युधिष्ठिरः-
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैः पृथक्पृथक्
दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह
भीष्मः-
आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते
ये दम्भान्न जपन्ति स्म येषां वृत्तिसंवृता
विषयांश्च न गृह्णन्ति दुर्गाण्यतितरन्ति ते
प्रत्याहुर्नोच्यमाना ये न हिंसन्ति च हिंसिताः
न प्रयच्छन्ति न च ते दुर्गाण्यतितरन्ति ते
स्वेषु दारेषु वर्तन्ते न्यायलब्धेष्वृतावृतौ
अग्निहोत्रपरास्सन्तो दुर्गाण्यतितरान्ति ते
वासयन्त्यतिथीन्नित्यं नित्यं ये वाऽनसूयकाः
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः
वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते
ये न लोभान्नयन्त्यर्थान्राजानो रजसा वृताः
विषयान्परिरक्षन्ति दुर्गाण्यतितरन्ति ते
आहवेषु च ये शूरास्त्यक्त्वा मृत्युकृतं भयम्
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते
ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा
निक्षिप्य दण्डं भूतेषु दुर्गाण्यतितरन्ति ते
ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते
कर्माण्यकुत्सनार्थानि येषां वाचश्च सूनृताः
येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते
अनध्यायेषु ये विप्रास्स्वाध्यायं नैव कुर्वते
तपोनिष्ठास्सुमनसो दुर्गाण्यतितरन्ति ते
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः
विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते
ये च संशान्तरजसस्संशान्ततमसश्च ये
सत्वे स्थिता महाभागा दुर्गाण्यतितरन्ति ते
येषां न कश्चित्त्रसति न त्रसन्ति हि कस्यचित्
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते
परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः
ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते
सर्वान्देवान्नमस्यन्ति सर्वधर्मांश्च शृण्वते
ये श्रद्दधानाश्शान्ताश्च दुर्गाण्यतितरन्ति ते
ये न मानित्वमिच्छन्ति मानयन्ति च ये परान्
मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते
ये च श्राद्धानि कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते
ये रोषं सन्नियच्छन्ति क्रुद्धान्संशमयन्ति च
न च रुष्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते
मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते
यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम्
वाक्सत्यवचनार्थं च दुर्गाण्यतितरन्ति ते
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम्
भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते
य एष पद्मरक्ताक्षः पीतवासा महाभुजः
सुहृद्धाता च मित्रं च सम्बन्धी च तवाच्युत
य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत्
इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः
स्थितः प्रियहिते नित्यं स एष पुरुषोर्षभः
राजंस्तव यदुश्रेष्ठो वैकुण्ठः पुरुषोत्तमः
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम्
ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा
अस्मिन्नर्पितकर्माणस्सर्वभावेन भारत
कृष्णे कमलपत्राक्षे दुर्गाण्यतितरन्ति ते
लोकरक्षार्थमुत्पन्नमदित्यां कश्यपात्मजम्
देवमिन्द्रं नमस्यन्ति दुर्गाण्यतितरन्ति ते
ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम्
यष्टव्यं क्रतुभिर्देवं दुर्गाण्यतितरन्ति ते
यं विष्णुरिन्द्रश्शम्भुश्च ब्रह्मा लोकपितामहः
स्तुवन्ति विविधैस्स्तोत्रैर्देवदेवं महेश्वरम्
तमर्चयन्ति ये शश्वद्दुर्गाण्यतितरन्ति ते
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च
कथयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते
इति कृत्यसमुद्देशः कीर्तितस्ते मयाऽनघ
तरते येन दुर्गाणि परत्रेह च मानवः