युधिष्ठिरः-
कथं मृदुः कथं तीक्ष्णे महापक्षे च भारत
अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर
बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः
उपसङ्गम्य पप्रच्छ वासवः परवीरहा
इन्द्रः-
अहितेषु कथं ब्रह्मन्प्रवर्तेयमतन्द्रितः
असमुच्छिद्य चैवैतान्नियच्छेयमुपायतः
सेनयोर्व्यतिषङ्गे च जयस्साधारणो भवेत्
किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी
भीष्मः-
ततो धर्मार्थकामानां कुशलः प्रतिभानवान्
राजधर्मविधानज्ञः प्रत्युवाच पुरन्दरम्
बृहस्पतिः-
न जातु कलहेनेच्छेन्नियन्तुमपकारिणः
बालसंसेवितं चैतद्यदमर्षो यदक्षमा
न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता
क्रोधं बलममषं च नियम्यात्मानमात्मनि
अमित्रमुपसेवेत विश्वस्तवदविश्वसन्
प्रियमेव वदेन्नित्यं नाप्रियं किञ्चिदाचरेत्
विरमेच्छुष्कवैरेभ्यः कर्णजापं च वर्जयेत्
यथा वैतंसिको युक्तो द्विजानां सदृशस्वरः
तान्द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः
वशं चोपनयेच्छत्रून्निहन्याच्च पुरन्दर
न नित्यं परिभूयारीन्सुखं स्वपिति वासव
जागर्त्येव हि दुष्टात्मा सङ्करेऽग्निरिवोत्थितः
न सन्निपातः कर्तव्यस्सामान्ये विजये सति
विश्वास्यैवोपसम्मान्यो वशे कृत्वा रिपुं प्रभो
सम्प्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः
उपेक्ष्यमाणो विज्ञातो हृदयेनापराजितः
अथास्य प्रहरेत्काले विधेर्विचलितो यदा
दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः
आदिमध्यावसानज्ञान्प्रच्छन्नं च विचारयेत्
बलानि दूषयन्तोऽस्य जानन्तश्च प्रमाणतः
भेदेनोपप्रदानेन संसृजेदौषधैस्तथा
न त्वेव खलु संसर्गं रोचयेदरिभिस्सह
दीर्घकालमपि क्षान्त्वा निग्राह्या एव शत्रवः
कालकाङ्क्षी च युक्तस्सन्नुपासीत शचीपते
तथा प्रियं च वक्तव्यं यथा विस्रम्भमाप्नुयात्
न सद्योऽरीन्विनिर्हन्याद्स्रष्टव्यो विजयो ध्रुवः
भूयश्शक्यं घटयति नवं च कुरुते व्रणम्
प्राप्ते च प्रहरेत्काले न च संवर्तते पुनः
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति
यं हि कालो व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम्
दुर्लभस्स पुनर्भूयः कालः कर्म चिकीर्षता
औजस्यं जनयेदेव सङ्गृह्णन्साधुसम्मतम्
कालेन साधयेत्कृत्यमप्राप्तो न हि पीडयेत्
विहाय कामं क्रोधं च तथाऽहङ्कारमेव च
युक्तो विवरमन्विच्छेदहितानां सदा नृपः
मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम
मायाश्च विहिताश्शक्र शातयन्त्यविचक्षणम्
निहत्यैतानि चत्वारि मायां प्रतिविधाय च
ततश्शक्नोति शत्रूणां प्रहर्तुमविचारयन्
यदेवैतेन शक्येत गुह्यं कर्तुं तदाचरेत्
यच्छन्ति सचिवा गुह्यं मिथो विध्वंसयन्त्यपि
अशक्यं मित्रकृत्यं वा तदाऽन्यैस्संविदं चरेत्
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम्
भेदं च प्रथमं विद्यात्तूष्णीं दण्डं तथैव च
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदातदा
प्रणिपातं च गच्छेत काले शत्रोर्गिरीयसः
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन्
अमित्रमुपसेवेत न च जातु विशङ्कयेत्
स्थानानि शङ्कितानां च नित्यमेव विसर्जयेत्
न च तेष्वाश्वसेद्द्रुग्ध्वा जाग्रतीह निराकृताः
न ह्यतो दुष्करं कर्म किञ्चिदस्ति सुरोत्तम
यथा विविधवृत्तानामैश्वर्यममराधिप
तथा विविधशीलानामपि सम्भव उच्यते
प्रयतेद्योगमास्थाय मित्रामित्रानधारयन्
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः
मा तीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव
यथा वप्रे वेगवति सर्वतस्सम्प्लुतोदके
नित्यं विचरणाद्बाधस्तथा राज्यं प्रमाद्यतः
न बहूनुपरुध्येत यौगपद्येन शात्रवान्
साम्ना दानेन भेदेन दण्डेन च पुरन्दर
एकैकमेषां निष्पिषेच्छिष्टेषु निपुणं चरेत्
न तु शक्तोऽपि मेधावी सर्वानेवाचरेद्बुधः
यदा स्यान्महती सेना हयनागरथाकुला
पदातियन्त्रबहुला स्वनुरक्ताऽक्षसङ्गिनी
यदा बहुविधां वृद्धिं मन्येत प्रतियोगतः
तदा विवृत्य प्रहरेद्दरीणामविचारयन्
न साम दण्डोपनिषत्प्रशस्यते न मार्दवं शत्रुषु यात्रिकं सदा
न सस्यघातो न च सङ्करक्रिया न चापि भूयः प्रकृतेर्विचारणा
मायाविभेदानुपसर्जनानि वाचं तथैव प्रथमं प्रयोगात्
आप्तैर्मनुष्यैरुपचारयेत पुरेषु राष्ट्रेषु च सम्प्रयुक्तान्
पुराऽपिचैताननुसृत्य भूमिपाः पुरेषु भोगान्नखिलाञ्जयन्ति
पुरेषु नीतिं नियतां यथाविधि प्रयोजयन्तो बलवृत्रसूदन
प्रदाय गूढानि वसूनि नाम प्रच्छिद्य भोगानपहाय च स्वान्
दुष्टास्स्वदोषैरिति कीर्तयित्वा पुरेषु राष्ट्रेषु च योजयन्ति
तथैव चान्यैरपि शास्त्रवेदिभिस्स्वलङ्कृतैश्शास्त्रविधानलिङ्गितैः
सुशिक्षितैर्भाष्यकथाविशारदैः परेषु कृत्यामुपधारयेस्व
इन्द्रः-
कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम
कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे
बृहस्पतिः-
परोक्षमगुणानाह सद्गुणानभ्यसूयति
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः
तूष्णीम्भावे तु विज्ञेयं तेच्चेद्भवति दारुणम्
निश्वासं चोष्ठसन्दंशं शिरसश्च प्रकम्पनम्
करोत्यभीक्ष्णं संसृष्टमसंसृष्टं च भाषते
अभीक्ष्णवद्विकुरुते दृष्ट्वा वा नाभिभाषते
पृथगेत्य समश्नाति नेदमद्य यथाविधि
आसने शयने याने भावा लक्ष्या विशेषतः
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम्
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत्
एतान्येव यथोक्तानि बुध्येत त्रिदशाधिप
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः
इति दुष्टस्य विज्ञानमुक्तं ते सुतसत्तम
निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वरः
भीष्मः-
स तद्वचश्शत्रुनिबर्हणे रतस्तथा चकारावितथं बृहस्पतेः
चकार लोकान्विजयाय चारिहा भावं तु भूतान्यनयत्पुरन्दरः