युधिष्ठिरः-
कथंविधं पुरं राजा स्वयमावस्तुमर्हति
कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह
भीष्मः-
यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना
न्याय्यं च परिप्रष्टुं गुप्तिं वृत्तिं च भारत
तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः
श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः
षड्विधं दुर्गमास्थाय पुराण्यभिनिवेशयेत्
सर्वसम्पत्प्रधानं च बाहुल्यं वाऽप्यसम्भवे
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च
मनुष्यदुर्गम्मब्दुर्गं वनदुर्गं च तानि षट्
यत्पुरं दुर्गसम्पन्नं धान्यायुधसमन्वितम्
दृढप्राकारपरिखं हस्त्यश्वरथसङ्कुलम्
विद्वांसश्शिल्पिनो यत्र निचयाश्च सुसञ्चिताः
धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम्
प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम्
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम्
शूराढ्यं प्राज्ञसम्पूर्णं ब्रह्मघोषानुनादितम्
समाजोत्सवसम्पन्नं सदापूजितदैवतम्
वश्यामात्यबलो राजा तत्पुरं स्वयमाविशेत्
तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत्
पुरे जनपदे चैव सर्वदोषान्निवर्तयेत्
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत्
निचयान्वर्धयेत्सर्वांस्तथा यन्त्रकटङ्कटान्
काष्ठलोहतुषाङ्गारदारुपाषाणसञ्चयान्
मज्जास्नेहेन सक्षौद्राण्यौषधान्यगदानि च
शणं सर्जरसं धान्यमायुधानि शरांस्तथा
चर्म स्नायुं तथा वेत्रं मुञ्जवल्वजदन्ध्वनान्
आरामांश्चोदपानांश्च प्रभूतसलिलान्वरान्
निरोद्धव्यास्सदा राज्ञा क्षीरिणश्च महीरुहाः
सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः
महेष्वासास्स्थपतयस्सांवत्सरचिकित्सकाः
प्राज्ञा मेधाविनो दक्षा दान्ताश्शूरा बहुश्रुताः
कुलीनास्सत्वसम्पन्ना युक्तास्सर्वेषु कर्मसु
पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मिकान्
नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु
बाह्यमाभ्यन्तरं चैव पौरजानपदं जनम्
चारैस्सुविदितं कृत्वा ततः कर्म प्रयोजयेत्
चरान्मन्त्रं च कोशं च दण्डं चैव विशेषतः
अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम्
उदासीनारिमित्राणां सर्वमेव चिकीर्षितम्
पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा
ततस्तथा विधातव्यं सर्वमेवाप्रमादतः
भक्तान्पूजयता नित्यं द्विषतश्च निगृह्णता
यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया
प्रजानां रक्षणं कार्यं न कार्यं कर्म गार्हितम्
कृपणानाथवृद्धानां विधवानां च योषिताम्
योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत्
आश्रमेषु यथाकालं चेलभाजनभोजनम्
स्वयं तूपहरेद्राजा सत्कृत्यानवमत्य च
आत्मानं सर्वकार्याणि तापसे राज्यमेव च
निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च नित्यदा
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम्
पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः
तस्मिन्कुर्वीत विश्वासं राजा कस्याञ्चिदापदि
तापसेषु हि विश्वासं नाधिकुर्वन्ति दस्यवः
तस्मिन्निधीनादधीत पुनः प्रत्याददीत च
न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत्
अन्यः कार्यस्स्वराष्ट्रेषु परराष्ट्रेषु चापरः
अटवीषु परः कार्यस्सामन्तनगरेऽपरः
तेषु सत्कारसम्पन्नं संविभागां च कारयेत्
परराष्ट्राटवीष्वेषु यथात्मविषये तथा
ते कस्याञ्चिदवस्थायां शरणं शरणार्थिने
राज्ञे दद्युर्यथाकामं तापसास्संशितव्रताः
एष ते लक्षणोद्देशस्सङ्क्षेपेण प्रकीर्तितः
यादृशे नगरं राजा स्वयमावस्तुमर्हति