वैशम्पायनः-
एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत
नोवाच किञ्चित्कौरव्यस्ततो द्वैपायनोऽब्रवीत्
व्यासः-
बीभत्सोर्वचनं सौम्य सत्यमेतद्युधिष्ठिर
शास्त्रदृष्टः परो धर्मस्स्मृतो गार्हस्थ्य आश्रमः
स्वधर्मं चर धर्मज्ञ शास्त्रदृष्टं यथाविधि
न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते
वयांसि पशवश्चैव भूतानि च जनाधिप
गृहस्थैरेव धार्यन्ते तस्माच्छ्रेष्ठो गृहाश्रमः
सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः
तं चराविमना पार्थ दुश्चरं दुर्बलेन्द्रियैः
वेदज्ञानं च ते कृत्स्नं तपश्च चरितं महत्
पितृपैतामहं राज्यं धुर्यवद्वोद्दुमर्हसि
तपो यज्ञस्तथा विद्या भैक्ष्यमिन्द्रियसंयमः
ध्यानं विद्या समुत्थानं सन्तोषश्च श्रियं प्रति
वेदज्ञानं तथा कृत्स्नं तपस्सुचरितं तथा
तथा ह्येकान्तशीलत्वं तुष्टिर्दानं च शक्तितः
ब्राह्मणानां महाराज चेष्टा संसिद्धिकारिका
क्षत्रियाणां तु वक्ष्यामि तवाऽपि विदितं पुनः
यज्ञो विद्या समुत्थानमसन्तोषश्श्रियं प्रति
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्
वेदज्ञानं तथा कृत्स्नं तपस्सुचरितं महत्
द्रविणं स्वार्जितं भूरि सम्यग्वै दण्डध्रणम्
एतानि लोके चत्वारि सुकृतानि विशां पते
साधयन्ते परे लोके मानवानिति नश्श्रुतम्
एषां ज्यायश्च कौन्तेय दण्डधारणमुच्यते
बलं हि क्षत्रिये नित्यं बले दण्डस्समाहितः
एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः
अपि गाथामिमां चापि बृहस्पतिरगायत
भूमिरेतौ निगिरति सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
सुद्युम्नश्चापि राजर्षिश्श्रूयते दण्डधारणात्
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा
युधिष्ठिरः-
भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः
सिद्धिं परमिकां प्राप्तश्श्रोतुमिच्छामि तं नृपम्
व्यासः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शङ्खश्च लिखितश्चास्तां भ्रातरौ संशितव्रतौ
तयोरावसथावास्तां रमणीयौ पृथक्पृथक्
नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु
ततः कदाचिल्लिखितश्शङ्खस्याश्रममागतम्
यदृच्छयाऽथ शङ्खोऽपि निष्क्रान्तोऽभवदाश्रमात्
सोऽभिगम्याश्रमं भ्रातुश्चङ्क्रमँल्लिखितस्तदा
फलानि शातयामास सम्यक्परिणतान्युत
तान्युपादाय विस्रब्धो भक्षयामास स द्विजः
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत्
भक्षयन्तं तदा दृष्ट्वा शङ्खो भ्रातरमब्रवीत्
शङ्खः-
कुतः फलान्यवाप्तानि खादसे केन हतेुना
व्यासः-
सोऽब्रवीद्भ्रातरं ज्येष्ठमुपसृत्याभिवाद्य च
इत एव गृहीतानि मयेति प्रहसन्निव
तमब्रतीत्ततश्शङ्खस्तीव्रकोपसमन्वितः
शङ्खः-
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम्
गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै
अदत्तादानमेवं मे कृतं पार्थिवसत्तम
स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय
शीघ्रं धारय चोरस्य मम दण्डं नराधिप
व्यासः-
इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम्
अभ्यगच्छन्महाभागो लिखितस्संशितव्रतः
सुद्युम्नो द्वारपालेभ्यश्श्रुत्वा लिखितमागतम्
अभ्यगच्छत्सहामात्यः पद्भ्यामेव नराधिप
तमब्रवीत्समागम्य राजा ब्राह्मणत्तमम्
सुद्युम्नः-
व्यासः-
किमागमनमाचक्ष्व भगवन्कृतमेव तत्
एवमुक्तस्स विप्रर्षिः सुद्युम्नमिदमब्रवीत्
लिखितः-
प्रतिश्रुत्य करिष्येति श्रुत्वा तत्कर्तुमर्हसि
अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ
भक्षितानि मया राजंस्तत्र मां शाधि मा चिरम्
सुद्युम्नः-
प्रमाणं चेन्मतो राजा भवतो दण्डधारणे
अनुज्ञायामपि तथा हेतुस्स्याद्ब्राह्मणर्षभ
भगवानभ्यनुज्ञातश्शुचिकर्मा महाव्रतः
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः
व्यासः-
सञ्चोद्यमानो विप्रर्षिः पार्थिवेन महात्मना
नान्यं स वरयामास तस्माद्दण्डादृते वरम्
ततस्स पृथिवीपालो लिखितस्य महात्मनः
करौ प्रच्छेदयामास धृतदण्डो जगाम सः
स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम्
राजा-
धृतदण्डस्य भगवन्ममत्वं क्षन्तुमर्हति
शङ्खः-
न कुप्ये तव धर्मज्ञ न त्वं दूषयसे मम
सुनिर्मलं कुलं ब्रह्मन्नस्मिञ्जगति विश्रुतम्
धर्मस्त्वया हतो भूयांस्ततस्ते निष्कृतिः कृता
त्वं गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि
देवानृषीन्पितॄंश्चैव मा चाधर्मे मनः कृथाः
ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमम्
महान्ति पातकान्याहुस्संयोगं चैव तैस्सह
न स्तेयसदृशं ब्रह्मन्महापातकमस्ति हि
जगत्यस्मिन्महाभाग ब्रह्महत्यासमं हि तत्
सर्वपातकिनां ब्रह्मन्दण्डश्शारीर उच्यते
तस्करस्य विशेषेण नान्यो दण्डो विधीयते
ब्राह्मणः क्षत्रियो वाऽपि वैश्यश्शूद्रोऽथवा द्विज
सर्वे कामकृते पापे हन्तव्या न विचारणा
राजभिर्धृतदण्डा वै कृत्वा पापानि मानवाः
निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा
उद्धृतं नः कुलं ब्रह्मन्नाज्ञादण्डे धृते त्वयि
व्यासः-
तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे
प्रादुरास्तां करौ तस्य ततो जलजसन्निभौ
ततस्स विस्मितो भ्रातुर्दर्शयामास तौ करौ
ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया
मा च तेऽत्र विशङ्का भूद्दैवमत्र विधीयते
लिखितः-
किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते
यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम
शङ्खः-
एवमेतन्मया कार्यं नाहं दण्डधरस्तव
स च पूतो नरपतिस्त्वं चापि पितृभिस्सह
व्यासः-
स राजा पाण्डवश्रेष्ठ श्रेयानेतेन कर्मणा
प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा
एष धर्मः क्षत्रियाणां प्रजानां परिपालनम्
उत्पथेभ्यो महाराज मा स्म शोके मनः कृथाः
भ्रातुरस्य हितं वाक्यं शृणु पाण्डव तत्त्वतः
दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्