मुनिः-
श्रृणु सर्वमशेषेण यत्ते वक्ष्यामि तत्त्वतः
अथवा पौरुषं किञ्चित्क्षत्रियात्मनि पश्यसि
ब्रवीम्यहं तु ते नीतिं राज्यस्य प्रतिपत्तये
तां चेच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि
आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि
राज्यं वा राज्यमन्त्रं वा महतीं वा पुनश्श्रियम्
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते
राजा-
ब्रवीतु भगवान्नीतिमभिपन्नोऽस्म्यधीहि भोः
अमोघ एव मेऽद्यास्तु त्वया सह समागमः
मुनिः-
हित्वा मानं च दम्भं च क्रोधहर्षौ भयं तथा
प्रत्यमित्रं निषेवस्व प्रणिपत्य कृताञ्जलिः
तमुत्तमेन शौचेन कर्मणा वाऽवधारय
दातुमर्हति ते वित्तं वैदेहस्सत्यविक्रमः
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि
ततस्सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन्
वर्तमानस्स्वशास्त्रे वै संयतात्मा जितेन्द्रियः
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः
तेनैव त्वं धृतिमता श्रीमता चापि सत्कृतः
प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत्
ततस्सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम्
सान्त्वेन भेदयित्वाऽरीन्बिल्वं बिल्वेन शातय
परैर्वा संविदं कृत्वा बलमप्यस्य पातय
अलभ्या ये शुभा भावास्स्त्रियश्चाच्छादनानि च
शय्यासनानि यानानि महार्हाणि गृहाणि च
पक्षिणो मृगजातानि रसगन्धाः फलानि च
तेष्वेवावर्जयेथास्त्वं यथा नश्येत्स्वयं परः
यद्येवं प्रतिषेद्धव्यो यद्युपेक्षणमर्हति
सदैव राजशार्दूल विदुषा हितमिच्छता
न जातु विवृतः कार्यश्शत्रुस्सुनयमिच्छता
वसस्व पुरमामित्रं विषये मित्रसम्मतः
भजस्व श्वेतकाकीयैर्मित्रधर्ममनर्थकैः
आरम्भानस्य महतो दुष्करान्सम्प्रयोजय
नदीबन्धविभेदांश्च बलवद्भिर्विरुध्यताम्
उद्यानानि महार्हाणि शयनान्यासनानि च
प्रीतिभोगमुखेनैव कोशमस्य विरोचय
यज्ञदाने प्रशंसास्मै ब्राह्मणाननुवर्तय
ते त्वा प्रियं करिष्यन्ति तच्छेत्स्यन्ति वृका इव
असंशयं पुण्यशीलाः प्राप्नोति परमां गतिम्
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति शाश्वतम्
कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति
उभयत्र प्रयुक्तेऽस्य धर्मे चाधर्म एव च
फलार्थी मूलमुच्छिद्यात्तेन जीवन्ति शत्रवः
निन्दाऽस्मै मानुषं कर्म दैवमस्योपवर्णय
असंशयं दैवपरः क्षिप्रमेव विनश्यति
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम्
ततो गच्छत्यसिद्धार्थः पीडयानो महाजनम्
त्यागधर्मविदं पुण्यं कञ्चिदस्योपवर्णय
अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम्
सिद्धेनौषधियोगेन सर्वसत्त्वविनाशिना
गजानश्वान्मनुष्यांश्च कृतकैरुपघातय
एते चान्ये च बहवो दम्भयोगास्सुचिन्तिताः
शक्या विनिहताः कर्तुं न क्लीबेन नृपात्मज