वैशम्पायनः-
ततः कृष्णस्य तद्वाक्यं धर्मार्थसहितं हितम्
श्रुत्वा शान्तनवः कृष्णं प्रत्युवाच कृताञ्जलिः
भीष्मः-
लोकनाथ महाबाहो शिव नारायणाच्युत
तव वाक्यमुपश्रुत्य हर्षेणास्मि परिप्लुतः
किञ्चाहमभिधास्यामि वाक्पते तव सन्निधौ
यदा वाचोगतं सर्वं तव वाचि समाहितम्
यच्च किञ्चित्कृतं लोके कर्तव्यं क्रियते च यत्
त्वत्तस्तन्निस्सृतं देव लोके बुद्धिमयो हि ते
कथयेद्देवलोकं यो देवराजसमीपतः
धर्मकामार्थमोक्षाणां कोऽर्थं ब्रूयात्तवाग्रतः
शराभिघातव्यथितं मनो मे मधुसूदन
गात्राणि चावसीदन्ति न च बुद्धिः प्रसीदति
न च मे प्रतिभा काचिदस्ति किञ्चित्प्रभाषितुम्
पीड्यमानस्य गोविन्द विषानलसमैश्शरैः
प्रजहाति बलं वै मा प्राणास्सत्वरयन्ति च
मर्माणि परितप्यन्ते भ्रान्तं चेतस्तथैव च
दौर्बल्यात्सज्जते वाङ्मे स कथं वक्तुमुत्सहे
साधु मे त्वं प्रसीदस्व दाशार्हकुलवर्धन
तत्क्षमस्व महाबाहो न ब्रूयां किञ्चिदच्युत
त्वत्सन्निधौ च सीदेद्धि वाचस्पतिरपि ब्रुवन्
न दिशस्सम्प्रजानामि नाकाशं न च मेदिनीम्
केवलं तव वीर्येण तिष्ठामि मधुसूदन
स्वयमेव भवांस्तस्माद्धर्मराजस्य यद्धितम्
तद्ब्रवीत्वाशु सर्वेषामागमानां समागमम्
कथं त्वयि स्थिते कृष्णे शाश्वते लोककर्तरि
प्रब्रूयान्मद्विधः कश्चिद्गुरौ शिष्य इव स्थिते
श्रीभगवान्-
उपपन्नमिदं वाक्यं कौरवाणां धुरन्धरे
महावीर्ये महासत्त्वे स्थिरे सर्वार्थदर्शिनि
यच्च मामात्थ गाङ्गेय बाणघातरुजं प्रति
गृहाणात्र वरं भीष्म मत्प्रसादकृतं प्रभो
न ते ग्लानिर्न ते मूर्च्छा न तापो न च ते रुजा
प्रभविष्यन्ति गाङ्गेय क्षुत्पिपासे न चाप्युत
ज्ञानानि च समग्राणि प्रतिभास्यन्ति तेऽनघ
न च ते क्वचिदासक्तिर्बुद्धेः प्रादुर्भविष्यति
सत्त्वस्थं च मनो नित्यं तव भीष्म भविष्यति
रजस्तमोभ्यां निर्मुक्तं घनैर्मुक्त इवोडुराट्
यद्यच्च धर्मसंयुक्तमर्थयुक्तमथापि च
चिन्तयिष्यसि तत्राग्र्या बुद्धिस्तव भविष्यति
इमं च राजशार्दूल भूतग्रामं चतुर्विधम्
चक्षुर्दिव्यं समाश्रित्य द्रक्ष्यस्यमितविक्रम
चतुर्विधं प्रजाजालं संयुक्तो ज्ञानचक्षुषा
भीष्म द्रक्ष्यसि तत्त्वेन जले मीन इवामले
वैशम्पायनः-
ततस्ते व्याससहितास्सर्व एव महर्षयः
ऋग्यजुस्सामसहितैर्वचोभिः कृष्णमार्चयन्
ततस्सर्वार्तवं दिव्यं पुष्पवर्षं नभस्तलात्
पपात यत्र वार्ष्णेयस्सगाङ्गेयस्सपाण्डवः
वादित्राणि च दिव्यानि जगुश्चाप्सरसां गणाः
न चाहितमनिष्टं च किञ्चित्तत्र व्यदृश्यत
ववौ शिवस्सुखो वायुस्सर्वगन्धवहश्शुचिः
शान्तायां दिशि शन्ताश्च प्रावदन्मृगपक्षिणः
ततो मुहूर्ताद्भगवान्सहस्रांशुर्दिवाकरः
दहन्वनमिवैकान्ते प्रतीच्यां प्रत्यदृश्यत
ततो महर्षयस्सर्वे समुत्थाय जनार्दनम्
भीष्मं चन्मन्त्रयाञ्चक्रू राजानं च युधिष्ठिरम्
ततः प्रणाममकरोत्केशवः पाण्डवस्तथा
सात्यकिस्सञ्जयश्चैव स च शारद्वतः कृपः
ततस्ते धर्मनिरतास्सम्यक् तैरपि पूजिताः
श्वस्समेष्याम इत्युक्त्वा यथेष्टं त्वरिता ययुः
तथैवामन्त्र्य गाङ्गेयं केशवस्ते च पाण्डवाः
प्रदक्षिणमुपावृत्य रथानारुरुहुश्शुभान्
ततो रथैः काञ्चनदन्तकूबरैर्महीधराभैस्समदैश्च दन्तिभिः
हयैस्सुपर्णैरिव चाशुगामिभिः पदातिभिश्चात्तशरासनादिभिः
ययौ रथानां पुरतो हि सा चमूस्तथैव पश्चादतिमात्रसारिणी
पुरश्च पश्चाच्च यथा महानदी पुरर्क्षवन्तं गिरिमेत्य नर्मदा
ततः पुरस्ताद्भगवान्निशाकरस्समुत्थितस्तामभिहर्षयंश्चमूम्
दिवाकरापीतरसास्तथौषधीः पुनस्स्वकेनैव गुणेन योजयन्
ततः पुरं सुरपुरसम्मितद्युति प्रविश्य ते यदुवृषपाण्डवास्तदा
यथोचितान्भवनवरान्समाविशन्क्लमान्विता मृगपतयो गुहा इव