युधिष्ठिरः-
अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि
कस्तस्य विजये धर्मो एतं पृष्टो वदस्व मे
भीष्मः-
ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः
ब्रूयादहं वो राजेति रक्षिष्यामि च वस्सदा
मम धर्मबलिं दत्त किं वा मां प्रतिपत्स्यथ
ते चेत्तमागतं तत्र वृणीयुः कुशलं भवेत्
ते चेमं क्षत्रियास्सन्तो विरुध्येरन्कदाचन
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप
अशस्त्रं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः
त्राणायाप्यसमर्थं तं मन्यमानमतीव च
युधिष्ठिरः-
अथः यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत्
कथं स प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह
भीष्मः-
नासन्नह्यो नाकवचो योद्धव्यः क्षत्रियो रणे
एक एकेन भाव्यश्च विसृजस्व क्षिपामि च
स चेत्सन्नद्ध आगच्छेत्सन्नद्धव्यं तदा भवेत्
स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत्
स चेन्निकृत्या युध्येत निकृत्या प्रतियोधयेत्
अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत्
नाश्वेन रथिनं यायादुदियाद्रथिनं रथी
व्यसने न प्रहर्तव्यो न भीताय जिताय च
तेषु लिप्तो न कर्णी स्यादसतामेतदायुधम्
यथार्थमेव योद्धव्यं न क्रुद्ध्येत जिघांसतः
नास्त्येकस्य गजो युद्धे गजश्चैकस्य विद्यते
न पदातिर्गजं युध्येन्न गजेन पदातिनम्
हस्तिना योधयेन्नागं कदाचिच्छिक्षितो हयः
दिव्यास्त्रबलसम्पन्नः कामं युध्येत सर्वदा
नागे भूमौ समे चैव रथेनाश्वेन वा पुनः
रामरावणयोर्युद्धे हरयो वै पदातयः
लक्ष्मणश्च महाभागस्तथा राजन्विभीषणः
रावणस्यान्तकाले च रथेनैन्द्रेण राघवः
निजघान दुराचारं रावणं पापकारिणम्
दिव्यास्त्रबलसम्पन्ने सर्वमेतद्विधीयते
देवासुरेषु सर्वेषु दृष्टमेतत्पुरातनैः
साधूनां तु मिथो भेदे साधुश्चेद्व्यसनी भवेत्
सप्राणो नाभिहन्तव्यो नानपत्यः कथञ्चन
भग्नशस्त्रो विपन्नश्च धिन्नज्यो हतवाहनः
चिकित्स्यस्स्यात्स्वविषये प्राप्येव स्वगृहे भवेत्
निर्व्रणश्चापि मोक्तव्य एष धर्मस्सनातनः
तस्माद्धर्मेण योद्धव्यमिति स्वायम्भुवोऽब्रवीत्
सत्सु नित्यस्सतां धर्मस्तमास्थाय न नाशयेत्
यो वै जयत्यधर्मेण क्षत्रियोऽधर्मसङ्गरः
आत्मानमात्मना हन्ति पापो निकृतिजीवनः
कर्म चैतदसाधूनां साधून्योऽसाधुना जयेत्
धर्मेण निधनं श्रेयो न जयः पापकर्मणा
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव
मूलान्यस्य प्रशाखाश्च दहन्समधिगच्छति
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति
स वर्धमानस्तेनैव पापः पापे प्रसज्यते
न धर्मोऽस्तीति मन्यन्ते शुचीनवहसन्ति च
अश्रद्दधानभावाच्च विनाशमुपगच्छति
स बद्धो वारुणैः पाशैरमर्त्यैरवमन्यते
महादृतिरिवाध्मातस्स्वकृतेनैव वर्धते
ततस्समूलो ह्रियते नदीकूल इव द्रुमः
अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि
तस्माद्धर्मेण विजयं कोशं लिप्सेच्च भूमिपः