कृपः-
शुश्रूषुस्सुदुर्मेधाः पुरुषोऽनियतेन्द्रियः
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः
चिरं ह्यपि जडश्शूरः पण्डितं पर्युपास्य हि
न स धर्मं विजानाति दर्वी सूपरसानिव
तथैव तावन्मेधावी विनयं यो न शिक्षति
न कथञ्चन जानाति सोऽपि धर्मार्थनिश्चयम्
मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि
क्षिप्रं धर्मं विजानाति जिह्वा सूपरसानिव
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः
जानीयादागमान् सर्वान् ग्राह्यं च न विरोधयेत्
अनयस्त्वतिमानी च दुरात्मा पापपूरुषः
धृष्टमुत्सृज्य कल्याणं करोति बहुपातकम्
नाथवन्तस्तु सुहृदः प्रतिषेधन्ति पातकात्
निवर्तते च लक्ष्मीवान् नालक्ष्मीवान् निवर्तते
यथा ह्युच्चावचैस्सर्गैः क्षिप्तचित्तो नियम्यते
तथैव सुहृदां शक्यस् त्वशक्यस्त्ववसीदति
तथैव सुहृदोऽप्राज्ञान् कुर्वाणान् कर्म पापकम्
प्राज्ञास्सम्प्रतिषेधन्ते यथाशक्ति पुनः पुनः
स कल्याणं मनः कृत्वा नियम्यात्मानमात्मना
कुरु मे वचनं तात येन पश्चान्न तप्स्यसे
न वधः पूज्यते लोके सुप्तानामिह धर्मतः
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम्
ये च ब्रूयुस्तवास्मीति ये च स्युश्शरणागताः
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचाः विभो
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः
यस्तेषां तदवस्थानां द्रुह्यते पुरुषोऽनृजुः
व्यक्तं स नरके मज्जेद् अगाधे विपुलेऽप्लवे
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः
न च ते जातु लोकेऽस्मिन् सुसूक्ष्ममपि किल्बिषम्
त्वं पुनस्सूर्यसङ्काशश् श्वोभूत उदिते रवौ
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान्
असम्भावितरूपं हि त्वयि कर्म विगर्हितम्
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम
अश्वत्थामा-
एवमेव यथाऽऽत्थ त्वम् अनुशाससि मातुल
तैश्च पूर्वमयं सेतुस् समन्ताद्विह्वलः कृतः
प्रत्यक्षं भूमिपालानां भवतां चापि सन्निधौ
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः
कर्णश्च पतिते चक्रे उत्थास्यन्रथिनां वरः
उत्तमे व्यसने मग्नो हतो गाण्डीवधन्वना
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना
भूरिश्रवा महेष्वासस् तथा प्रायगतो रणे
क्रोशतां भूमिपालानां युयुधानेन पातितः
दुर्योधनश्च भीमेन समेत्य गदया मृधे
पश्यतां भूमिपालानामधर्मेण निपातितः
एकाकी बहुभिस्तत्र परिवार्य महारथैः
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः
वादिकानां कथयतां स मे मर्माणि कृन्तति
एवं चाधार्मिकाः पापाः पाञ्चाला भिन्नसेतवः
तानेवं भिन्नमर्यादान् किं भवान् न विगर्हति
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम्
तस्य मे त्वरमाणस्य कुतो निद्रा कुतस्सुखम्
न स जातः पुमाँल्लोके कश्चिन्न च भविष्यति
यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम्
सञ्जयः-
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान्
एकान्ते योजयित्वाऽश्वान् प्रायादभिमुखः परान्
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ
कृपकृतवर्माणौ-
किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम्
एकसार्थं प्रयातास्स्मस त्वया सह नरर्षभ
समदुःखसुखाश्चैव तस्माच्छासितुमर्हसि
सञ्जयः-
अश्वत्थामा तुं सङ्क्रुद्धः पितुर्वधमनुस्मरन्
ताभ्यां तथ्यं तथाऽऽचख्यौ यदस्यात्मचिकीर्षितम्
द्रौणिः-
हत्वा शतसहस्राणि योधानां निशितैश्शरैः
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः
तं तथैव वधिष्यामि न्यस्तवर्माणमाहवे
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा
तथा विनिहतः पापः पाञ्चाल्यः पशुवन्मया
शस्त्राग्निविजिताँल्लोकान् प्राप्नुयादिति मे मतिः
क्षिप्रं सन्नद्धकवचौ सखड्गौ सहकार्मुकौ
मामास्थाय प्रतीक्षेतां रथस्थौ च परन्तपौ
सञ्जयः-
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान्
तमन्वगात् कृपो राजन् कृतवर्मा च सात्वतः
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः
ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो
द्वारदेशमनुप्राप्य द्रौणिस्तस्थौ रथोत्तमे॥