाग्यैश्च समलङ्कृतः
किन्तु स्वेनास्मि सन्तुष्टो दुःखा वृत्तिरनुष्ठिता
सेवायाश्चापि नाभिज्ञस्स्वच्छन्देन वनेचरः
प्राज्ञोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम्
वनचर्या तु निस्सङ्गा निर्भया निरवग्रहा
नृपेण ह्रियमाणस्य यत्तिष्ठति भयं हृदि
न तत्तिष्ठति शिष्टानां वने मूलफलाशिनाम्
पानीयं वा निराया्सं स्वाद्वन्नं वा गुणोत्तमम्
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः
अपराधैर्न तावन्तो भृत्याश्शस्ता नराधिपैः
उपघातैर्यथा भृत्या दूषिता निधनं गताः
यदि वा ते दया कार्यं मृगेन्द्र यदि मन्यसे
समयं कृतमिच्छामि वर्तितव्यं यथात्वयि
मदीया माननीयास्ते श्रोतव्यं च हितं वचः
कल्पिता या च मे वृत्तिस्सा भवेत्त्वयि सुस्थिरा
न मन्त्रणीयमन्यैस्ते सचिवैस्सह कर्हिचित्
नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि
एक एकेन सङ्गम्य रहो ब्रूयां हितं वचः
न च ते ज्ञातिकार्येषु प्रष्टव्योऽस्मि हिताहिते
मया सम्मन्त्र्य पश्चाच्च न हिंस्यास्सचिवास्त्वया
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः
भीष्मः-
एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः
प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रचोदितः
तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मसु
प्राद्विषन्कृतसङ्घाताः पूर्वभृत्या मुहुर्मुहुः
मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च
दोषेषु समयान्नेतुमिच्छन्त्यशुभबुद्धयः
अन्यथा ह्युचितं पूर्वं परद्रव्यापहारिणः
अशक्ताः किञ्चिदाहर्तुं द्रव्यं गोमायुयन्त्रिताः
व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रतिलोभ्यते
धनेन महता चैव बुद्धिरस्य विलोभ्यते
न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह
अथास्य समयं कृत्वा विनाशाय स्थिताः परे
ईप्सितं तु मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम्
अपनीय स्वयं तच्च तैर्न्यस्तं तस्य वेश्मनि
यदर्थं वाऽप्यपहृतं येन तच्चैव मन्त्रितम्
तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम्
समयोऽयं कृतस्तेन साचिव्यमुपगच्छता
नोपघातस्त्वया कार्यो राजन्मैत्रीमिहेच्छता
इति तस्य च मन्त्रस्य स्थित्यर्थं तदुपेक्षितम्
भोजने तूपहर्तव्ये यन्मांसं मृगेन्द्राय निवेदितम्
मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत
कृतकैश्चापि तन्मांसं मृगेन्द्राय निवेदितम्
सचिवेनापनीतं ते विदुषा प्राज्ञमानिना
सरोषस्त्वथ शार्दूलश्श्रुत्वा गोमायुचापलम्
बभूव विमना राजन्वधं चाप्यभ्यरोचयत्
व्याघ्रमन्त्रिणः-
छिद्रं तु तस्य ते दृष्ट्वा प्राहुस्ते पूर्वमन्त्रिणः
सर्वेषामेव सोऽस्माकं वृत्तिभङ्गे प्रवर्तते
इदं तस्येदृशं कर्म बालेभ्यो न च लक्ष्यते
श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः
वाङ्भात्रेणैव धर्मिष्ठस्स्वभावेन तु दारुणः
धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः
कार्यार्थं भोजनाद्येषु व्रतेषु कृतवाञ्श्रमम्
भीष्मः-
मांसापनयनं श्रुत्वा व्याघ्रस्तेषां च तद्वचः
आज्ञापयामास तदा गोमायुर्वध्यतामिति
गोमायोर्व्यसनं श्रुत्वा शार्दूलजननी ततः
मृगराजं हितैर्वाक्यैस्सम्बोधयितुमागमत्
शार्दूलजननी-
पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंयुतम्
कर्म सङ्घर्षजैर्दोषैर्दुष्येताशुचिभिश्शुचिः
नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका
शुचेरपि हि युक्तस्य दोष एव निपात्यते
लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपिणः
बहवोऽपण्डिता मूर्खा लुब्धा मायोपजीविनः
आहुर्दोषमदोषस्य बृहस्पतिमतेरपि
सुन्यस्तं ते गृहे मांसं यदद्यापहृतं तव
नेच्छते दीयमानं च साधु तावद्विधीयताम्
असत्यास्सत्यसङ्काशास्सत्याश्चासत्यदर्शनाः
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम्
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव
न चैवास्ति तलं व्योम्नि खद्योते न हुताशनः
तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थपरीक्षिणम्
परीक्ष्य ज्ञापयन्नर्थान्न पश्चात्परितप्यते
न दुष्करमिदं पुत्रं यत्प्रभुर्घातयेत्परम्
श्लाघनीया यशस्या च लोके प्रभवतां क्षमा
स्थापितोऽयं त्वया पुत्र मन्त्रेष्वपि विश्रुतः
दुःखेन साद्यते पात्रं धार्यतामेष वै सुहृत्
दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम्
स्वयं सन्दूषितामात्यः क्षिप्रमेव विनश्यति
एतस्मादरिसङ्घाताद्गोमायोः कश्चिदागतः
धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम्
भीष्मः-
ततो विज्ञातचारित्रस्सत्कृत्य स विमोक्षितः
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः
अनुज्ञाय मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित्
तेनामर्षेण सन्तप्तः प्रायमासितुमैच्छत
गोमायुं तु स शार्दूलस्स्नेहात्प्रसृतलोचनः
न्यवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन्
तं स गोमायुरालोक्य स्नेहादागतसम्भ्रमः
बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा
गोमायुः-
पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वया
असन्तुष्टाश्च्युतास्स्थानादस्मात्प्रत्यवरोपिताः
स्वयं चोपद्रुता भृत्या ये चाप्युपहिताः परैः
परिक्षीणाश्च लुब्धाश्च क्रुद्धा भाराभिपीडिताः
हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः
संलालिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः
अन्तर्हितास्सोपहृतास्ते सर्वेऽपरसाधनाः
अवमानेन युक्तस्य स्थापितस्य च मे पुनः
कथं यास्यसि विश्वासमहमेष्वामि वा कथम्
समर्थ इति सङ्गृह्य स्थापयित्वा परीक्ष्य च
कृतं च समयं भित्त्वा त्वयाऽहमवमानितः
प्रथमं यस्समाख्यातश्शीलवानिति संसदि
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता
एवं चावमतस्येह विश्वासं मे न यास्यसि
त्वयि चापेतविश्वासे ममोद्वेगो भविष्यति
शङ्कितस्त्वमहं भीतः परे च्छिद्रानुसारिणः
अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम्
दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते
भिन्नश्लिष्टे तु या प्रीतिर्न सा स्नेहेन वर्धते
कश्चित्तव हिते भर्तुर्दृश्यते न परमात्मनः
कार्यापेक्षाः प्रवर्न्तते भावस्निग्धास्सुदुर्लभाः
सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम्
समर्थो वाऽप्यशक्तो वा शतेष्वेकोऽधिगम्यते
अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम्
शुभाशुभे महत्त्वं च प्रहर्तुं बुद्धिलाघवम्
भीष्मः-
एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत्
प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात्
अगृह्यानुनयं तस्य मृगेन्द्रस्य च बुद्धिमान्
गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ