युधिष्ठिरः-
एवमग्राह्यके तस्मिञ्ज्ञातिसम्बन्धिमण्डले
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
वासुदेवस्य संवादं महर्षेर्नारदस्य च
श्रीभगवान्-
नासुहृत्परमं मन्त्रं नारदार्हति वेदितुम्
अपण्डितो वाऽपि सुहृत्पण्डितो वाऽप्यनात्मवान्
स ते सौहृदमास्थाय किञ्चिद्वक्ष्यामि नारद
कृत्स्नां बुद्धिं च ते प्रेक्ष्य सम्पृच्छे त्रिदिवङ्गम
दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम्
अर्धभोक्ताऽस्मि भोगानां वाग्दुरुक्तानि च क्षमे
अरणीमग्निकामो वा मथ्नाति हृदयं मम
वाचा दुरुक्तं देवर्षे तन्मां दहति नित्यदा
बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे
रूपेण मत्तः प्रद्युम्नस्सोऽसहायोऽस्मि नारद
अन्ये हि सुमहाभागा बलवन्तो दुरासदाः
नित्योत्थानेन सम्पन्ना नारदान्धकवृष्णयः
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृच्छमेव तत्
द्वयोरेनं प्रचरिते वृणोम्येकतरं न च
स्यातां यस्याहुकाक्रूरौ किं कष्ठतरं ततः
यस्य चापि न तौ स्यातां किं नु दुःखतरं ततः
सोऽहं कितवमातेव द्वयोरपि महामुने
नैकस्य जयमाशंसे द्वितीयस्य पराजयम्
ममैवं क्लिश्यमानस्य नारदोभयदर्शनात्
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा
नारदः-
आपदो द्विविधाः कृष्ण बाह्याश्चाभ्यन्तराश्च ह
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वाऽन्यतः
सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा
अक्रूरभोजप्रभवा सर्वे ह्येते तदन्वयाः
अर्थहेतोर्हि कामाद्वा वीर बीभत्सयाऽपि वा
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम्
कृतमूलमिदानीं तद्राजशब्दसहायवत्
न शक्यं पुनरादातुं वान्तमन्नमिव स्वयम्
बभ्रूग्रसेनतो राज्यं शक्यं प्राप्नुं कथञ्चन
ज्ञातिभेदभयात्कृष्ण त्वया वाऽपि विशेषतः
तच्च सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम्
महाद्भयं क्षयं वा स्याद्विनाशो वा पुनर्भवेत्
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा
जिह्वामुद्धर सर्वेषां परिमृज्यानुमृज्य च
श्रीभगवान्-
अनायसं मुने शस्त्रं मृदु विद्यामहं कथम्
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च
नारदः-
शक्त्याऽन्नदानं सततं तितिक्षा दम आर्जवम्
यथार्हं प्रतिपूजा च शस्त्रमेतदनायसम्
ज्ञातीनां वक्तुकामानां गुरूणिं च लघूनि च
गिरा त्वं हृदयं वाचं शमयस्व मनांसि च
नामहापुरुषः कश्चिन्नानात्मा नासहायवान्
महतीं धुरमादाय समुद्यम्योरसा वहेत्
सर्व एव गुरुं भारमनड्वान्वहते समे
दुर्गे प्रतीतस्सुगवो भारं वहति दुर्वहम्
भेदाद्विनाशस्सङ्घानां सङ्घमुख्योऽपि केशव
यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात्
नान्यत्र धनसन्त्यागाद्गुणास्तिष्ठन्ति पूरुषे
धन्यं यशस्यमायुष्यं स्वपक्षोद्भावनं शुभम्
ज्ञातीनां न विनाशस्स्याद्यथा कृष्ण तथा कुरु
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो
षाड्गुण्यस्य विधानेन यात्रा यानविधौ तथा
माधवाः कुकुरा भोजास्सर्वे चान्धकवृष्णयः
त्वय्यायत्ता महाबाहो लोके लोकेश्वराश्च ये
त्वद्बुद्धिं समुपासन्ते ऋषयश्चापि माधव
त्वं गुरुस्सर्वभूतानां जानीषे त्वं परां गतिम्
त्वामासाद्य यदुश्रेष्ठ एधन्ते यादवास्सुखम्