वैशम्पायनः-
भीष्मः-
अथाब्रवीन्महातेजा वाक्यं कौरवनन्दनः
हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्भनसी मम
तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः
युधिष्ठिरस्तु मां राजा धर्मान्समनुपृच्छतु
एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चाखिलान्
यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि
अहृष्यन्नृषयस्सर्वे स मां पृच्छतु पाण्डवः
सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम्
यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः
धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा
यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः
सत्यं दानं तपश्शौचं शान्तिर्दाक्ष्यमसम्भ्रमः
यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः
यो न कामान्न संरम्भान्न भयान्नार्थकारणात्
कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः
सम्बन्धीनोऽतिथीन्भृत्यान्संश्रितोपाश्रितांश्च य
सम्मानयति सत्कृत्य स मां पृच्छतु पाण्डवः
सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः
यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः
इज्याध्ययननित्यश्च धर्मे च निरतस्सदा
क्षान्तश्श्रुतरहस्यश्च स मां पृच्छतु माधवः
श्रीभगवान्-
लोकस्य कदनं कृत्वा लोकनाथश्च पाण्डवः
अभिशापभयाद्भीतो भवन्तं नोपसर्पति
पूज्यान्मान्यांश्च भक्तांश्च गुरून्सम्बन्धिबान्धवान्
अर्घार्हानिषुभिर्भित्त्वा भवन्तं नोपसर्पति
भीष्मः-
ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः
क्षत्रियाणां तथा कृष्ण समरे देहपातनम्
पितॄन्पितामहान्पुत्रान्गुरून्सम्बन्धिबान्धवान्
मिथ्याप्रवृत्तान्यस्सख्ये निहन्याद्धर्म एव सः
समयत्यागिनो लुब्धान्गुरूनपि च केशव
निहन्ति समरे पापान्क्षत्रियो यस्स धर्मवित्
यो लोभान्न समीक्षेरन्धर्मसेतुं सनातनम्
निहन्ति यस्तान्समरे क्षत्रियस्स च धर्मवित्
लोहितोदां केशतृणां गजशैलां ध्वजद्रुमाम्
महीं करोति युद्धेषु क्षत्रियो यस्स धर्मवित्
आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना
धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत्
वैशम्पायनः-
एवमुक्तस्तु भीष्मेण धर्मराजो युधिष्ठिरः
विनीतवदुपागम्य तस्थौ सन्दर्शनेऽग्रतः
अथास्य पादौ जग्राह भीष्मश्चापि ननन्द तम्
मूर्ध्नि चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा
भीष्मः-
तमुवाचाथ गाङ्गेयो वृषभस्सर्वधन्विनाम्
मां पृच्छ तात विस्रब्धं मा भैस्त्वं कुरुसत्तम