वैशम्पायनः-
तदाज्ञाय हृषीकेशो विकृष्टं पापकर्मणा
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यादिशत्तदा
श्रीभगवान्-
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः
उपप्लाव्यगतां दृष्ट्वा उत्तरां ब्राह्मणोऽब्रवीत्
ब्राह्मणः-
परिक्षीणेषु कुरुषु पुत्रस्तव जनिष्यते
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति
श्रीभगवान्-
तस्य तद्वचनं साधोस्सत्यमेव भविष्यति
परिक्षिद्भवितैतेषां पुनर्वंशकरस्सुतः
त्वां तु कापुरुषं पापं विदुस्सर्वे मनीषिणः
असकृत्पापकर्माणं बालजीवितघातकम्
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम्
अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित्
निर्जनानसहायस्त्वं देशान्प्रतिचरिष्यसि
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः
पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः
विचरिष्यसि पापात्मंश्चिरमेको वसुन्धराम्
वयः प्राप्य परिक्षित्तु देवव्रतमवाप्य च
कृपाच्छारद्वताच्छूरस्सर्वास्त्राण्युपलप्स्यते
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः
षष्टिवर्षाणि धर्मात्मा वसुधां पालयिष्यति
ततश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते
पश्य मे तपसो वीर्यं सत्यस्य च नराधम
व्यासः-
यस्मादनादृत्य कृतं त्वयाऽस्मान्कर्म दारुणम्
ब्राह्मणस्य सतश्चेदं वृत्तमन्यायवर्तिनः
तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः
आलोकात्तव तद्भावि क्षुद्रकर्मन्व्रजेति ह
अश्वत्थामा-
सहैव भवता ब्रह्मन्स्थास्यामि मनुजेष्विह
सत्यवागस्तु भगवानयं च पुरुषोत्तमः
वैशम्पायनः-
प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम्
जगाम विमनास्तेषां सर्वेषां पश्यतां रणे
पाण्डवाश्चैव गोविन्दं पुरस्कृत्य हतद्विषः
कृष्णद्वैपायनं चैव पर्वतं नारदं तथा
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः
द्रौपदीमभ्यधावन्त प्रायोपेतां यशस्विनीम्
ततस्ते पुरुषव्याघ्रास्सदश्वैरनिलोपमैः
प्रययू राजशार्दूल शिबिरं पुनरेव हि
अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः
ददृशुर्द्रौपदीं कृष्णामार्तामार्ततरास्स्वयम्
तामुपेत्य निरानन्दां दुःखशोकपरायणाम्
परिवार्योपतिष्ठन्त पाण्डवास्सहकेशवाः
ततो राज्ञाऽभ्यनुज्ञातो भीमसेनो महाबलः
प्रददौ तं मणिं दिव्यं वचनं चेदमब्रवीत्
भीमः-
अयं भद्रे तव मणिः पुत्रहन्ता जितश्च ते
उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर
प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे
यान्युक्तानि त्वया भीरु वाक्यानि मधुसूदने
नैव मे पतयस्सन्ति न पुत्रा भ्रातरो न च
नैव त्वमिति गोविन्द शममिच्छति राजनि
उक्तवत्यसि वाक्यानि तीव्राणि पुरुषोत्तमे
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि
हतो दुर्योधनः पापो राज्यस्य परिपन्थ्यसौ
दुश्शासनस्य रुधिरं प्राशितं तु रणे मया
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम्
जित्वा द्रोणसुतो मुक्तो ब्राह्मण्याद्गौरवेण च
यशोऽस्य पतितं देवि शरीरं त्ववशेषितम्
मणिना विप्रमुतश्च न्यासितश्चायुधानि च
द्रौपदी-
केवलानृण्यमाप्ताऽस्मि गुरुपुत्रो गुरुर्मम
शिरस्येतं मणिं राजा ग्रहीतुमनघोऽर्हति
वैशम्पायनः-
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा
गुरोरुच्छिष्टमित्येव द्रौपदीवचनादपि
ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः
शुशुभे च महाराजस्सचन्द्र इव पर्वतः
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी
कृष्णं चापि महाबाहुरन्वपृच्छद्युधिष्ठिरः