सञ्जयः-
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः
अब्रवीदर्जुनस्तत्र वासुदेवं यशस्विनम्
अनयोर्वीरयोर्युद्धे को ज्यायान् भवतो मतः
कस्य को वा गुणो ज्यायान् एतद्वद जनार्दन
श्रीभगवान्-
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवांस्ततः
कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात्
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति
अन्यायेन तु युध्यन् वै हन्यादेष सुयोधनम्
मायया विजिता देवैर् असुरा इति नश्श्रुतम्
वैरोचनिस्तु शक्रेण मायया विजितस्स्तु वै
मायया चाक्षिपत् तेजो वृत्रस्य बलसूदनः
तस्मान्मायामयं वीर आतिष्ठतु वृकोदरः
प्रतिज्ञातं हि भीमेन द्यूतकाले धनञ्जय
ऊरू भेत्स्यामि ते युद्धे गदयेति सुयोधनम्
सोऽयं प्रतिज्ञां तां चापि पारयित्वाऽरिकर्शनः
मायाविनं च राजानं माययैव निकृन्ततु |||
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः
पुनरुक्तं च वक्ष्यामि पाण्डवैतन्निबोध मे
धर्मराजापराधेन भयं नस्समुपस्थितम्
कृत्वा हि सुमहत् कर्म हत्वा भीष्ममुखान् रिपून्
जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम्
तदेवं विजयः प्राप्तः पुनस्संशयितः कृतः
अबुद्धिरेषां महती धर्मराजस्य पाण्डव
यदेकविजये वीर पणितं कृतमीदृशम्
सुयोधनः कृती वीर एकायनगतस्तथा
अपि चोशनसा गीतश् श्रूयते यः पुरातनः
श्लोकस्तत्त्वार्थसहितस् तन्मे निगदतश्शृणु
पुनरावर्तमानानां भग्नानां जीवितैषिणाम्
भेतव्यमरिशेषाणाम् एकायनगता हि ते
सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम्
पराजितं वनप्रेप्सुं निराशं राज्यधारणे
कोऽन्विष्य संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत्
अपि वो निर्जितं राज्यं न हरेत सुयोधनः
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः
चरत्यूर्ध्वं च तिर्यक् च भीमसेनजिघांसया
एनं चेन्न महाबाहुर् अन्यायेन हनिष्यति
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति
सञ्जयः-
धनञ्जयस्तु श्रुत्वैवं केशवस्य महात्मनः
प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत्
गृह्य सञ्ज्ञां ततो भीमो गदया व्यचरद्रणे
मण्डलानि विचित्राणि यमकानीतराणि च
दक्षिणं मण्डलं सव्यं गोमूत्रिकमथापि च
व्यचरत् पाण्डवो राजन्नरिं सम्मोहयन्निव
तथैव तव पुत्रोऽपि गदामार्गविशारदः
व्यचरल्लघु चित्रं च भीमसेनजिघांसया
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ
मण्डलानि विचित्राणि चरतोर्नृपभीमयोः
गदासम्पातजास्तत्र जज्ञिरे पावकार्चिषः
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे
क्षुब्धयोर्वायुना राजन् द्वयोरिव समुद्रयोः
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव
गदानिर्घातसंह्रादः प्रहाराणामजायत
तस्मिंस्तदा वर्तमाने दारुणे सङ्कुले भृशम्
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ
तौ मुहूर्तं समाश्वस्य पुनरेव परन्तपौ
अभ्यहारयतां क्रुद्धौ प्रगृह्य महतीं गदाम्
तयोस्समभवद्युद्धं घोररूपमसंवृतम्
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम्
व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव
जर्झरीकृतसर्वाङ्गौ रुधिरेण समुक्षितौ
ददृशाते हिमवतः पुष्पिताविव किंशुकौ
दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते
ईषदुत्स्मयमानस्तु सहसैवाभिवारितः
तमभ्याशगतं प्राज्ञः क्षणे प्रेक्ष्य वृकोदरः
अवाक्षिपद्गदां तस्मै वेगेन महता बली
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते
अपासर्पत् ततस्स्थानात् सा मोघा न्यपतद्भुवि
मोक्षयित्वा प्रहारं तं पुत्रस्तव सुसम्भ्रमात्
भीमसेनं तु गदया प्राहरत् कुरुनन्दनः
तस्य विस्यन्दमानेन रुधिरेणामितौजसः
प्रहारगुरुघाताच्च मूर्छेव समजायत
तन्नाबुध्यत पुत्रस्ते पीडितं पाण्डवं रणे
धारयामास भीमोऽपि शरीरमतिपीडितम्
अमन्यत स्थितं वीरं प्रहरिष्यन्तमाहवे
अतो न प्राहरत् तस्मै पुनरेव तवात्मजः
ततो मुहूर्तमाश्वस्य दुर्योधनमुपस्थितम्
वेगेनाभ्यद्रवद्राजन् गदामादाय पाण्डवः
तमापतन्तं सम्प्रेक्ष्य संरब्धममितौजसम्
मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ
अवस्थाने मतिं कृत्वा पुत्रस्तव विशां पते
इयेषोत्पतितुं राजञ् वञ्चयिष्यन् वृकोदरम्
अबुध्यद्भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम्
अथास्य समभिद्रुत्य समुत्पत्य च सिंहवत्
सृत्या वञ्चयतो राजन् पुनरेवोत्पतिष्यतः
ऊरुभ्यां प्राहिणोद्वीर्यान् गदां वेगेन पाण्डवः
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ
स पपात नरव्याघ्रो वसुधामनुनादयन्
भग्नोरुर्भीमसेनेन पुत्रस्तव विशां पते
ववुर्वातास्सनिर्घाताः पांसुवर्षं पपात च
चचाल पृथिवी चापि सवृक्षवनपर्वता
तस्मिन् निपतिते वीरे पत्यौ सर्वमहीक्षिताम्
महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी
पपात चोल्का महती पतिते पृथिवीपतौ
अथ शोणितवर्षं च पांसुवर्षं च भारत
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते
यक्षाणां राक्षसानां च पिशाचानां परन्तप
अन्तरिक्षे महान् नादस् तत्र भारत शुश्रुवे
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम्
जज्ञे घोरतरश्शब्दो बहूनां सर्वतोदिशम्
ये तत्र वाजिनश्शेषा गजाश्च मनुजैस्सह
मुमुचुस्ते महानादं तव पुत्रे निपातिते
भेरीशङ्खनिनादानाम् अभवच्च स्वनो महान्
अन्तर्भूमिगतो राजंस् तव पुत्रे निपातिते
ह्रदाः कूपाश्च रुधिरम् उद्वमन्नृपसत्तम
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहा भवन्
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषा भवन्
दुर्योधने महाराज पतिते तनये तव
दृष्ट्वा तानद्भुतोत्पातान् पाञ्चालाः पाण्डवैस्सह
आविग्नमनसस्सर्वे बभूवुर्नृपसत्तम
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा
कथयन्तोऽद्भुतं युद्धम् उभयोस्तत्र भारत
तथैव सिद्धा राजेन्द्र तथा यक्षाश्च चारणाः
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम्