युधिष्ठिरः-
अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च
धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ
वृषषेणे च धर्मज्ञे धृष्टकेतौ च चेदिपे
तथाऽन्येषु नरेन्द्रेषु नानादेश्येषु संयुगे
न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम्
राज्यकामुकमत्युग्रं स्ववंशोत्सदकारकम्
यस्याङ्के क्रीडमानेन मया विपरिवर्तितम्
स मया राज्यलुब्धेन गाङ्गेयो युधि पातितः
यदा ह्येनं विघूर्णन्तं मदर्थं पार्थसायकैः
तक्ष्यमाणं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम्
जीर्णं सिंहमिव प्राज्ञं नरसिंहं पितामहम्
कीर्यमाणं शरैर्दीप्तैर्दृष्ट्वा मे व्यथितं मनः
प्राङ्मुखं सीदमानं च रथात्पररथारुजम्
घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत्
यस्स बाणधनुष्पाणिर्योधयामास भार्गवम्
बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः
कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः
दग्धश्शस्त्रप्रतापेन स मया युधि पातितः
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यश्शिखण्डिनम्
न बाणैः पातयामास सोऽर्जुनेन निपातितः
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम्
तदैवाविशदत्युग्रो ज्वरो मां मुनिसत्तम
येन संवर्धिता बाला येन स्म परिरक्षिताः
स मया राज्यलुब्धेन पापेन गुरुघातिना
अल्पकालस्य राज्यस्य कृते मूढेन पातितः
आचार्यश्च महेष्वासस्सर्वपार्थिवपूजितः
अभिगम्य रणे मिथ्या पापेनोक्तस्सुतं प्रति
तन्मे दहति गात्राणि यन्मां गुरुरभाषत
सत्यमाख्याहि राजंस्त्वं यदि जीवति मे सुतः
सत्यमामर्शयन्विप्रो मयि तत्परिपृष्टवान्
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितो मया
सुभृशं राज्यलुब्धेन पापेन गुरुघातिना
सत्यकञ्चुकमुन्मुच्य मयोक्तो गुरुराहवे
अश्वत्थामा हत इति कुञ्जरे निहते मुने
कान्वा लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम्
अघातयं च यत्कर्णं समरेष्वपलायिनम्
ज्येष्ठभ्रातरमत्युग्रः को मत्तः पापकृत्तमः
अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु
प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम्
तदाप्रभृति बीभत्सुं न शक्नोम्यभिवीक्षितुम्
कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा
द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम्
शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव
सोऽहमागस्करः पापः पृथिवीनाशकारकः
आसीन एवमेवेदं शोषयिष्ये कलेवरम्
प्रायोपविष्टं जानीध्वं ममाद्य गुरुघातिनम्
यथाऽन्यास्वपि जातीषु न भवेयं कुलान्तकृत्
न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथञ्चन
शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधन
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः
सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम्
वैशम्पायनः-
तमेवं वादिनं पार्थं बन्धुशोकेन विह्वलम्
मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः
व्यासः-
अतिवेलं महाराज न शोकं कर्तुमर्हसि
पुनरुक्तं तु वक्ष्यामि दिष्टमेतदिति प्रभो
संयोगाश्च वियोगाश्च जातानां प्राणिनां ध्रुवम्
बुद्धुदा इव तोयेषु भवन्ति न भवन्ति च
सर्वे क्षयान्ता निचयाः पतनान्तास्समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्
सुखं दुःखान्तमालस्यं दुःखान्तं च सुखोदयम्
विभूतिश्श्रीर्ह्रीर्धृतिस्सिद्धिर्नादक्षे वसति निवसन्त्युत
नालं सुखाय सुहृदो नाले दुःखाय शत्रवः
न प्रतिज्ञाऽलमर्थेभ्यो न सुखानामलं धनम्
यथा सृष्टोऽसि कौन्तेय धात्रा कर्म तथा कुरु
अत एव हि सिद्धिस्ते नेशस्त्वं ह्यात्मनो नृप