धृतराष्ट्रः
अहोऽभिहितमाख्यानं भवता तत्त्वदर्शिना
भूय एव महाप्राज्ञ श्रोष्ये वागमृतं तव
विदुरः
शृणु भूयः प्रवक्ष्यामि मार्गस्यैतस्य विस्तरम्
यच्छ्रुत्वा विप्रमुच्यन्ते संसाराद्धि विचक्षणाः
यथा तु पुरुषो राजन्दीर्घमध्वानमास्थितः
क्वचित्क्वचिच्छ्रमस्थानं कुरुते वासमेव वा
एवं संसारपर्याये गर्भवासेषु भारत
कुर्वन्ति दुर्बुधा वासं मुच्यन्ते तत्र पण्डिताः |
तस्मादध्वानमेवैतमाहुः शास्त्रविदो जनाः ||
यत्तत्संसारगहनं वनमाहुर्मनीषिणः |
सोऽयं लोके समावर्तो मर्त्यानां भरतर्षभ
चराणां स्थावराणां च गृध्येत्तत्र न पण्डितः
शारीरा मानसाश्चैव मर्त्यानां व्याधयस्तु ये
प्रत्यक्षाश्च परोक्षाश्च ते व्यालाः कथिता बुधैः
क्लिश्यमानाश्च ये नित्यं मार्यमाणाश्च भारत
स्वकर्मभिर्महाव्यालैर्नोद्विजन्त्यल्पबुद्धयः
अथापि तैर्न मुच्येत व्याधिभिः पुरुषो नृप
आवृणोत्येव तं पश्चाज्जरा रूपविनाशिनी
शब्दरूपरसस्पर्शगन्धैश्च विविधैरपि
मज्जमानं महापङ्के निरालम्बे समन्ततः
संवत्सरर्तवो मासाः पक्षाहोरात्रसन्धयः
क्रमेणास्य प्रवृज्जन्ति रूपमायुस्तथैव च |
एते कालस्य विधयो नैनं जानन्ति दुर्बुधाः ||
तत्रापि लिखितान्याहुस् सर्वभूतानि कर्मणा
रथश्शरीरं भूतानां सत्त्वमाहुस्तु सारथिम्
इन्द्रियाणि हयानाहुः कर्मबुद्धिस्तु रश्मयः
तेषां हयानां यो वेगं धावतामनुधावति
न संयमते बुद्ध्या स यन्ता न निवर्तते
यस्तु संसारचक्रेऽस्मिंश्चक्रवत्परिवर्तते
याम्यमाहू रथं ह्येनं मुह्यन्ते येन दुर्बुधाः
स वै तत्प्राप्नुयाद्राजन्यत्त्वं प्राप्तो नराधिप |
राज्यनाशस्सुहृन्नाशस् सुतनाशश्च भारत ||
अनुतर्षुलमेवैतद्दुःखं भवति भारत
साधुः परमदुःखानां दुःखभैषज्यमारभेत्
ज्ञानौषधमवाप्येह धुराहीनं महाधनम्
छिन्द्याद्दुःखमयं व्याधिं नरस्संयतमानसः
न विक्रमो न चाप्यर्थो न मित्रं न सुहृज्जनः
तस्मान्मोचयते दुःखाद्यतात्मा स्थिरनिश्चयः
तस्मान्मैत्रं समास्थाय शीलमापद्य भारत
दमस्त्यागोऽप्रमादश्च ते त्रयो ब्रह्मणो हयाः
शीलरश्मिसमायुक्ते स्थितो यो मानसे रथे
त्यक्त्वा मृत्युभयं राजन्ब्रह्मलोकं स गच्छति
अभयं सर्वभूतेभ्यो यो ददाति महीपते
स गच्छति परं स्थानं विष्णोः पदमनामयम्
नैततत्क्रतुसहस्रेण नोपवासेन नित्यशः
अभयस्य च दानेन यत्फलं प्राप्नुयान्नरः
न ह्यात्मनः प्रियतरं किञ्चिद्भूतेषु निश्चितम्
अनिष्टं सर्वभूतानां मरणं नाम भारत |
तस्मात्सर्वेषु भूतेषु दया कार्या विपश्चिता
नानायोगसमायुक्ता बुद्धिजालेन संवृताः
सुसूक्ष्मदृष्टयो धीरा व्रजन्ति ब्रह्मसाम्यताम्
एवं ज्ञात्वा महाप्राज्ञ स तेषामौर्ध्वदैहिकम्
कर्तुमर्हति तेनैव फलं प्राप्स्यति वै भवान्