वैशम्पायनः-
ततः पुनस्स गाङ्गेयमभिवाद्य पितामहम्
प्राञ्जलिर्नियतो भूत्वा पर्यपृच्छद्युधिष्ठिरः
युधिष्ठिरः-
के धर्मास्सर्ववर्णानां चातुर्वर्ण्यस्य के पृथक्
चातुर्वर्ण्याश्रमाणां च राजधर्माश्च के मताः
केन स्म वर्धते राष्ट्रं राजा केन विवर्धते
केन पौराश्च भृत्याश्च वर्धन्ते भरतर्षभ
कोशं दण्डं च दुर्गश्च सहाया मन्त्रिणस्तथा
ऋत्विक्पुरोहिताचार्यान्कीदृशान्वर्जयेन्नृपः
केषु विश्वसितव्यं स्याद्राज्ञा कस्याञ्चिदापदि
कुतो वाऽऽत्मा दृढं रक्ष्यस्तन्मे ब्रूहि पितामह
द्वैधीभावे भृत्यानां शपथः कीदृशो भवेत्
अधर्मस्य फलं यच्च शपथस्य विलङ्घने
सर्वमेतद्यथातत्वं व्यवहारं च तादृशम्
समासव्यासयोगेन कथयस्व पितामह
भीष्मः-
नमो धर्माय महते नमः कृष्णाय वेधसे
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्
अक्रोधस्सत्यवचनं संविभागश्च सर्वशः
प्रजनं स्वेषु दारेषु शौचमद्रोह एव च
आर्जवं भृत्यभरणं त एते सार्ववर्णिकाः
ब्राह्मणस्य तु यो धर्मस्तं ते वक्ष्यामि केवलम्
दममेव महाराज धर्ममाहुः पुरातनम्
स्वाध्यायोऽध्यापनं चैव तत्र कर्म समाप्यते
तं चेद्द्विजमुपागच्छेद्वर्तमानं स्वकर्मणि
अकुर्वाणं हि कर्माणि शान्तं प्रज्ञानतर्पितम्
कुर्वीतापत्यसन्तानमथो दद्याद्यजेत च
संविभज्य च भोक्तव्यं धनं सद्भिरितीष्यते
परिनिष्ठितकर्मा हि स्वाध्यायेनैव वै द्विजः
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते
क्षत्रियस्यापि यो धर्मस्तं ते वक्ष्यामि भारत
दद्याद्राजा न याचेत यजेत न तु याजयेत्
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत्
नित्योद्युक्तो दस्युवधे रणे कुर्यात्पराक्रमम्
ये तु क्रतुभिरीजानाश्श्रुतवन्तश्च पार्थिवाः
य चाहवे विजेतारस्त एषां लोकजित्तमाः
अविक्षतेन देहेन समराद्यो निवर्तते
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः
एवं हि क्षत्रबन्धूनां धर्ममाहुः प्रधानतः
नास्य कृत्यतमं किञ्चिदन्यद्दस्युनिबर्हणात्
दानमध्ययनं यज्ञो राज्ञां क्षेमो विधीयते
तस्माद्राज्ञा विशेषेण योद्धव्यं धर्ममीप्सुना
स्वेषु धर्मेष्ववस्थाप्य प्रजास्सर्वा महीपतिः
धर्मेण सर्वकृत्यानि समनिष्ठानि कारयेत्
परिनिष्ठितकार्यस्स्यान्नृपतिः परिपालनात्
कुर्यादन्यन्न वा कुर्यादैन्द्रो राजन्य उच्यते
वैश्यस्यापि हि यो धर्मस्तं ते वक्ष्यामि भारत
दानमध्ययनं यज्ञश्शौचेन धनसञ्चयः
पितृवत्पालयेद्वैश्यो युक्तस्सर्वान्पशूनिह
विकर्म वर्जयेदन्यत्कर्म यद्यत्समाचरेत्
रक्षया स हि तेषां वै महत्सुखमवाप्नुयात्
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून्
ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्
षण्णामेकां पिबेद्धेनुं शताच्च मिथुनं हरेत्
लये च सप्तमो भागस्तथा शृङ्गे कला खुरे
यस्यास्य सर्वबीजानामेषा सांवत्सरी भृतिः
न च वैश्यस्य कामस्स्यान्न रक्षेयं पशूनिति
वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन
शूद्रस्यापि च यो धर्मस्तं ते वक्ष्यामि भारत
प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत्
तेषां शुश्रूषणाच्चैव महत्सुखमवाप्नुयात्
शूद्र एतान्परिचरेत्त्रीन्वर्णाननसूयकः
सञ्चयांश्च न कुर्वीत जातु शूद्रः कथञ्चन
पापीयान्हि धनं लब्ध्वा वशे कुर्याद्गरीयसः
राज्ञा वा समनुज्ञातः कामं कुर्वीत धार्मिकः
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्
अवश्यं भरणीयो हि वर्णानां शूद्र उच्यते
पात्रं वेष्टनमौशीरमुपानद्व्यजनानि च
यातयामानि देयानि शूद्राय परिचारिणे
अधार्याणि विशीर्णानि वसनानि द्विजातिभिः
शूद्रायैव प्रदेयानि तस्य धर्मधनं हि तत्
यञ्च कश्चिद्द्विजातीनां शूद्रश्शुश्रूषुराव्रजेत्
कल्प्यां तेन तु तस्याहुर्वृत्तिं धर्मविदो जनाः
देयः पिण्डोऽनपत्याय भर्तव्यौ वृद्धदुर्बलौ
शूद्रेण न हि भर्तव्यो भर्ता कस्याञ्चिदापदि
अतिरेकेण भर्तव्यो भर्ता द्रव्यपरिक्षये
न हि स्वमस्ति शूद्रस्य भर्तृहार्यधनो हसौ
उक्तस्त्रयाणां वर्णानां यज्ञस्त्रय्येव भारत
स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते
तस्माच्छूद्रः पाकयज्ञैर्यजेताव्रतवान्स्वयम्
पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम्
शूद्रः पैलवनो नाम सहस्राणां शतं ददौ
ऐन्द्राग्नेन विधानेन दक्षिणामिति नश्श्रुतम्
यतो हि सर्ववर्णानां यज्ञस्तस्यैव भारत
अग्रे सर्वेषु यज्ञेषु श्रद्धायज्ञो विधीयते
दैवतं हि परं श्रद्धा पवित्रं यजतां च यत्
दैवतं हि परमं विप्रास्स्वेन स्वेन परस्परम्
अयजन्निह सत्रैस्ते तैस्तैः कामैस्समाहिताः
संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः
देवानामपि ये देवा यद्ब्रूयुस्ते परं हि तत्
तस्माद्वर्णैस्तु धर्मज्ञास्संसृज्यन्ते न काम्यया
ऋग्यजुस्सामवित्पूज्यो नित्यं स्याद्दैवतं द्विजः
अनृग्यजुरसामा च प्राजापत्य उपद्रवः
यज्ञो मनीषया तात सर्ववर्णेषु भारत
नास्य यज्ञहणो देवा ईहन्ते नेतरे जनाः
तस्मात्सर्वेषु वर्णेषु श्रद्धायज्ञो विधीयते
स्वं दैवतं ब्राह्मणस्स्वेन नित्यं परान्वर्णानयजन्नैवमासीत्
अधरोवितानस्त्वथ तत्र सृष्टस्तस्माद्विद्वांसस्त्रिषु वर्णेषु दृष्टाः
तस्माद्वर्णा बहवो जातिधर्मास्संसृज्यन्ते तस्य विपाक एषः
एकं साम यजुरेकमृगेका विप्रश्चैको नियतस्तेषु दृष्टः
अत्र गाथा पुरा गीताः कीर्तयन्ति पुराविदः
वैखानसानां राजेन्द्र मुनीनां यष्टुमिच्छताम्
उदितेऽनुदिते वाऽपि श्रद्दधानो जितेन्द्रियः
वह्निं जुहोति धर्मेण श्रद्धा वै कारणं महत्
यत्स्कन्नमस्य तत्पूर्वं यदस्कन्नं तदुत्तरम्
बहूनि यज्ञरूपाणि नानाकर्मफलानि च
तानि यस्स विजानाति ज्ञाननिश्चयनिश्चितः
द्विजातिश्श्रद्धयोपेतस्स यष्टुं पुरुषोऽर्हति
स्तेनो वा यदि वा पापो यदि वा पापकृत्तमः
यष्टुमिच्छति यज्ञं यस्साधुमेव वदन्ति तम्
ऋषयस्तं प्रशंसन्ति साधु चैतदसंशयम्
सर्वथा सर्ववर्णैश्च यष्टव्यमिति निश्चयः
न हि यज्ञसमं किञ्चित्त्रिषु लोकेषु विद्यते
तस्माद्यष्टव्यमित्याहुः पुरुषेणानसूयता
श्रद्धापवित्रमाश्रित्य यथाशक्ति प्रयच्छता