भीष्मः-
वनस्पतीन्भक्ष्यफलान्न च्छिन्द्युर्विषये तव
ब्राह्मणानां मूलफलं धर्ममाहुर्मनीषिणः
ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः
न ब्राह्मणोपरोधेन चरेदन्यः कथञ्चन
विप्रश्चेत्त्यागमातिष्ठेदाख्याया वृत्तिकर्शितः
परिकल्पितवृत्तिस्स्यात्स्यात्सदारश्च नराधिप
स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि
तस्मिन्निदानीं मर्यादामयं लोकः करिष्यति
असंशयं निवर्तेत न चेत्त्यक्ष्यत्यतः परम्
पुरा परोक्षं वक्तव्यमेतत्कौन्तेय शासनम्
आहुरेवं जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम्
निमन्त्र्यश्च भवेद्भोगैरवृत्त्या भेदमाचरेत्
कृषिगोरक्ष्यवाणिज्यं भूतानामिह जीवनम्
ऊर्ध्वं चैतत्त्रयी विद्या सा भूतान्भावयत्युत
अस्यां प्रपतमानायां ये स्युस्तत्परिपन्थिनः
दस्यवस्तद्वधायैव ब्रह्मा क्षत्रमथाब्रवीत्
शत्रूञ्जहि प्रजा रक्ष यजस्व क्रतुभिर्नृप
युध्यस्व समरे धीरो भूत्वा कौरवनन्दन
संरक्ष्य रक्षते राजा यस्स राजान्यसत्तमः
ये केचित्तं न रक्षन्ति तैरर्थो नास्ति कश्चन
सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर
तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः
आन्तरेभ्यः परान्रक्षेत्परेभ्यः पुनरान्तरान्
परान्परेभ्यस्स्वान्स्वेभ्यस्सर्वान्रक्षस्व नित्यदा
आत्मानं सर्वतो रक्षन्राजन्रक्षस्व मेदिनीम्
आत्ममूलमिदं सर्वमाहुर्वै विदुषो जनाः
किं स्विछिद्रं को नु सङ्गो किं स्विद्विनिपातितम्
कुतो मामाश्रयेद्दोष इति नित्यं विचिन्तयेत्
अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः
आप्तैश्चारैरनुमतैः पृथिवीमनुसारयेत्
जानीत यदि मे वृत्तं प्रशंसन्ति न वा पुनः
कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः
धर्मज्ञानां धृतिमतां सङ्ग्रामेष्वपलायिनाम्
राष्ट्रे च येऽनुजीवन्ति केचिद्राजानुजीविनः
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः
ये च चानुप्रशंसेयुर्निन्देयुरथ वा पुनः
सर्वान्सुपरिणीतांस्तान्कारयेथा युधिष्ठिर
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम्
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत
युधिष्ठिरः-
तुल्यशीलबलानां हि तथाऽन्यैर्बहुभिर्गुणैः
कथं स्यादधिकः कश्चित्स च भुञ्जीत मानवान्
भीष्मः-
यच्चरा अचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा
आशीविषा इव क्रुद्धा भुजङ्गान्भुजगा इव
एतेभ्यश्चाप्रमत्तस्स्यात्संयुक्तश्च युधिष्ठिर
भारुण्डसदृशा ह्येते निपतन्ति प्रमादतः
कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः
क्रीणन्तो बहु चाल्पेन कान्तारकृतविश्रमाः
कच्चित्कृषिकरा राष्ट्रं न ज्यजन्त्यतिपीडिताः
ये वहन्ति धुरं राज्ञां संवहन्तीतरानपि
इतो दत्तेन जीवन्ति देवताः पितरस्तथा
मानुषोरगरक्षांसि वयांसि पशवस्तथा
एषा ते राष्ट्रवृत्तिश्च राष्ट्रवृत्तिश्च भारत
प्रोक्तोद्दिश्यैतमेवार्थं भूयो वक्ष्यामि पाण्डव