गान्धारी
काम्भोजं पश्य दुर्धर्षं काम्भोजास्तरणोचितम्
शयानमृषभस्कन्धं हतं पांसुषु माधव
अस्य क्षतजसन्दिग्धौ बाहू चन्दनरूषितौ
अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता
काम्भोजभार्या
इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली
ययोर्विवरमापन्नां मां रतिर्मा पुरा जहत्
कां गतिं तु गमिष्यामि त्वया हीना नरेश्वर
दूरबन्धुरनाथाऽद्य ह्यतीव मधुरस्वरा
गान्धारी
आतपे क्लाम्यमानानां विविधानामिव स्रजाम्
क्लान्तानामपि नारीणां जहाति श्रीर्न वै तनुम्
शयानमभितश्शूरं कलिङ्गं मधुसूदन
पश्य दीप्ताङ्गदयुतं प्रतिमानं धनुष्मताम्
मागधानामधिपतिं जयत्सेनं जनार्दन
परिवार्य प्ररुदिता मागध्यः पश्य योषितः
हरिण्यायतनेत्राणां सुस्वराणां जनार्दन
मम श्रुतिहरो नादो मनो मोहयतीव मे
प्रकीर्णसर्वाभरणा रुदत्यश्शोककर्शिताः
स्वास्तीर्णशयनोपेता मागध्यश्शेरते भुवि
कोसलानामधिपतिं राजपुत्रं बृहद्बलम्
भर्तारं परिवार्यैताः पृथक्प्ररुदितास्स्त्रियः
अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलेरितान्
उद्धरन्त्यसुखाविष्टा मूर्च्छमानाः पुनः पुनः
आसां सर्वानवद्यानामातपेन परिक्लमात्
प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव
द्रोणेन निहताश्शूराश्शेरते रुधिरोक्षिताः
धृष्टद्युम्नसुतास्सर्वे भ्रातरो हेममालिनः
रथाश्ववायुं चापार्चिं शरशक्तिगदेन्धनम्
द्रोणमासाद्य निर्दग्धाश् शलभा इव पावकम्
तथैव निहताश्शूराश्शेरते रुचिराङ्गदाः
द्रोणेनाभिमुखास्सङ्ख्ये भ्रातरः पञ्च केकयाः
तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः
भासयन्ति महीं भासा ज्वलिता इव पावकाः
द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम्
महाद्विपमिवारण्ये सिंहेन महता हतम्
पाञ्चालराज्ञो विमलं पुण्डरीकाक्ष पाण्डरम्
आतपत्रं समाभाति शरदीव दिवाकरः
एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः
दग्ध्वा गच्छन्ति पाञ्चालराजानमपसव्यतः
धृष्टकेतुं महेष्वासं चेदिपुङ्गवमङ्गनाः
द्रोणेन निहतं शूरं हरन्ति हृतचेतसः
द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन
महेष्वासो हतश्शेते वज्राहत इव द्रुमः
एष चेदिपतिश्शूरो धृष्टकेतुर्महारथः
शेते विनिहतस्सङ्ख्ये हत्वा शत्रून् महारथः
वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः
चेदिराजं हृषीकेश हतं सबलबान्धवम्
दशार्हपुत्रजं वीरं शयानं सत्यविक्रमम्
आदायाङ्के रुदन्त्येता चेदिराजवराङ्गनाः
आर्यपुत्रं हृषीकेशं सुकेशं चारुकुण्डलम्
द्रोणेन समरे पश्य निकृत्तं बहुभिश्शरैः
वितुद्यमानमाजिस्थं युध्यमानं परैस्सह
नाजहात्पतितं लक्ष्मीरद्यापि मधुसूदन
एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात्
दुर्योधनं महाबाहो लक्ष्मणः परवीरहा
विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव
वनेषु पुष्पितौ सालौ मरुता गलिताविव
काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ
ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ
अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह
ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात्
दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च जयद्रथात्
सोमदत्तेर्द्विकर्णाच्च शूराच्च कृतवर्मणः
ये हन्युश्शस्त्रवेगेन देवानपि नरर्षभाः
त इमे निहतास्सर्वे पश्य कालस्य पर्ययम्
नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन
यत्रेमे निहताश्शूराः क्षत्रियाः क्षत्रियैस्सह ||
शूराश्च कृतविद्याश्च मम पुत्रा मनस्विनः |
तथैव निहताः कृष्ण मम पुत्रा यशस्विनः
यथैवाकृतकामस्त्वमुपप्लाव्यं गतः पुनः
शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च
तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति
न तयोर्वचनं तात मिथ्या भवितुमर्हति
अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन
वैशम्पायनः
इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोककर्शिता
दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत
ततः कोपपरीताङ्गी दुःखशोकपरिप्लुता
जगाद शौरिं रोषेण गान्धारी व्यथितेन्द्रिया
गान्धारी
पाण्डवा धार्तराष्ट्राश्च क्रुद्धाः कृष्ण परस्परम्
उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन
शक्तेन बहुभृत्येन विपुले तिष्ठता बले
उभयत्र समत्वेन श्रुतवाक्येन चैव हि
इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन
यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि
पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम्
तेन त्वां दुरवापेन शपे चक्रगदाधर
यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः
उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि
त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन
हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः
अनाथवदविज्ञातो लोकेष्वनभिलक्षितः
कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि
तवाप्येवं हतसुता निहतज्ञातिबान्धवाः
स्त्रियः परिपतिष्यन्ति यथेमा भरतस्त्रियः
वैशम्पायनः
तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः
उवाच देवीं गान्धारीमिदमभ्युत्स्मयन्निव
श्रीभगवान्
संहर्ता वृष्णिचक्रस्य नान्योऽस्मद्विद्यते शुभे
जानेऽहमेतदप्येवं जीर्णे वदसि क्षत्रिये ||
अवध्यास्ते नरैरन्यैरपि वा देवदानवैः |
परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः
वैशम्पायनः
इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तमानसाः
बभूवुर्भृशसंविग्ना निराशास्तेऽपि जीविते