वैशम्पायनः-
स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्पौत्रान्सखींस्तथा
महादुःखपरीतात्मा बभूव जनमेजय
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः
स्मरतः पुत्रपौत्रांस्तान्भ्रातॄन्सुहृद एव च
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्
सुहृदो भृशसंविग्नाः सान्त्वयाञ्चक्रिरे तदा
कृत्वा तु विधिवत्तेषां पुत्राणाममितौजसाम्
प्रेतकार्याणि सर्वेषां बभूव भृशदुःखितः
तस्मिन्मुहूर्ते जवनैर्वाजिभिर्हेममालिभिः
नकुलः कृष्णया सार्धमुपायात्परमार्तया
उपप्लाव्यगता बाला श्रुत्वा सुमहदप्रियम्
महाविनाशं सर्वेषां पुत्राणां व्यथितेन्द्रिया
कम्पमानेव कदली वातेनाभिसमाहता
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि
विबभौ वदनं तस्या रुदन्त्याश्शोककर्शितम्
फुल्लपद्मपलाशाक्षं तमोग्रस्त इवांशुमान्
तां दृष्ट्वा सम्परिष्वज्य संरम्भात्सत्यविक्रमः
बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः
सा समाश्वासिता तेन भीमसेनेन भामिनी
रुदती पाण्डवज्येष्ठमिदं वचनमब्रवीत्
द्रौपदी-
दिष्ट्या राजन्नवाप्येमामखिलां भोक्ष्यसे महीम्
आत्मजान्क्षत्रधर्मेण श्रुत्वा सङ्ख्ये निपातितान्
दिष्ट्या सर्वास्त्रकुशलं मत्तमातङ्गगामिनम्
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि
आत्मजांस्तैरधर्मेण श्रुत्वा शूरान्निपातितान्
स्थितो राज्ये मया सार्धं विहरन्न स्मरिष्यसि
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा
शोको मां दहते गाढं हुताशन इवाश्रयम्
तस्य पापकृतो द्रौणेर्न चेदद्य दुरात्मनः
ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम्
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः
वैशम्पायनः-
एवमुक्त्वा ततः कृष्णा पाण्डवं समुपाविशत्
युधिष्ठिरं धर्मपत्नी याज्ञसेनी यशस्विनी
दृष्ट्वोपविष्टां राजा तु पाण्डवो महिषीं प्रियाम्
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम्
युधिष्ठिरः-
क्षत्रधर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि
स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने
द्रौपदी-
द्रोणपुत्रस्य सहजो मणिश्शिरसि मे श्रुतः
निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम्
द्रौणेश्शिरस उत्कृत्य जीवेयमिति मे मतिः
वैशम्पायनः-
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना
भीमसेनं करे स्पृष्ट्वा कुपिता वाक्यमब्रवीत्
द्रौपदी-
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्
जहि तं पापकर्माणं शम्बरं मघवानिव
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन
श्रुतं तत्सर्वलोकेषु परमव्यसने तथा
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते
हिडिम्बदर्शने चैव तथा त्वमभवो गतिः
तथा विराटनगरे कीचकेन भृशार्दिताम्
मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव
वैशम्पायनः-
तस्या बहुविधं दुःखं निशम्य परिदेवितम्
नामर्षयत कौन्तेयो भीमसेनो महाबलः
स काञ्चनविचित्राङ्गमारुरोह रथोत्तमम्
आदाय रुचिरं चित्रं समार्गणगुणं धनुः
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत्
ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः
वेगेन सहसा जग्मुर्हरयश्शीघ्रगामिनः
शिबिरात्स गृहीत्वा तु रथस्य पदमच्युतः
द्रोणपुत्रगतेनाऽऽशु ययौ मार्गेण भारत