युधिष्ठिरः-
महानयं धर्मपथो बहुशाखश्च भारत
किंस्विदेव हि धर्माणामनुष्ठेयतमं मतम्
किं कार्यं सर्वभूतानां गरीयो भवतो मतम्
यथाऽयं पुरुषो धर्ममिह च प्रेत्य चाश्नुयाम्
भीष्मः-
मातापित्रोर्गुरूणां च पूजा बहुमता मम
अत्र वर्तन्नरो लोकान्यशश्च महदश्नुते
यदेते ह्यनुजानीयुः धर्म इति निश्चयः
एत एव त्रयो वेदा एत एवाश्रमादयः
एत एव त्रयो लोका एत एवा श्रयोऽग्नयः
पिता ह्यग्निगार्हपत्यो माताऽग्निर्दक्षणस्स्मृतः
गुरुराहवनीयोऽग्निस्साऽग्नित्रेता गरीयसी
त्रिष्वप्रमाद्यन्नेतेषु त्वं त्रीँँल्लोकानपि जेष्यसि
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथा परम्
ब्रह्मलोकं गुरोर्वृत्त्या नियमेव तरिष्यसि
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत
यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम्
नित्यं परिचरेश्चैव तद्वै सुकृतमुत्तमम्
नैतानतिशयीथास्त्वं नात्यश्नीथा न दूषयेः
कीर्तिं पुण्यं यशो लोकान्प्राप्स्यसे त्वं जनाधिप
सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः
नैवायं न परो लोको न यशस्तस्य भारत
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः
न चास्मिन्न परे लोके यशस्तस्य प्रकाशते
यच्चान्यदपि कल्याणं पारत्रं समुदाहृतम्
तेभ्य एव स्म तत्सर्वं कृत्यं यन्निसृजाम्यहम्
तदासीन्मे शतगुणं सहस्रगुणमेव च
तस्मान्मे सम्प्रकाशन्ते त्रयो लोका युधिष्ठिर
दशैव तु सदाऽऽचार्यश्श्रोत्रियानधितिष्ठति
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश
पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः
गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः
उभौ हि मातापितरौ जन्मनाऽभ्युयुञ्जतः
शरीरमेतौ सृजतः पिता माता च भारत
आचार्यशिष्टा या जातिस्सासम्यगजरामरा
न वध्या हि सदा माता पिता चाप्युपचारिणौ
न स दुष्यति तत्कृत्वा न च ते दूषयन्ति तम्
धर्माय यतमानानां विदुर्देवास्सहर्षिभिः
य आवृणोत्यवितथेन कर्मणा ऋतं ब्रुवन्नमृतं सम्प्रयच्छन्
तं मन्येथाः पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन्
विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्युत्पन्ना मनसा कर्मणा वा
तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके
यथैव ते गुरुभिर्भावनीयास्तथैव तेषां गुरवोऽभ्यर्चनीयाः
तस्मात्पूजयितव्यास्ते संविभज्याश्च यत्नतः
गुरवोऽर्चयितव्यास्ते पुराणं धर्ममिच्छता
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः
प्रीणाति जननी येन पृथिवी तेन पूजिता
येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम्
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः
ऋषयश्चैव देवाश्च प्रीयन्ते पितृभिस्सह
पूज्यमानेषु गुरुषु तस्मात्पूज्यतमो गुरुः
न च केन च वृत्तेन ह्यवज्ञेयो गुरुर्भवेत्
न च माता न च पिता तादृशो यादृशो गुरुः
न तेऽवमानमर्हन्ति न तेषां दूषयेत्कृतम्
गुरूणामेव सत्कारं विदुर्देवास्सहर्षिभिः
उपाध्यायं पितरं मातरं च ये द्रुह्यन्ते मनसा कर्मणा वा
तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके
भृतो भर्तारं यो न बिभर्ति पुत्रः स्वयोनिजः पितरं मातरं च
पापं तस्य भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च
चतुर्णामपि चैतेषां निष्कृतिं नानुशुश्रुम
एतत्सर्वं मनुनिर्देशदृष्टं यत्कर्तव्यं पुरुषेणेह किञ्चित्
एतच्छ्रेयो नान्यदस्माद्विशिष्टं सर्वान्धर्माननुसृत्यैतदुक्तम्