युधिष्ठिरः-
राज्ञा पुरोहितः कार्यः कीदृशो वर्णतो भवेत्
पुरोधा यादृशः कार्यः कथयस्व पितामह
भीष्मः-
गौरो वा लोहितो वाऽपि श्यामो वा नीरुजस्सुखी
अक्रोधनो ह्यचपलस्सर्वतश्च जितेन्द्रियः
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः
उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम्
धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः
तेषामर्थश्च कामश्च धर्मश्चेति विनिश्चयः
श्लोकाश्चोशनसा गीतांस्तान्निबोध युधिष्ठिर
उच्छिष्टस्स भवेद्राजा यस्य नास्ति पुरोहितः
रक्षसामसुराणां च पिशाचोरगपक्षिणाम्
शत्रूणां च भवेद्वध्यो यस्य नास्ति पुरोहितः
ब्रह्मत्वं सर्वयज्ञेषु कुर्वीताथर्वणो द्विजः
राज्ञश्चाथर्ववेदेन सर्वकर्माणि कारयेत्
ब्रह्मत्वं कार्याणि सततं महोत्पातानि यानि च
इष्टमङ्गलयुक्तानि तथाऽऽन्तःपुरिकाणि च
गीतनृत्ताधिकारेषु सम्मतेषु महीपतेः
कर्तव्यं करणीयं वै वैश्वदेवबलिस्तथा
पक्षसन्धिषु कुर्वीत महाशान्तिं पुरोहितः
रौद्रहोमसहस्रं च स्वस्य राज्ञः प्रियं हितम्
राज्ञः पापमलास्सप्त यानृच्छति पुरोहितः
अमात्याश्च कुकर्माणो मन्त्रिणश्चाप्युपेक्षकाः
चौर्यमव्यवहारश्च व्यवहारोपसेविनाम्
अदण्ड्यदण्डनं चैव दण्ड्यानां चाप्यदण्डनम्
हिंसा चान्यत्र सङ्ग्रामाद्राज्ञश्च मल उच्यते
कुभृत्यैस्तु प्रजानाशस्सप्तमस्तु महामलः
रौद्रैर्होमैर्महाशान्त्या घृतकम्बलकर्मणा
भृग्वङ्गिरोविधिज्ञो वै पुरोधा निर्णुदेन्मलान्
एतान्हित्वा दिवं याति राजा सप्त महामलान्
सामात्यस्सपुरोधाश्च प्रजानां पालने रतः
एतस्मिन्नेव कौरव्य पौरोहित्ये महामते
श्लोकानाह महेन्द्रस्य गुरुर्देवो बृहस्पतिः
तान्निबोध महाभाग महीपालहिताञ्शुभान्
ऋग्वेदे सामवेदे च यजुर्वेदे च वाजिनाम्
न निर्दिष्टानि कर्माणि त्रिषु स्थानेषु भूभृताम्
शान्तिकं पौष्टिकं चैव अरिष्टानां च शातनम्
शप्तास्ते याज्ञवल्क्येन यज्ञानां हितमीहता
ब्रह्मिष्ठानां वरिष्ठेन ब्रह्मणस्सम्मते विभोः
बह्वृचं सामगं चैव वाजिनं च विवर्जयेत्
बह्वृचो राष्ट्रनाशाय राजनाशाय सामगः
अध्वर्युर्बलनाशाय प्रोक्तो वाजसनेयकः
अब्राह्मणेषु वर्णेषु मन्त्रान्वाजसनेयकान्
शान्तिके पौष्टिके चैव नित्यं कर्मणि वर्जयेत्
ब्राह्मणस्य महीपस्य सर्वथा न विरोधिनः
वेदाश्चत्वार इत्येते ब्राह्मणा ये च तद्विदुः
पौरोहित्ये प्रमाणं तु ब्राह्मणश्च महीपतेः
जात्या न क्षत्रियः प्रोक्तः क्षतत्राणं करोति यः
चातुर्वर्ण्यबहिष्ठोऽपि स एव क्षत्रियस्स्मृतः
भार्गवाङ्गिरसैर्मन्त्रैस्तेषां कर्म विधीयते
वैतानं कर्म यच्चैव गृह्यकर्म च यत्स्मृतम्
द्विजातीनां त्रयाणां तु सर्वकर्म विधीयते
राजधर्मप्रवृत्तानां हितार्थं त्रीणि कारयेत्
शान्तिकं पौष्टिकं चैव तथाऽभिचरणं च यत्
अग्निष्टोममुखैर्यज्ञैर्दूषिता भूपकर्मभिः
न सम्यक्फलमृच्छन्ति ये यजन्ति द्विजातयः
पौरोहित्यं तु कुर्वाणा नाशं यास्यन्ति भूभृताम्
यज्ञकर्माणि कुर्वाणा ऋत्विजस्तु विरोधिनः
ब्रह्मक्षत्रविशस्सर्वे पौरोहित्ये विवर्जिताः
तदभावे च पारक्यं निर्दिष्टं राजकर्मसु
ऋषिणा याज्ञवल्क्येन तत्तथा न तदन्यथा
भार्गवाङ्गिरसां वेदे कृतविद्यष्षडङ्गवित्
यज्ञकर्मविधिज्ञश्च विधिज्ञः पौष्टिकेषु च
अष्टादशविकल्पानां विधिज्ञश्शान्तिकर्मणाम्
सर्वरोगविहीनश्च संयतस्संयतेन्द्रियः
श्वित्रकुष्ठक्षयक्षीणैर्ग्रहापस्मारदूषितैः
अशस्तैर्वातदुष्टैश्च दूरस्थैस्संवदेन्नृपः
रोगिणं ऋत्विजं चैव वर्जयेच्च पुरोहितम्
न चान्यस्य कृतं येन पौरोहित्यं कदाचन
यस्य याज्यो मृतश्चैव भ्रष्टः प्रव्रजितो यथा
युद्धे पराजितश्चैव सर्वांस्तान्वर्जयेन्नृपः
नक्षत्रस्यानुकूल्येन यस्सञ्जातो नरेश्वरः
राजशास्त्रविनीतश्च श्रेयान्राज्ञः पुरोहितः
अथान्यानां निमित्तानामुत्पातानामथार्थवित्
शत्रुपक्षक्षयज्ञश्च श्रेयान्राज्ञः पुरोहितः
वाजिनं तदभावे च चरकाध्वर्यवानपि
बह्वृचं सामगं चैव नीतिशास्त्रकृतश्रमान्
कृतिनोऽथर्वणो वेदे स्थापयेत्तु पुरोहितान्
हिंसालिङ्गा हि निर्दिष्टा मन्त्रा वैतानिकैर्द्विजैः
न तानुच्चारयेत्प्राज्ञः क्षात्रधर्मविरोधिनः
प्रजागुणाः पुरोधाश्च पुरोहितगुणाः प्रजाः
राजा वै सगुणो येषां कुशलं तेषु सर्वतः
उभौ प्रजा वर्धयतो देवान्पूर्वापरान्पितॄन्
यौ भवेतां स्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ
परस्परस्य सुहृदौ विहितौ समचेतसौ
ब्रह्मक्षत्रियसम्मानात्प्रजास्सुखमवाप्नुयुः
विमाननात्तयोरेव प्रजा नश्येयुरेव हि
ब्रह्म क्षत्रं हि सर्वासां प्रजानां मूलमुच्यते
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ऐलकश्यपसंवादं तं निबोध युधिष्ठिर
ऐलः-
यदा हि ब्रह्म प्रजहाति क्षत्रं क्षत्रं यदा वा प्रजहाति ब्रह्म
अन्वग्बलं कतमेऽस्मिन्भजन्तेतथा बलं कतमेऽस्मिन्ह्रियन्ते
कश्यपः-
द्विधा हि राष्ट्रं भवति क्षत्रियस्य ब्रह्म क्षत्रं यत्र विरुध्यतीह
अन्वग्बलं दस्यवस्तद्भजन्ते तथा बलं तद्ध्रियन्ते च सन्तः
नैषामुक्षा वर्धते जातु गेहे नाधीयते तत्प्रजा नो जयन्ते
अपध्वस्ता दस्युभूताश्चरन्ति ये ब्राह्मणान्क्षत्रियास्सन्त्यजन्ति
एतौ हि नित्यं सुसंयुत्तावितरेतरधारणौ
उभौ च तौ नित्यमभिप्रपन्नौ सम्प्रापतुर्महतीं श्रीप्रतिष्ठाम्
क्षत्रं वै ब्रह्मणो योनिर्योनिः क्षत्रस्य वै द्विजः
तयोस्सन्धिर्भिद्यते चेत्परेण ततस्सर्वं भवति हि सम्प्रमूढम्
नात्र प्लवं लभते पारगामी महोदधौ नौरिव सम्प्रभिन्ना
चातुर्वण्यं भवति हि सम्प्रमूढं ततः प्रजाः क्षयसंस्था भवन्ति
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति
अरक्ष्यमाणस्सततं मांसं चापं च वर्षति
अब्रह्मचारी चरणादपेतो यदा ब्रह्माब्रह्मणस्त्राणमिच्छेत्
आश्चर्यतो वर्षति तत्र देवस्तत्राभीक्ष्णं दुष्प्रभाश्चाविशन्ति
स्त्रियं हत्वा ब्राह्मणं वाऽपि पापस्सभायां यो लभते साधुवादम्
राज्ञस्सकाशे न विभेति चापि ततो भयं ज्ञायते क्षत्रियस्य
पापैः पापे क्रियमाणेऽतिवेलं ततो रुद्रो जायते देव एषः
पापैः पापाः सञ्जनयन्ति रुद्रस्ततस्सर्वान्साध्वसाधून्हिनस्ति
ऐलः-
कुतो रुद्रः कीदृशश्चापि रुद्रस्सत्त्वैस्सत्त्वं दृश्यते वध्यमानम्
एतद्विद्वन्कश्यप मे प्रचक्ष्व यतो रुद्रो जायते रुद्र एषः
कश्यपः-
आत्मा रुद्रो हृदये मानवानां स्वकं देहं परदेहं च हन्ति
वातोत्पातैस्सदृशं रुद्रमाहुर्देवं जीमूतैस्सदृशं रूपमस्य
ऐलः-
न वै वातं प्रवृणोतीह कश्चिन्न जीमूतो वर्षति तत्र देवः
नैव युक्तो दृश्यते मानवेषु कामद्वेषान्मुच्यते बध्यते वा
कश्यपः-
यथैकगेहाज्जातवेदाः प्रदीप्तः कृत्स्नं गेहं दहते च त्वरावान्
विमोहनं कुरुते देव एष ततस्सर्वं स्पृश्यते पुण्यपापैः
ऐलः-
यदि दण्डस्स्पृशते पुण्यपापैः पुण्ये पापे क्रियमाणेऽविशेषात्
कस्य हेतोस्सुकृतं नाम कुर्याद्दुष्कृतं वा कस्य हेतोर्न कुर्यात्
कश्यपः-
असन्त्यागात्पापकृतामपापस्तुल्यो दण्डस्स्पृशते मिश्रभावात्
शुष्केणार्द्रं दह्यते सम्प्रयोगान्न मैत्री स्यात्पापकृद्भिः कदाऽपि
ऐलः-
साध्वसाधून्धारयतीह भूमिस्साध्वसाधूंस्तापयतीह सूर्यः
साध्वसाधूंश्चालयतीह वायुरापस्तथा साध्वसाधून्वहन्ति
कश्यपः-
एवमस्मिन्वर्तते तात लोक नामुत्रैवं वर्तते राजपुत्र
प्रेत्यैतयोरन्तरावान्विशेषो यो वै पुण्यं चरते यश्च पापम्
पुण्यस्य लोको मधुमान्घृतार्चिर्हिरण्यज्योतिरमृतस्य नाभिः
तत्र प्रेत्य मोदते धर्मचारी न तत्र मृत्युर्न जरा न दुःखम्
पापस्य लोको निरयोऽप्रकाशो नित्यं दुःखं शोकभूयिष्ठ एव
तत्रात्मानं शोचति पापकर्मा बह्वीस्समाः प्रतपन्नप्रतिष्ठः
मिथो भेदाद्ब्राह्मणक्षत्रियाणां प्रजा दुःखं दुस्सहं चाविशन्ति
एवं ज्ञात्वा कार्य एवेह विद्वान्पुरोहितो नैकविद्यो नृपेण
तं चैव लब्ध्वाऽभिषिञ्चेत्तथा धर्मो विधीयते
अग्रं हि ब्राह्मणः प्रोक्तास्सर्वस्यैवेह धर्मतः
पूर्वं हि ब्रह्मणस्सृष्ट इति ब्रह्मविदो विदुः
ज्येष्ठेनाभिजनेनास्य प्राप्तं पूर्वं यदुत्तमम्
तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक्
सर्वं श्रेष्ठं विशिष्टं च निवेद्यं तस्य धीमतः
अवश्यमेतत्कर्तव्यं राज्ञा बलवताऽपि हि
ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते
राज्ञस्सर्वस्य चान्यस्य स्वामी राज्ञः पुरोहितः