युधिष्ठिरः-
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत भारत
पृच्छामि त्वां कुरुश्रेष्ठ तन्मे ब्रूहि पितामह
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता
राजन्वसुमना नाम कौसल्यो बलवाञ्शुचिः
महर्षिं परिपप्रच्छ वामदेवं यशस्विनम्
वसुमनाः-
धर्मार्थसहितं वाक्यं भगवन्ननुशाधि माम्
येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः
भीष्मः-
तमब्रवीद्वामदेवस्तेजस्वी तपतां वरः
मेघवर्णमुपासीनं ययातिमिव नाहुषम्
वामदेवः-
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम्
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिमाम्
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः
ऋतां च कुरुते बृद्धिं स्वधर्मेण विरोचते
अधर्मदर्शी यो राजा बलादेव प्रवर्तते
क्षिप्रमेवापयातोऽस्यादुभौ प्रथममध्यमौ
असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा
सहैव परिवारेण क्षिप्रमेवावसीदति
अर्थानामननुष्ठाता कामचारी विकत्थनः
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः
वर्धते मतिमान्राजा स्रोतोभिरिव सागरः
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः
बुद्धितो मन्त्रतश्चापि सततं वसुधाधिप
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता
एतानि शृण्वँल्लभते यशः कीर्ति श्रियं प्रजाः
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः
अर्थान्परीक्ष्यारभते तद्ध्रुवं महदश्नुते
अदाता ह्यनभिस्नेहो दण्डेनावर्तयन्प्रजाः
साहसप्रकृती राजा क्षिप्रमेव विनश्यति
अथ पापं कृतं बुद्ध्या न च पश्यति बुद्धिमान्
अकीर्त्याऽभिसमायुक्तो भूयो नरकमश्नुते
ततो न याचितुर्दातुश्शुक्लवर्णस्य वेदिनः
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः
यस्य नास्ति गुरुर्धर्मे न चान्याननुपृच्छति
सुखतन्त्रार्थलाभेषु न चिरं महदश्नुते
गुरुप्रधानो धर्मेषु स्वयमर्थानवेक्षिता
धर्मप्रधानो लाभेषु स चिरं सुखमश्नुते
यत्राधर्मं प्रणयते दुर्बले बलवत्तरः
तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम्
अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति
यद्वृत्तमुपजीवन्ति प्रकृतिस्थस्य मानवाः
तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते
साहसप्रकृतिर्यत्र कुरुते किञ्चिदुल्बणाम्
अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति
सद्वृत्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते
जितानामजितानां च क्षत्रधर्मादपैति सः
द्विषन्तं कृतकल्याणं गृहीत्वा नृपतिं रणे
यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः
शक्तस्स्यात्सुसुखो राजा कुर्यात्तारणमापदि
प्रियो भवति भूतानां न च विभ्रश्यते श्रियः
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत्
अचिरेण प्रियस्स स्याद्योऽप्रिये प्रियमाचरेत्
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः
श्रेयसो मक्षणं चैतद्विक्रमो यत्र दृश्यते
कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति
समर्थान्पूजयद्यश्च न च स्पर्धेत यश्च तैः
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत्
अमाययैव वर्तेत न च सत्यं त्यजेद्बुधः
दमं धर्मं च शीलं च क्षत्रधर्मं प्रजाहितम्
नापि तृप्येत प्रश्नेन नाभिभाविगिरं सृजेत्
न त्वरेत न चासूयेत्तथा सङ्गृह्यते परः
प्रिये नातिभृशं हृष्येन्नाप्रिये वाऽतिसञ्ज्वरेत्
न मह्येदर्थकृच्छ्रेषु प्रजानां हितमाचरेत्
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः
तस्य कर्माणि सिद्ध्यन्ति न च सन्त्यज्यते श्रिया
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये
भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह
अप्रकीर्णेन्द्रियं राजा हत्यन्तानुगतं शुचिम्
शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि
एवमेव गुणैर्युक्तो यो न रक्षति भूमिपम्
भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि
मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम्
अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम्
त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयाप्रियम्
कार्ये महति युञ्जानो हीयते नृपतिश्श्रिया
रक्षितात्मा च यो राजा रक्ष्यान्यश्चापि रक्षति
प्रजाश्च तस्य वर्धन्ते सुखं च महदश्नुते
ये केचिद्भूमिपतयस्सर्वांस्तानन्ववेक्षयेत्
सुहृद्भिरनभिख्यातैस्तेन राजन्न रिष्यते
अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत्
श्येनाभिपतनैरेते निपतन्ति प्रमाद्यतः
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः
अबलानभियुञ्जीत न त्वेव बलवत्तरान्
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयेत्
आहवे निधनं कुर्याद्राजा धर्मपरायणः
मरणान्तमिदं सर्वं नेह किञ्चिदनामयम्
तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत्
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम्
मन्त्रं वित्तं सुखं काले पञ्चभिर्वर्धते मही
एतानि यस्य गुप्तानि स राजा राजसत्तम
सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम्
नैतान्येकेन शक्यानि सान्तत्येनान्ववेक्षितुम्
एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम्
दातारं संविभक्तारमार्जवोपगतं शुचिम्
असन्त्यक्तमनुष्यं च तं जनाः कुरुते प्रियम्
यस्तु नैश्श्रेयसं श्रुत्वा ज्ञानेन प्रतिपद्यते
आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते
शृणोति प्रतिकूलानि विमानादचिरादिव
अग्राम्यचरितां वृत्तिमत्यन्तं यो न बिध्यते
जितानामजितानां च क्षत्रधर्मादपैति सः
मुख्यानमात्यनुत्सृज्य विहीनान्कुरुते प्रियान्
स तैर्व्यसनमागम्य साधुमार्गं न विन्दति
यः कल्याणगुणाञ्ज्ञातीन्प्रद्वेषान्नातिबुभूषते
अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति
नाकाले प्रणयेदर्थान्नाप्रिये जातु सञ्ज्वरेत्
प्रिये नातिभृशं हृष्येद्युज्येदारोग्यकर्मणि
के नानुरक्ता राजानः के दयां समुपाश्रिताः
मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत्
न जातु बलवान्भूत्वा दुर्बले विश्वसेद्बुधः
भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः
अपि सर्वगुणैर्युक्तं भर्तारं प्रियवादिनम्
अभिद्रुह्यति पापात्मा न तस्माद्वि विजयेज्जनान्
भीष्मः-
एतद्राजोपनिषदं ययातिः स्माह नाहुषः
मनुष्यविषये युक्तो हन्ति सबान्धवान्
अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः
जघन्यमाहुर्विजयं यद्युद्धेन नराधिप
न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति
न हि दुर्बलमूलस्य राज्ञो लाभो विवर्धते
यस्य स्फीतो जनपदस्सम्पन्नप्रियराजकः
सन्तुष्टपुष्टसचिवो दृढमूलस्स पार्थिवः
योधा यस्य सुसन्तुष्टास्स्वनुरक्तासुस्पूजिताः
अल्पेनापि स दण्डेन महीं जयति भूमिपः
दण्डो हि बलवान्यत्र तत्र साम प्रयुज्यते
प्रदानं सामपूर्वं च भेदमूलं प्रशस्यते
त्रयाणां विफलं कर्म यदा पश्येत भूमिपः
रन्ध्रं ज्ञात्वा ततो दण्डं प्रयुञ्जीताविचारयन्
अभिभूतो यदा शत्रुश्शत्रुभिर्बलवत्तरैः
उपेक्षा तत्र कर्तव्या वध्यता बलिनां बलम्
दुर्बलो हि महीपालो यदा भवति भारत
उपेक्षा तत्र कर्तव्या चतुर्णामविरोधिनी
उपायः पञ्चमस्सोऽपि सर्वेषां बलवत्तरः
भार्गवेण च गीतानां श्लोकानां कोसलाधिप
विज्ञाय तत्त्वं तत्त्वज्ञ तत्त्वतस्तत्करिष्यति
यदि रक्षःपिशाचेन हन्यते यत्र कुत्रचित्
उपेक्षा तत्र कर्तव्या वाच्यतां बलिनां बलम्
दुर्बलो हि महीपालश्शत्रूणां शत्रुमुद्धरेत्
पादलग्नं करस्थेन कण्टकेनैव कण्टकम्
शठानां सचिवानां च म्लेच्छानां च महीपते
एष उक्त उपायानामुपेक्षा बलवत्तमा
अश्मना नाशयेल्लोहं लोहेनाश्मानमेव तु
बिल्वानीवापरैर्बिल्वैर्म्लेच्छान्म्लेच्छैः प्रसादयेत्
दासानां च प्रदृप्तानामेतदेवेह कारयेत्
चण्डालम्लेच्छजातीनां दण्डेन च निवारणम्
शठानां दुर्विनीतानां पूर्वमुक्तं समाचरेत्
अन्त्याश्शठाश्च सचिवास्तथा कुब्राह्मणादयः
उपायैः पञ्चभिस्साम्यैश्चतुर्वर्गविरोधिनः
पौरजानपदा यस्य स्वनुरक्ता अपीडिताः
राष्ट्रकर्मकरा ह्येते राष्ट्रस्य च विरोधिनः
दुर्विनीता विनीताश्च सर्वे साध्याः प्रयत्नतः
चण्डालम्लेच्छजात्याश्च पाषण्डाश्च विकर्मिणः
बलिनश्चाश्रमाश्चैव तथा गायकनर्तकाः
यस्य राष्ट्रे वसन्त्येते ध्न्योपचयकारिणः
आयवृद्धौ सहायाश्च दृढमूलस्स पार्थिवः
सधनो धान्यवन्यश्च दृढमूलस्स पार्थिवः
प्रतावकालावधिकौ यदा मन्येत चात्मनः
तदा लिप्सेत मेधावी परभूमिधनान्युत
भोगेषूदयमानस्य भूतेषु च दयावतः
वर्धते त्वरमाणस्य निचयो रक्षितात्मनः
तक्षत्यात्मानमेवैष वनं परशुना यथा
यस्सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते
न च द्विषन्तः क्षीयन्ते राज्ञस्तस्य न निघ्नतः
क्रोधं निहन्तुं यो वेद तस्य द्वेष्टा न विद्यते
यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्
नैवमन्येऽपि जानन्ति नात्मना परितप्यते
कृत्यशेषेण यो राजा सुखान्यनुबुभूषते
इदं वृत्तं मनुष्येषु वर्ततेद्यो महीपतिः
उभौ लोकौ विनिर्जित्य विजये सम्प्रतिष्ठते
भीष्मः-
इत्युक्तो वामदेवेन स तथा कृतवान्नृपः
तथा कुर्वंस्त्वमप्येतल्लोकौ जेता न संशयः
वामदेवः-