युधिष्ठिरः-
के लोका युध्यमानानां शूराणामनिवर्तिनाम्
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर
अम्बरीषो हि नाभागस्स्वर्गं गत्वा सुदुर्जयम्
ददर्श सुरलोकस्थं स शक्रं सचिवैस्सह
सर्वतेजोमयं दिव्यं विमानवरमास्थितम्
उपर्युपरि गच्छन्तं स्थानं सेनापतिं शुभम्
स दष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः
शूरस्थानमनुप्राप्तं सुदेवं नाम नामतः
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम्
अम्बरीषः-
सागरान्तां महीं कृत्स्नामनुशास्य यथाविधि
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया
ब्रह्मचर्येण घोरेण आचार्यकिलसेवया
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम्
अतिथीनन्नपानेन पितॄंश्च स्वधया तथा
ऋत्विक्सहायो दीक्षाभिर्देवान्यज्ञैरनुत्तमैः
क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि
उदीक्षमाणः पृतनां जयामि युधि वासव
देवराज सुदेवोऽयं मम सेनापतिः पुरा
आसाद्योधः प्रशान्तात्मा सोऽयं कस्मादतीत्य माम्
विमानं सूर्यसङ्काशमास्थितो मोदते दिवि
नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातयः
तर्पिता विधिवच्छक्र सोऽयं कस्मादतीत्य माम्
ऐश्वर्यमीदृशं प्राप्तस्सर्वदेवैस्सुदुर्लभम्
शक्रः-
यदनेन कृतं कर्म प्रत्यक्षं ते महीपते
पुरा पालयतस्सम्यक्पृथिवीं धर्मतो नृप
शत्रवो निर्जितास्सर्वे ये तवाहितकारिणः
संयमो वियमश्चैव सुयमश्च महाबलः
राक्षसा दुर्जया लोके त्रयस्ते युद्धदुर्मदाः
पुत्रास्ते शतशृङ्गस्य राक्षसस्य महीपतेः
अथ तस्मिञ्शुभे काले तव यज्ञं वितन्वतः
अश्वमेधं महायागं देवानां हितकाम्यया
तस्य ते खलु विघ्नार्थमागता राक्षसास्त्रयः
कोटीशतपरीवारां राक्षसानां महाचमूम्
परिगृह्य ततस्सर्वाः प्रजा बन्दीकृतास्तव
विह्वलाश्च प्रजास्सर्वास्सर्वे च तव सैनिकाः
निराकृतस्त्वचाया चासीत्सुदेवस्सैन्यनायकः
तत्रामात्यवचश्श्रुत्वा निरस्तस्सर्वकर्मसु
श्रुत्वा तेषां वचो भूयस्सोपधं वसुधाधिपः
सर्वसैन्यसमायुक्तस्सुदेवः प्रेरितस्त्वया
राक्षसानां वधार्थाय दुर्जयानां नराधिप
नाजित्वा राक्षसीं सेनां पुनरागमनं तव
बन्दीमोक्षमकृत्वा च न चागमनमिष्यते
सुदेवस्तद्वचश्श्रुत्वा प्रस्थानमकरोन्नृप
सम्प्राप्तश्च स तं देशं यत्र वन्दीकृताः प्रजाः
पश्यति स्म महाघोरां राक्षसानां महाचमूम्
दृष्ट्वा सुचिन्तयामास सुदेवो वाहिनीपतिः
नेयं शक्या चमूर्जेतुमपि सेन्द्रैः सुरासुरैः
नाम्बरीषः कलामेकामेषां क्षपयितुं क्षमः
दिव्यास्त्रबलभूयिष्ठः किमहं पुनरीदृशः
ततस्सेनां पुनस्सर्वां प्रेषयामास पार्थिव
यत्र त्वं सचिवैस्सर्वैर्मन्त्रिभिस्सोपधैर्नृप
ततो रुद्रं महादेवं प्रपन्नो जगतः पतिम्
श्मशाननिलयं देवं तुष्टाव वृषभध्वजम्
स्तुत्वा शस्त्रं समादाय स्वशिरश्छेत्तुमुद्यतः
कारुण्याद्देवदेवेन गृहीतस्तस्य दक्षिणः
रुद्रः-
सपाणिस्सह शस्त्रेण दृष्ट्वा चेदमुवाच ह
किमिदं साहसं पुत्र कर्तुकामो वदस्व मे
इन्द्रः-
स उवाच महादेवं शिरसा त्ववनीं गतः
सुदेवः-
भगवन्वाहिनीमेनां राक्षसानां सुरेश्वर
अशक्तोऽहं रणे जेतुं तस्मात्त्यक्ष्यामि जीवितम्
गतिर्भव महादेव ममार्तस्य जगत्पते
नागन्तव्यमजित्वा च मामाह जगतीपतिः
अम्बरीषो महादेव क्षारितस्सचिवैस्सह
इन्द्रः-
तमुवाच महादेवस्सुदेवं पतितं क्षितौ
अधोमुखं महात्मानं सत्त्वानां हितकाम्यया
धनुर्वेदं समाहूय सगणं सहविग्रहम्
रथनागाश्वकलिलं दिव्यास्त्रसमलङ्कृतम्
रथं च सुमहाभागं येन तत्त्रिपुरं हतम्
धनुः पिनाकं खड्गं च रौद्रमस्त्रं च शङ्करः
निजघानासुरान्सर्वान्येन देवस्त्रियम्बकः
उवाच च महादेवस्सुदेवं वाहिनीपतिम्
रुद्रः-
रथादस्मात्सुदेव त्वं दुर्जयस्तु सुरासुरैः
मायया मोहितो भूमौ न पदं कर्तुमर्हसि
अत्रस्थस्त्रिदशान्सर्वाञ्जेष्यसि सर्वदानवान्
राक्षसाश्च पिशाचाश्च न शक्ता द्रष्टुमीदृशम्
रथं सूर्यसहस्राभं किमु योद्धुं त्वया सह
इन्द्रः-
स जित्वा राक्षसान्सर्वान्कृत्वा वन्दीविमोक्षणम्
घातयित्वा च तान्सर्वान्बाहुयुद्धे त्वयं हतः
वियमं प्राप्य भूपाल वियमश्च निपातितः
तस्य विक्रमतस्तात सुदेवस्य बभूव ह
सङ्ग्रामयज्ञस्सुमहान्यश्चान्यो युध्यते नरः
सन्नद्धो दीक्षितस्सर्वो योधः प्राप्य चमूमुखम्
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः
अम्बरीषः-
कानि यज्ञे हवींष्यत्र स्मिन्किमाज्यं का च दक्षिणा
ऋत्विजश्चात्र के राजंस्तन्मे ब्रूहि शतक्रतो
इन्द्रः-
ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा
हवींषि परमांसानि रुधिरं चाज्यमुच्यते
सृगालगृध्रकाकोलास्सदस्यास्तत्र सत्रिणः
आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे
प्रासतोमरसङ्घाताः खड्गशक्तिपरश्वथाः
ज्वलन्तो निशिताः पीतास्स्रुचस्तस्याथ सत्रिणः
चापवेगायतस्तीक्ष्णः परकायावभेदनः
ऋजुस्सुनिशितः पीतस्सायकश्च स्रुवो महान्
द्वीपिचर्माभिनद्धस्तु नागदन्तकृतत्सरुः
हस्तिहस्तहरः खड्गस्स्फ्यो भवेत्तत्र संयुगे
ज्वलितैर्निशितैः प्रासशक्त्यृष्टिसपरश्वथैः
शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वहु
आवेधाद्यत्तु रुधिरं सङ्ग्रामे स्यन्दते भुवः
साऽस्य पूर्णाहुतिर्होत्रैस्समृद्धा सर्वकामधुक्
छिन्धि भिन्धीति यस्यैतच्छ्रूयते वाहिनीमुखे
सामानि सामगास्तस्य गायन्ति यमसादने
हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम्
कुञ्जराणां हयानां च वर्मिणां च समुच्चयः
अग्निश्श्येनचितो नाम यज्ञेस्यैते विधीयते
उत्तिष्ठते कबन्धोऽत्र सहस्रे पतिते तु यः
स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते
इडोपहूताः क्रोशन्ति कुञ्जरास्त्वङ्कुशेरिताः
ज्याघुष्टतलतालेन वषट्कारेण पार्थिव
उद्गाताऽत्र सङ्ग्रामे त्रिसामा दुन्दुभिर्नृप
ब्रह्मस्वे ह्रियमाणे तु त्यक्त्वा युद्धेत्प्रियां तनुम्
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः
भर्तुरर्थे च यश्शूरो निष्क्रामेद्वाहिनीमुखात्
भयान्नोपरि वर्तेत तस्य लोका यथा मम
द्वीपिचर्मावृतैः खड्गैर्बाहुभिः परिघोपमैः
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम
यस्तु नापेक्षते कञ्चित्सहायं विषमे स्थितः
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम
यस्य शोणितसङ्घट्टा भेरीमण्डूककच्छपा
शरास्थिशर्करा दुर्गा मांसशोणितकर्दमा
असिचर्मप्लवा घोरा केशशैवलशाद्वला
अश्वनागरथैश्चापि सञ्छिन्नैः कृतसङ्क्रमा
पताकाध्वजवानीरा हतवाहनवारणा
शोणितोदकसम्पूर्णा दुस्तरा पारगैर्नरैः
हतनागमहानक्रा परलोकवहाऽशिवा
यष्टिखड्गमहामीना कङ्कगृध्रबलप्लवा
पुरुषादानुचरिता भीरूणां कश्मलावहा
नदी योधस्य सङ्ग्रामे तदस्यावभृथं नृप
वेदिर्यस्य त्वमित्राणां शिरोभिर्व्यवकीर्यते
अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम
पत्नी शालाकृता यस्य परेषां वाहिनीमुखम्
हविर्धानं स्ववाहिन्यास्तदस्याहुर्मनीषिणः
सदस्याश्चोत्तरा योधा निराग्नीध्रस्योत्तराऽथ दिक्
शत्रुसेनाकलत्रस्य सर्वलोका न दूरतः
यस्य तूभयतो व्यूहे भवत्याकाशमग्रतः
सा वेदिस्स्यात्तथा यज्ञैर्नित्यं व्यूहास्त्रयोऽग्नयः
यस्तु योधः परावृत्तस्सन्त्रस्तो हन्यते परैः
अप्रतिष्ठस्स नरकं याति नास्त्यत्र संशयः
यस्तु शोणितवेगेण नदी स्यात्सम्परिप्लुता
केशमांसास्थिसम्पूर्णा स गच्छेत्परमां गतिम्
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति
स विष्णुविक्रमः क्रामी बृहस्पतिसमः क्रतुः
नायकं वा प्रमाणं वा यो वा स्यात्तत्र पूजितः
जीवग्राहं प्रगृह्णाति तस्य लोका यथा मम
आहवे तु हतं शूरं न शोचेत कदाचन
अशोच्यो हि हतश्शूरस्स्वर्गलोके महीयते
न ह्यन्येनोदकं तस्य न स्नानं नाप्यशौचकम्
हतस्य कर्तुमिच्छन्ति तस्य लोकं शृणुष्व मे
वराप्सरस्सहस्राणि शूरमायोधने हतम्
त्वरमाणानि धावन्ति मम भर्ता भवेदिति
एतत्तपश्च धर्मश्च पुण्यं चैव सनातनम्
चत्वार आश्रमास्तस्य यो युद्धे न पलायते
वृद्धबालं न हन्तव्यौ न च स्त्री नैव पृष्ठतः
तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत्
अहं वृत्रं बलं पाकं महाकायं विरोचनम्
दुरावारं च नमुचिं शतमायं च शम्बरम्
विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः
प्रह्लादिं वै प्रदितिं च हत्वा देवाधिपोऽभवम्
भीष्मः-
इत्येतच्छक्रवचनं निशम्य प्रतिपूज्य च
योधानामात्मनस्सिद्धिमम्बरीषोऽभिपन्नवान्