वैशम्पायनः-
हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः
शोचमानोऽब्रवीद्राजा पाण्डवो यदुनन्दनम्
युधिष्ठिरः-
कथं नु कृष्ण पापेन क्षुद्रेण शठबुद्धिना
द्रौणिना निहतास्सर्वे मम पुत्रा महारथाः
तथा कृतास्त्रविक्रान्तास्सङ्ग्रामेष्वपलायिनः
द्रुपदस्यात्मजास्सर्वे द्रौणिना निहताः कथम्
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्
निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः
किन्नु तेन कृतं कर्म तथा युक्तं नरर्षभ
यदेकस्समरे सर्वानवधीद्वै गुरोस्सुतः
श्रीभगवान्-
नूनं स देवदेवानामीश्वरेश्वरमव्ययम्
जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून्
प्रसन्नो हि महादेवो दद्यादमरतामपि
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत्
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ
यानि चास्य पुराणानि कर्माणि विविधानि च
आदिरेष हि भूतानां मध्यमन्तश्च भारत
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः
पितामहोऽब्रवीच्चैनं भूतानि सृज मा चिरम्
हरिकेशस्तथेत्युक्त्वा दीर्घदर्शी तदा प्रभुः
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः
स्रष्टारं सर्वभूतानां ससर्ज मनसाऽपरम्
सोऽब्रवीद्भ्रातरं दृष्ट्वा गिरिशं सुप्तमम्भसि
यदि मे नाग्रजोऽस्त्यन्यस्ततस्स्रक्ष्याम्यहं प्रजाः
तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै प्रजाः
स सर्वभूतान्यसृजद्दक्षः क्षिप्रं प्रजापतिः
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम्
तास्सृष्टमात्राः क्षुधिताः प्रजास्सर्वाः प्रजापतिम्
बिभक्षयिषवो राजन्सहसाऽभ्यद्रवंस्तदा
स भक्ष्यमाणः प्राणार्थी पितामहमुपाद्रवत्
आभ्यो मां रक्षतु भवान्वृत्तिरासां विधीयताम्
ततस्ताभ्यो ददावन्नमोषधीस्स्थावराणि च
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम्
ततो ववृधिरे राजन्प्रीतिमत्यस्स्वयोनिषु
भूतग्रामे विवृद्धे तु सृष्टे देवासुरे तदा
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः
बहुरूपाः प्रजास्सृष्टा विवृद्धाश्च स्वतेजसा
चुक्रोध बलवद्दृष्ट्वा लिङ्गं स्वं चाप्यविध्यत
तत्प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत
तमुवाचाव्ययो ब्रह्मा वचोभिश्शमयन्निव
ब्रह्मा-
श्रीभगवान्-
किं कृतं सलिले शर्व चिरकालस्थितेन ते
किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम्
सोऽब्रवीज्जातसंरम्भस्तथा लोकगुरुर्गुरुम्
रुद्रः-
सृष्टाः प्रजाः परेणेमाः किं करिष्याम्यनेन वै
तपसाऽधिगतं चान्नं प्रजार्थं मे पितामह
ओषध्यः परिवर्धन्ते यथैव सततं प्रजाः
श्रीभगवान्-
एवमुक्त्वा स सक्रोधो जगाम विमना भवः
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः