जनमेजयः
हते दुर्योधने चैव हते सैन्ये च सर्वशः
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने
तथैव कौरवो राजा धर्मपुत्रो महामनाः
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः
अश्वत्थाम्नश्रुतं कर्म शापश्चान्योन्यकारितः
वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः
वैशम्पायनः
हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम्
पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम्
ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम्
सञ्जयो जयतां श्रेष्ठ राजानं वाक्यमब्रवीत्
सञ्जयः
किं शोचसि महाप्राज्ञ नास्ति शोके सहायता
अक्षौहिण्यो हता ह्यष्टौ दश चैव विशाम्पते
निर्जितेयं वसुमती शून्या स्थास्यति केवलम्
नानादिग्भ्यस्समागम्य नानाजात्या नराधिपाः
सहितास्तव पुत्रेण सर्वे वै निधनं गताः
पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा
गुरूणां चानुपूर्व्येण ये चान्येऽनुचरा हताः ||
प्रेतकार्याणि सर्वाणि कारयस्व नराधिप
वैशम्पायनः
तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः
धृतराष्ट्रः
हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः
दुःखं नूनं गमिष्यामि विचरन् पृथिवीमिमाम्
किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै
लूनपक्षस्य इव मे वैनतेयस्य सञ्जय
हृतराज्यो हतसुहृद्धतपुत्रश्च वै तथा
न भ्राजामि महाप्राज्ञ क्षीणरश्मिरिवांशुमान्
न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पितम् |
नारदस्य च देवर्षेः कृष्णद्वैपानस्य च ||
सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम
अलं वैरेण ते राजन् पुत्रस्सङ्गृह्यतामिति ||
तच्च तेषामकृत्वाऽद्य भृशं तप्स्यामि दुर्मतिः |
न हि श्रोष्यामि भीष्मस्य धर्मयुक्तं प्रभाषितम्
दुर्योधनस्य च तथा वृषभस्येव नर्दतः
दुश्शासनवधं श्रुत्वा कर्णस्य च विपर्ययम्
द्रोणसूर्योपरागं च हृदयं मे विदीर्यते
न स्मराम्यात्मनः किञ्चित् पुरा सञ्जय दुष्कृतम्
यस्यैवं फलमद्येह मया मूढेन भुज्यते
नूनं ह्यपकृतं किञ्चिन्मया पूर्वेषु जन्मसु
येन मां दुःखभागेषु धाता कर्मसु युक्तवान्
परिणामश्च वयसस् सर्वबन्धुक्षयश्च मे
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः
को न्वस्ति दुःखिततरो लोके मत्तः पुमानिह ||
तं मामद्यैव पश्यन्तु पाण्डवास्संशितव्रताः
विस्तृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम्
वैशम्पायनः
तस्य लालप्यमानस्य बहुशोकं विचिन्वतः
शोकापहं नरेन्द्राय सञ्जयो वाक्यमब्रवीत्
सञ्जयः
शोकं राजन् व्यपनुद श्रुतास्ते वेदनिश्चयाः
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम
सृञ्जये पुत्रशोकार्ते यदूर्चुर्मुनयः पुरा
तथा यौवनकन्दर्पमास्थिते ते सुते नृप
न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम्
स्वार्थो न च कृतः कश्चिल्लुब्धेन फलगृद्धिना
अस्मिनेवैकधारेण स्वबुद्ध्या भुवि चेष्टितम्
प्रायोऽपि वृत्तसम्पन्नास् सततं पर्युपासिताः
तव दुश्शासनो मन्त्री राधेयश्च दुरात्मवान्
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः |
अनल्पं येन वै सर्वं शल्यभूतमिदं जगत् ||
कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च |
द्रोणस्य च महाराज कृपस्य च शरद्वतः ||
कृष्णस्य च महाबाहो नारदस्य च धीमतः |
ऋषीणां च तथाऽन्येषां व्यासस्यामिततेजसः ||
न कृतं तेन वचनं तव पुत्रेण भारत
अधर्मसंयुतं किञ्चिन्नित्यं युद्धमिति ब्रुवन् ||
क्षपिताः क्षत्रियास्सर्वे शत्रूणां वर्धितं यशः |
मध्यस्थो हि त्वमप्यासीर् न क्षमं किञ्चिदुक्तवान्
दुर्धरेण त्वया भारस् तुलया न समो धृतः |
आदावेव मनुष्येण वर्तितव्यं यथाक्रमम् ||
यथा नातीतमर्थं वै पश्चात् तापेन युज्यते |
पुत्रगृद्ध्या त्वया राजन् प्रियं तस्य चिकीर्षितम् ||
पश्चात् तापमिमं प्राप्तं न त्वं शोचितुमर्हसि
मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति
स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान्
अर्थं न शोचन् प्राप्नोति न शोचन् विन्दते सुखम्
न शोचन् स्त्रियमाप्नोति न शोचन् विन्दते जयम्
स्वयमुत्पादयित्वाऽग्निं परीतस्तेन योऽग्निना
दह्यमानः पुनस्तापं भजते न स पण्डितः
त्वयैव ससुतेनायं वाक्यवायुसमीरितः
लोभाज्येन च संयुक्तो ज्वलितः पार्थपावकः
तस्मिन् समिद्धे पतिताश् शलभा इव ते सुताः
तान् केशवाग्निनिर्दग्धान् न त्वं शोचितुमर्हसि
यच्चाश्रुपातकलिलं वदनं वहसे नृप
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः
विस्फुलिङ्गा इवागनेस्तु दहन्ति किल मानवान्
जहि मन्युं स्वबुद्ध्या वै धारयात्मानमात्मना |
एषा वै सर्वसत्त्वानां लोकेश्वर परा गतिः ||
वैशम्पायनः
तं समाश्वासितं तेन सञ्जयेन महात्मना
विदुरो भूय एवाह बुद्धिपूर्वं परन्तपः