वैशम्पायनः-
अस्मिन्नेवान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत्
निर्विण्णमनसं ज्येष्ठमिदं भ्रातरमच्युतम्
अर्जुनः-
क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यं सुदुर्लभम्
जित्वा चारीन्नरश्रेष्ठ तप्यते किं भवान्भृशम्
क्षत्रियाणां महाराज सङ्ग्रामे निधनं स्मृतम्
विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर
ब्राह्मणानां तपस्त्यागः प्रेत्य धर्मविधिस्स्मृतः
क्षत्रियाणां च निधनं सङ्ग्रामे विहितं प्रभो
क्षात्रधर्मो महारौद्रश्शस्त्रधर्म इति स्मृतः
वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे
ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण वर्ततः
प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंहितम्
न त्यागो न पुनर्यज्ञो न तपो मनुजेश्वर
क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम्
स भवान्सर्वधर्मज्ञो धर्मात्मा भरतर्षभ
राजा मनीषी निपुणो लोके दृष्टलोकपरावरः
त्यक्त्वा सन्तापजं शोकं दंशितो भव कर्मणि
क्षत्रियस्य विशेषेण हृदयं वज्रसंहितम्
जित्वाऽरीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम्
विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव
इन्द्रो वै ब्रह्मणः पुत्रः क्षत्रियः कर्मणाऽभवत्
ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव
तच्चास्य कर्म पूज्यं च प्रशस्यं च विशां पते
तेने चेन्द्रत्वमापेदे देवानामिति नश्श्रुतिः
स त्वं यज्ञैर्महाविधैर्यजस्व बहुदक्षिणैः
यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः
मा त्वमेवं गते किञ्चित्क्षत्रियर्षभ शोचथाः
गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम्
भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभ
दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम्