धृतराष्ट्रः-
अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः
किमब्रवीत् तदा सूत बलदेवो महाबलः
गदायुद्धविशेषज्ञो गदायुद्धस्य महाबलः
कृतवान् रौहिणेयो यत् तन्ममाचक्ष्व सञ्जय
सञ्जयः-
शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम्
रामः प्रहरतां श्रेष्ठश् चुकोप बलवद्बली
ततो मध्ये नरेन्द्राणाम् ऊर्ध्वबाहुर्हलायुधः
कुर्वन्नार्तस्वरं घोरं धिग्धिगिति चाब्रवीत्
बलदेवः-
अहो धिग्यदधो नाभेः प्रहृतं सत्यविक्रमे
नैतद्दृष्टं गदायुद्धे कृतवान् यद्वृकोदरः
अधो नाभ्या न हन्तव्यम् इति शास्त्रस्य निश्चयः
अयं तु शास्त्रमूढस्तु स्वच्छन्दात् परिवर्तते
सञ्जयः-
तस्य तत्तद्ब्रुवाणस्य रोषस्समभवन्महान्
ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली
तस्योर्ध्वबाहोस्सदृशं रूपमासीन्महात्मनः
बहुधातुविचित्रस्य श्वेतस्येव महागिरेः
भ्रातृभिस्सहितो भीमस् सार्जुनैरस्त्रकोविदैः
न विव्यथे महाराज दृष्ट्वा हलधरं बली
अथ रामं निजग्राह केशवो विनयान्वितः
बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलिनं बली
सितासितौ यदुवरौ शुशुभातेऽधिकं ततः
सङ्गताविव राजेन्द्र कैलासाञ्जनपर्वतौ
नभोगतौ यथा राजंश् चन्द्रसूर्यौ दिनक्षये
उवाच चैनं संरब्धं शमयन्निव केशवः
श्रीभगवान्-
आत्मवृद्धिर्मित्रवृद्धिर् मित्रमित्रोदयश्च यः
विपरीतं द्विषत्स्वेतत् षड्विधा वृद्धिरात्मनः
आत्मन्यमित्रेषु च यद् विपरीतं यदा भवेत्
यदि विद्यान्मनोज्योतिस् तदा शान्तिकरो भवेत्
अस्माकं सहजं मित्रं पाण्डवास्सत्यविक्रमाः
स्वकाः पितृष्वसुः पुत्राः परैश्च निकृता भृशम्
प्रतिज्ञापालनं धर्मः क्षत्रियस्येति वेत्थ तत्
सुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवे
इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले
मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा
ऊरू ते भङ्क्ष्यति ते वीरो गदयेति परन्तप
अतो दोषं न पश्यामि मा क्रुध्यस्त्वं प्रलम्बहन्
सञ्जयः-
यौनौर्जातैश्च सम्बन्धैस् सम्बद्धास्स्मेह पाण्डवैः
तेषां वृद्ध्या हि वृद्धिर्नो मा क्रुधस्त्वं नरर्षभ
वासुदेववचश्श्रुत्वा सीरभृत् प्राह धर्मवित्
रामः-
धर्मस्सुधारितस्सद्भिस् सह द्वाभ्यां नियच्छति
अर्थश्चाप्यतिलुब्धस्य कामश्चातिप्रसङ्गिणः
धर्मार्थावर्थकामौ च कामार्थौ चाप्यपीडयन्
धर्मार्थकामान् योऽभ्येति सोत्यन्तं सुखमेधते
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्
भीमसेनेन गोविन्द कामं त्वं तु यथाऽऽत्थ माम्
श्रीभगवान्-
अरोषणोऽथ धर्मात्मा सततं धर्मवत्सलः
भवान् प्रख्यायते लोके तस्मात् संशाम्य मा क्रुधः
प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च
आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः
गतः पुरुषशार्दूलो हत्वा नैकृतिकं रणे
निकृत्या निकृतिप्रज्ञं यो हन्याद्वैरिणं रणे
अधर्मो विद्यते नात्र यद्भीमो हतवान् रिपुम्
युध्यन्तं समरे वीरं कुरुवृष्णियशस्करम्
अनेन कर्णस्सन्दिष्टः पृष्ठतो धनुराच्छिनत्
ततस्सञ्छिन्नधन्वानं विरथं पौरुषे स्थितम्
व्यायुधीकृत्य हतवान् सौभद्रमपलायिनम्
जन्मप्रभृति लुब्धश्च पापाश्चैष दुरात्मवान्
निहतो भीमसेनेन दुर्बुद्धिः कुलपांसनः
प्रतिज्ञां भीमसेनस्य त्रयोदशसमार्जिताम्
किमर्थं नाभिजानाति युध्यमानो हि विश्रुताम्
ऊर्ध्वमुत्क्रम्य वेगेन जिघांसन्तं वृकोदरः
बभञ्ज गदया चोरू न स्थाने न च मण्डले
सञ्जयः-
धर्मच्छलमिमं श्रुत्वा केशवात् स विशां पते
नैव प्रीतमाना रामो वचनं प्राह संसदि
रामः-
हत्वाऽधर्मेण राजानं धर्मात्मानं सुयोधनम्
जिह्मयोधीति लोकेऽस्मिन् ख्यातिं यास्यति पाण्डवः
दुर्योधनोऽपि धर्मज्ञो लोकान् यास्यति शाश्वतान्
ऋजुयोधी हतो राजा धर्मराष्ट्रस्सुदुर्मदः
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च
हुत्वाऽऽत्मानममित्राग्नौ प्राप्तश्चावभृथं यशः
स्वर्गं गन्ता महाराजस् ससुहृज्ज्ञातिबान्धवः
सञ्जयः-
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान्
श्वेताभ्रशिखरप्रख्यः प्रययौ द्वारकां प्रति
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पते
रामे द्वारवतीं याते नातिप्रमनसोऽभवन्
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम्
शोकोपहतसन्तप्तं वासुदेवोऽब्रवीदिदम्
श्रीभगवान्-
धर्मराज किमर्थं त्वम् अधर्ममनुपश्यसि
हतबन्धोर्यदेतस्य पतितस्य विचेतसः
सुयोधनस्य भीमेन मृद्यमानं पदा शिरः
उपप्रेक्षसि कस्मात् त्वं धर्मज्ञस्त्वं नराधिप
युधिष्ठिरः-
न ममैतत् प्रियं कृष्ण यद्राजानं वृकोदरः
पदा मूर्ध्न्यस्पृशत् क्रोधान्न च हृष्ये कुलक्षये
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम्
बहूनि परुषाण्युक्त्वा वनं प्रस्थापिता वयम्
भीमसेनस्य तद्दुःखम् अतीव हृदि वर्तते
इति सञ्चिन्त्य वार्ष्णेय मयैतत् समुपेक्षितम्
तस्माद्धत्वाऽकृतप्रज्ञं लुब्धं कामवशानुगम्
लभतां पाण्डवः कामं धर्मोऽधर्मोऽपि वा कृतः
सञ्जयः-
इत्युक्तवति कौन्तेये धर्मराजे युधिष्ठिरे
वासुदेवो महाबाहुर् युधिष्ठिरमभाषत
काममस्त्वेतमिति वै कृच्छ्रात् कुरुकुलोद्वहम्
इत्युक्त्वा वासुदेवोऽपि भीमसेनाप्रियेप्सया
अन्वमोदत तत् सर्वं यद्भीमेन कृतं रणे
अर्जुनोऽपि महाबाहुर् अप्रीतेनान्तरात्मना
नोवाच वचनं किञ्चित् भ्रातरं साध्वसाधु वा
भीमसेनोऽपि हत्वाऽऽजौ तव पुत्रममर्षणः
अभिवाद्य ततो राजन् सम्प्रहृष्टः कृताञ्जलिः
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम्
हर्षादुत्फुल्लनयनो जितकाशी विशां पते
भीमः-
तवाद्य पृथिवी राजन् क्षेमा निहतकण्टका
तां प्रशाधि नरव्याघ्र स्वधर्ममनुपालयन्
यस्तु कर्ताऽस्य वैरस्य निकृत्या निकृतिप्रियः
सोऽयं विनिहतश्शेते पृथिव्यां पृथिवीपते
दुश्शासनप्रभृतयस् सर्वे ते चोग्रवादिनः
राधेयश्शकुनिश्चैव निहतास्तव शत्रवः
सेयं रत्नसमाकीर्णा मही सवनपर्वता
उपावृत्ता महाराज त्वामद्य निहतद्विषम्
युधिष्ठिरः-
गतो वैरस्य निलयं हतो दुर्योधनस्त्वया
कृष्णस्य मतमाज्ञाय विजितेयं वसुन्धरा
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः
दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः