राजा-
न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम्
नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम्
पुरस्तादेव भगवन्मयैतदपवर्जितम्
येन पापं न शङ्केत यद्वा कृत्स्नं हितं भवेत्
आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषे
नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते
मुनिः-
उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे
प्रकृत्याऽभ्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शनः
उभयोरेव साह्यार्थे यतिष्ये तव तस्य च
संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम्
त्वादृशं हि कुले जातमनृशंसं बहुश्रुतम्
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम्
यस्त्वं प्रव्राजितो राज्याद्व्यसनं चोत्तमं गतः
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम्
भीष्मः-
आगन्ता मद्गृहं तात वैदेहस्सत्यविक्रमः
यथाऽहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम्
तत आहूय वैदेहं मुनिर्वचनमब्रवीत्
मुनिः-
अयं राजकुले जातो विदिताभ्यन्तरो मम
आदर्श इव शुद्धात्मा शारदश्चन्द्रमा यथा
नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः
तेन ते सन्धिरेवास्तु विश्वसास्मिन्यथा मयि
न राज्यमनमात्येन शक्यं शास्तुममित्रहन्
अमात्यश्शुद्ध एव स्याद्बुद्धिसम्पन्न एव च
तस्माच्चैव भयं राज्ञः पश्य राज्यस्य योजनम्
धर्मात्मनः क्वचिल्लोके नान्याऽस्ति गतिरीदृशी
तदा स राजपुत्रोऽयं सतां मार्गमनुष्ठितः
असङ्गृहीतस्त्वेवैष त्वया धर्मपुरोगमः
संसेव्यमानश्शत्रूंस्ते गृह्णीयान्महतो गणान्
यद्यत्सम्प्रतियुद्ध्येत स्वधर्मं क्षत्रियस्य तत्
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे
त्वं चापि यदि बुद्ध्येथा विजिगीषुर्व्रते स्थितः
अयुद्ध्वैव नियोगान्मे देशे वैदेहके स्थितः
स त्वं धर्ममवेक्षस्व त्यक्त्वा लोभमसाम्प्रतम्
न च कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि
नैव नित्यं जयस्तात नैव नित्यं पराजयः
तस्माज्जयश्च भोक्तव्यो भोक्तव्यश्च पराजयः
आत्मन्यपि च सन्दृश्यावुभौ जयपराजयौ
निश्शेषकारिणां तेषां निश्शेषकरणाद्भयम्
भीष्मः-
इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम्
प्रतिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च
वैदेहः-
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महाश्रुतः
श्रेयस्कामो यथा ब्रूयादुभयोरेव तत्क्षमम्
भीष्मः-
यथा वचनमुक्तोऽस्मि करिष्यामीह तत्तथा
एतद्धि परमं श्रेयो नात्र कार्या विचारणा
ततः कौसल्यमाहूय मैथिलो वाक्यमब्रवीत्
वैदेहः-
धर्मतो बुद्धितश्चैव बलेन च जितं मया
सोऽहं त्वया चात्मगुणैर्जितः पार्थिवसत्तम
आत्मानमनवज्ञाय जितवद्वर्तते भवान्
नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम्
नावमन्ये जितमिति जितवद्वर्तते भवान्
यथावत्पूजितो राजन्गृहं गन्तासि मद्गृहात्
भीष्मः-
ततस्सम्पूज्य तौ विप्रं विश्वस्तौ जग्मतुर्नृप
वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा
प्राद्यार्घ्यमधुपर्कैस्तं पूजयामास भूमिपम्
ददौ दुहितरं चास्मै रत्नानि विविधानि च
एष राज्ञां परो धर्मस्समौ जयपराजयौ