वैशम्पायनः-
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता युधि
श्राद्धानि कारयामास तेषां पृथगुदारधीः
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम्
सर्वकामगुणोपेतमन्नं गाश्च धनानि च
रत्नानि च विचित्राणि महार्हाणि महायशाः
युधिष्ठिरस्तु द्रोणस्य कर्णस्य च महात्मनः
द्रौपदेयाभिमन्यूनां हैडिम्बस्य च रक्षसः
विराटप्रभृतीनां च सुहृदामुपकारिणाम्
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ
ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन्
धनै रत्नैश्च गोभिश्च वस्त्रैश्च समतर्पयत्
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदेहिकम्
सभाः प्रपाश्च विविधास्तटाकानि च पाण्डवः
सुहृदां कारयामास सर्वेषामौर्ध्वदेहिकम्
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम्
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन्
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा
सर्वांश्च कौरवान्मान्यान्भृत्यांश्च समपूजयत्
याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः |
सर्वास्ताः कौरवो राजा सम्पूज्यापालायत्प्रजाः
दीनान्धकृपणानां च गृहाच्छादनभोजनैः
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वै नृषु
निस्सपत्नस्सुखी राजा विजहार युधिष्ठिरः