सञ्जयः-
ततस्ते सहितास्सर्वे प्रयाता दक्षिणामुखाः
उपास्तमयवेलायां शिबिराभ्याशमागताः
विमुच्य वाहांस्त्वरिता भीतास्समनुबोधनात्
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते
सेनानिवेशमभितो नातिदूरमवस्थिताः
निकृत्ता निशितैश्शस्त्रैस् समन्तात् क्षतविक्षताः
दीर्घमुष्णं च निश्श्वस्य पाण्डवानन्वचिन्तयन्
श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम्
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन् भयात्
ते मुहूर्तं ततो गत्वा श्रान्तगात्राः पिपासिताः
नादृश्यन्त महेष्वासाः क्रोधामर्षवशङ्गताः
राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः
धृतराष्ट्रः-
अश्रद्धेयमिदं कर्म कृतं भीमेन सञ्जय
यत्र नागायुतप्राणः पुत्रो मम निपातितः
अवध्यस्सर्वभूतानां वज्रसंहननो युवा
पाण्डवैस्समरे पुत्रो निहतो मम सञ्जय
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः
यत् समेत्य रणे पार्थैः पुत्रो मम निपातितः
अद्रिसारमयं नूनं हृदयं मम सञ्जय
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा
कथं नु वृद्धमिथुनं हतपुत्रं भविष्यति
न ह्यहं पाण्डुपुत्रस्य विषये वस्तुमुत्सहे
कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात्
प्रभुज्य पृथिवीं सर्वां स्थिता मूर्धनि सञ्जय
कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत् ||
कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि सञ्जय |
येन पुत्रशतं पूर्णमेकेन निहतं मम
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः
अकुर्वता वचस्तस्य मम पुत्रेण सञ्जय
अधर्मेण हते तात पुत्रे दुर्योधने मम
कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय
सञ्जयः-
गत्वा तु तावका राजन् नातिदूरं मनस्विनः
अपश्यन्त वनं घोरं नानाद्रुमलतावृतम्
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः
सूर्यास्तमयवेलायां कौरवेयस्य शासनात्
नानामृगगणाकीर्णं नानापक्षिभिराकुलम्
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम्
नानातोयसमाकीर्णैस् तटाकैरुपशोभितम्
पद्मिनीशतसञ्छन्नं नीलोत्पलसमाकुलम्
प्रविश्य तद्वनं घोरं वीक्षमाणास्समन्ततः
शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः
उपेत्य च महाराज न्यग्रोधं ते महारथाः
ददृशुर्द्विपदां श्रेष्ठाश् श्रेष्ठं तं वै वनस्पतिम्
तेऽवतीर्य रथेभ्यश्च विप्रमुच्य तु वाजिनः
उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो
ततोऽस्तं पर्वतश्रेष्ठम् अनुप्राप्ते दिवाकरे
सर्वस्य जगतो धात्री शर्वरी प्रत्यपद्यत
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम्
नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः
ईषच्चापि प्रवल्गन्ते सत्वा ये रात्रिचारिणः
दिवाचराश्च ये सत्वास् ते निद्रावशमागताः
रात्रिञ्चराणां सत्वानां निनादोऽभूत् सुदारुणः
क्रव्यादाश्च प्रमुदिता प्राप्ता घोरा च शर्वरी
तस्मिन् रात्रिमुखे घोरे दुःखशोकसमन्विताः
कृतवर्मा कृपो द्रौणिर् उपोपविविशुस्समम्
उपोपविष्टाश्शोचन्तो न्यग्रोधस्य समीपतः
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम्
निद्रया च परीताङ्गा निषेदुर्धरणीतले
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः
ततो निद्रावशं प्राप्तौ कृपभोजौ महाबालौ
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले
तौ तु सुप्तौ महाराज तस्मिन्देशे महारथौ
महार्हशयनोपेतौ भूमावेव ह्यनाथवत्
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत
नैव स्म स जगामाथ निद्रां सर्प इव श्वसन्
नालभत् स तु निद्रां वै दह्यमानोऽतिमन्युना
वीक्षाञ्चक्रे महाबाहुस् तद्वनं घोरदर्शनम्
वीक्षमाणो वनोद्देशं नानासत्वैर्निषेवितम्
अपश्यत महाबाहुर् न्यग्रोधं वायसान्वितम्
तत्र काकसहस्राणि तां निशां पर्यणामयन्
सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः
अपश्यत् सहसा यान्तम् उलूकं घोरदर्शनम्
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम्
सुतीक्ष्णघोणानखरं सुपर्णमिव वेगितम्
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः
न्यग्रोधस्य ततश्शाखां पातयामास भारत
सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः
सुप्ताञ्जघान सुबहून् वायसान् वायसान्तकः
केषाञ्चिदच्छिनत् पक्षाञ् शिरांसि निचकर्त ह
चरणांश्चैव केषाञ्चिद् बभञ्ज चरणायुधः
क्षणेनाघ्नत् स बलवान् येऽस्य दृष्टिपथे स्थिताः ||
तेषां शरीरावयवैश् शरीरैश्च विशाम्पते
न्यग्रोधमण्डलं सर्वं सञ्छन्नं सर्वतोऽभवत्
तांस्तु हत्वा ततः काकान् कौशिको मुदितोऽभवत्
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः
तद्दृष्ट्वा तादृशं कर्म कौशिकेन कृतं निशि
तद्भावकृतसङ्कल्पो द्रौणिरेको व्यचिन्तयत्
द्रौणिः-
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे
शत्रूणां क्षपणं युक्तं प्राप्तकालश्च मे मतः
नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः
बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः
राज्ञस्सकाशे तेषां च प्रतिज्ञातो वधो मया
पतङ्गाग्निसमां वृत्तिम् आस्थायात्मविनाशिनीम्
न्यायतो युध्यमानस्य प्राणत्यागो न संशयः
छद्मना तु भवेत् सिद्धिश् शत्रूणां च क्षयो महान्
तत्र संशयितादर्थाद् यस्तु निस्संशयो भवेत्
तं जना बहुमन्यन्ते येऽर्थशास्त्रविशारदाः
यच्चाप्यति भवेत् कार्यं गर्हितं लोकनिन्दितम्
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता
निन्दितानि च कर्माणि कुत्सितानि पदे पदे
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः
अस्मिन्नर्थे पुरा गीताश् श्रूयन्ते धर्मवित्तमैः
श्लोका न्यायमवेक्षद्भिस् तत्त्वार्थास्तत्त्वदर्शिभिः
परिश्रान्ते विकीर्णे च भुञ्जाने वाऽपि शत्रुभिः
प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्बलम्
निद्रार्थमर्धरात्रे च तथा नष्टप्रणायकम्
भिन्नयोधबलं यच्च द्वेधीभूतं तु यद्भवेत्
सञ्जयः-
इत्येवं निश्चयं कृत्वा सुप्तानां निशि मारणे
पाण्डूनां सह पाञ्चालैर् द्रोणपुत्रः प्रतापवान्
स क्रूरां मतिमास्थाय विनिश्चित्य पुनः पुनः
सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च
तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबालौ
नोत्तरं प्रतिपद्येतां तत्र युक्तं ह्रिया वृतौ
स मुहूर्तमिव ध्यात्वा तावुभौ वाक्यमब्रवीत्
अश्वत्थामा-
हतो दुर्योधनो राजा एकवीरो मबाहलः
यस्यार्थे वैरमासक्तं अस्माभिः पाण्डवैस्सह
एकाकी बहुभिः क्षुद्रैर् आहवे शुद्धविक्रमः
पातितो भीमसेनेन एकादशचमूपतिः
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम्
मूर्धाभिषिक्तस्य शिरः पादेन परिमर्दितम्
नर्दन्ति स्म च पाञ्चालाः क्ष्वेलन्ति च हसन्ति च
दध्मुश्शङ्खाश्च शतशो हृष्टा घ्नन्ति च दुन्दुभीन्
वादित्रघोषस्तुमुलो विमिश्रश्शङ्खनिःस्वनैः
अनिलेनेरितो घोरो दिशः पूरयतीव हि
अश्वानां हेषमाणानां गजानां चैव बृंहताम्
सिंहनादश्च शूराणां श्रूयते सुमहानयम्
दिशं प्रतीचीमाश्रित्य हृष्टानां गच्छतां भृशम्
रथनेमिस्वनाश्चैव श्रूयन्ते रोमहर्षणाः
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम्
वयमेव त्रयश्शिष्टा यस्मिन् महति वैशसे
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः
निहताः पाण्डवैर्यस्मिन् मन्ये कालस्य पर्ययम्
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः
यथा ह्यस्येदृशी निष्ठा कृते यत्नेऽपि दुष्करे
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते
व्यसनेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम्॥